समाचारं

"नीचः, निम्नः, निम्नः, निम्नः" इति ट्रम्पस्य नूतना आर्थिकदृष्टिः अभवत्, मस्कः च समयात् पूर्वमेव "प्रतिबन्धितः" अस्ति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्लूमबर्ग् इत्यनेन ज्ञापितं यत् गुरुवासरे स्थानीयसमये अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः न्यूयॉर्कस्य आर्थिकक्लबस्य वालस्ट्रीट् अभिजातवर्गस्य व्यापारनेतृणां च प्रतिज्ञां कृतवान् यत् सः निगमकरदराणि न्यूनीकरिष्यति, नियमानाम् कटौतीं करिष्यति, संघीयसर्वकारस्य लेखापरीक्षां करिष्यति च। एतत् अरबपतिमस्केन प्रस्तावितैः विचारैः सह सङ्गतम् अस्ति ।

"अहं न्यूनकरः, न्यूनविनियमाः, न्यून ऊर्जाव्ययः, न्यूनव्याजदराणि, दृढसीमाः, न्यूनाः, न्यूनाः, न्यूनाः अपराधाः च प्रतिज्ञामि" इति ट्रम्पः स्वभाषणे बोधितवान्

ट्रम्पस्य भाषणस्य केन्द्रं अमेरिकादेशे उत्पादितानां उत्पादानाम् निगमकरस्य दरं १५% यावत् न्यूनीकर्तुं तस्य धक्का आसीत् । इदं आकङ्कणं वर्तमानस्य २१% अपेक्षया दूरं न्यूनम् अस्ति तथा च २०१७ तमस्य वर्षस्य करसुधारनीतेः मूलपरिणामेषु अन्यतमम् अस्ति ।

ट्रम्पस्य प्रस्तावः प्रतिद्वन्द्वी डेमोक्रेट् कमला हैरिस् इत्यस्याः विपरीततां प्राप्तुं प्रयतते, यया निगमकरस्य दरं २८% यावत् वर्धयितुं आह्वानं कृतम् अस्ति।

"वयं अमेरिकादेशे अस्माकं मालस्य उत्पादनं कर्तुम् इच्छामः, तेषु अधिकांशं कर्तुं शक्नुमः" इति ट्रम्पः अवदत् यत् यदि भवान् अमेरिकनश्रमिकाणां बहिःनिर्धारणं करोति, अपतटीयनिर्माणं वा प्रतिस्थापयति तर्हि एतेषु कस्यापि लाभस्य योग्यता नास्ति।

न्यूयॉर्कस्य आर्थिकक्लबस्य एकस्मिन् कार्यक्रमे ट्रम्पस्य भाषणे प्रायः ६५० जनाः उपस्थिताः आसन् । संस्थायाः सदस्येषु प्रमुखाः निगमकार्यकारीः, व्यापारनेतारः, अर्थशास्त्रज्ञाः च सन्ति । हेज फण्ड् अरबपतिः जॉन् पौल्सन्, कैण्टर् फिट्जराल्ड् एलपी सीईओ हावर्ड लुट्निक, की स्क्वेर् ग्रुप् एलपी सीईओ स्कॉट् बेसेन्ट् च सर्वे अस्मिन् कार्यक्रमे उपस्थिताः आसन् । एते जनाः ट्रम्पसमर्थकाः सन्ति।

१५% निगमकरदरः अमेरिकादेशे बृहत्व्यापारस्य प्रमुखविजयस्य प्रतिनिधित्वं करिष्यति, अर्थात् बृहत्कम्पनयः लघुनिजीकम्पनीनां अपेक्षया दूरं न्यूनकरं दातुं अन्ते गच्छन्ति, ये ३७% यावत् दातुं शक्नुवन्ति यदि एतत् कदमः कार्यान्वितः भवति तर्हि राजकोषीयघातेषु अधिकं वृद्धिं जनयितुं शक्नोति तथा च बृहत्-लघु-कम्पनीनां मध्ये कर-असमानतां वर्धयितुं शक्नोति।

एलोन मस्क

तस्मिन् एव काले ट्रम्पः संघीयव्ययस्य समीक्षायै कार्यदलस्य स्थापनां करिष्यति इति अपि घोषितवान्, एषा उपक्रमः मस्कस्य पूर्वस्य आह्वानस्य प्रत्यक्षतया प्रतिक्रियां दत्तवान् ट्रम्पः अवदत् यत् आयोगस्य कार्यं "समग्रसङ्घीयसर्वकारस्य व्यापकं वित्तीयं कार्यप्रदर्शनं च लेखापरीक्षणं कृत्वा व्यापकसुधारार्थं अनुशंसाः कर्तुं" अस्ति।

मस्कः पूर्वं करदातृणां डॉलरस्य प्रभावीरूपेण व्ययः सुनिश्चित्य कार्यसमूहस्य निर्माणस्य आह्वानं कृतवान् आसीत्, सः च स्वेच्छया कार्यं कृतवान् ।

मस्कस्य नियुक्तेः विषये ट्रम्पः अवदत् यत् एलोन् अस्य कार्यदलस्य नेतृत्वं कर्तुं सहमतः यतः सः बहु व्यस्तः नास्ति।

ट्रम्पः गुरुवासरे अपि प्रतिज्ञातवान् यत् यदि निर्वाचितः भवति तर्हि सः प्रत्येकं नूतनं योजितस्य कृते १० पुरातननियमान् समाप्तं करिष्यति, यत् तस्य कार्यकालस्य पूर्वप्रतिज्ञाभ्यः अधिकं वृद्धिः अस्ति।