समाचारं

यूरोपस्य क्रयशक्तिः न्यूना भवति, परन्तु चीनस्य विदेशव्यापारः अवसरानां सम्मुखीभवति! पारम्परिकशिखरऋतौ एते परिवर्तनाः सन्ति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अस्मिन् वर्षे मध्यपूर्वे महान् अवसरः अस्ति।" व्यापारविषये चर्चां कर्तुं।
ये यिकाई चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् अस्मिन् वर्षे मध्यपूर्वदेशात् तेषां आदेशाः वर्षे वर्षे २६०% वर्धिताः सन्ति। अस्मिन् समये सऊदी अरबदेशात् निर्गमनस्य उद्देश्यं मध्यपूर्वस्य विपण्यस्य अधिकं विस्तारं कर्तुं तथा च स्थानीयकृतस्य उत्पादनस्य आपूर्तिस्य च श्रमबाजारस्य च लाभस्य लाभं गृहीत्वा ग्राहकानाम् २४ घण्टानां द्वारे द्वारे सेवानुभवं प्रदातुं वर्तते।
ग्रीष्मकालस्य अन्ते विदेशव्यापार-उद्योगः यथासाधारणं वर्षस्य महत्त्वपूर्णस्य शिखरस्य ऋतुस्य आरम्भं करिष्यति । विदेशव्यापारजनानाम् अपि बहूनां सघनयात्रायोजना आरब्धा, आदेशं जितुम् अपि बहिः गताः सन्ति ।
मध्यपूर्वदेशः उष्णः अस्ति, परन्तु यूरोपदेशः, अमेरिकादेशः च अद्यापि महत्त्वपूर्णौ स्तः
ये यिकाई इव झेजियाङ्ग-नगरस्य विदेशीयः व्यापारी डिङ्ग याण्डोङ्गः अपि सेप्टेम्बरमासस्य आरम्भे स्वस्य वैश्विकयात्राम् आरभेत, "सर्वे बृहत्ग्राहकाः तत्र गमिष्यन्ति" इति । तस्मिन् एव काले ते प्रदर्शनेषु भागं ग्रहीतुं अमेरिका, मध्यपूर्वादिस्थानानि अपि गमिष्यन्ति, "आदेशस्य तरङ्गं सञ्चयितुं" मार्गे शरद-कैण्टन्-मेलायां भागं ग्रहीतुं चीनदेशं प्रति आगमिष्यन्ति
सम्प्रति तेषां कारखानानि अद्यापि आदेशनिर्माणार्थं परिश्रमं कुर्वन्ति, "नवम्बरमासस्य परितः लघुशिखरं भविष्यति" इति । मध्यपूर्वं, आफ्रिका च इत्यादिषु उदयमानविपण्येषु केन्द्रीकृत्य तेषां समग्रनिर्यातपरिमाणेन अस्मिन् वर्षे द्विअङ्कीयवृद्धिः अभवत् ।
वैश्विक अर्थव्यवस्थायाः अनिश्चिततायाः, चुनौतीनां च सम्मुखे, अन्तिमेषु वर्षेषु स्वस्य उत्पादनक्षमताविन्यासस्य विस्तारं कृतवान् डिङ्ग याण्डोङ्गः विकासशीलबाजारेषु पूर्वस्मात् अपि अधिकं सक्रियः भवितुम् अर्हति - स्वस्य पारम्परिकविपण्यं धारयन् दक्षिणपूर्व एशिया, दक्षिणादिषु नूतनविपण्येषु विस्तारं च करोति अमेरिका। मध्यपूर्वस्य विषये तु विगतवर्षद्वये तीव्रवृद्धेः आधारेण अस्मिन् वर्षे अपि अस्य कम्पनीयाः निर्यातवृद्धेः मुख्यविषयः अस्ति
संयुक्तराष्ट्रसङ्घस्य अन्तर्राष्ट्रीयव्यापारकेन्द्रस्य "निर्यातक्षमतानक्शा" इति आँकडानुसारं मध्यपूर्वस्य प्रमुखबाजारेषु चीनस्य निर्यातः २०२७ तमे वर्षे १७८.६ अरब अमेरिकीडॉलर् यावत् भविष्यति इति अपेक्षा अस्ति अस्मिन् वर्षे सीमाशुल्कसामान्यप्रशासनेन प्रकाशितानि आँकडानि दर्शयन्ति यत् विगत २० वर्षेषु चीनस्य अरबलीगेन सह मालव्यापारस्य कुल आयातनिर्यातमूल्यं २००४ तमे वर्षे ३०३.८१ अरब युआन् तः २०२३ तमे वर्षे २.८ खरब युआन् यावत् वर्धितम् अस्ति, यत् ८२०.९ वृद्धिः अभवत् % । तेषु अस्मिन् वर्षे प्रथमचतुर्मासेषु चीनस्य अरबलीगस्य आयातनिर्यासः ९४६.१७ अरब युआन् अभवत्, यत् इतिहासस्य समानकालस्य अभिलेखः उच्चतमः, वर्षे वर्षे ३.८% वृद्धिः, ६.९% चीनस्य कुलविदेशव्यापारमूल्ये निर्यातस्य १४.५% वृद्धिः अभवत् ।
ये यिकाई इत्यस्य कृते दक्षिणपूर्व एशिया मूलतः प्रमुखं विपण्यम् आसीत्, परन्तु अस्मिन् वर्षे तस्य महती न्यूनता अभवत् । मध्यपूर्वे तीव्रवृद्ध्या शीघ्रमेव एतत् अन्तरं पूरितम्, कम्पनीयाः मुख्यनिर्यातकेषु अन्यतमः अभवत्, कुलस्य प्रायः ४०% भागः मध्यपूर्वस्य अतिरिक्तं दक्षिण-अमेरिका अपि तस्य कृते अवसरान् अन्वेष्टुं, वृद्धिं प्राप्तुं च गन्तव्यं जातम् ।
उदयमानविपणानाम् अतिरिक्तं अमेरिकादेशः एकः नूतनः विपण्यः अस्ति यस्मिन् डिङ्ग याण्डोङ्गः अस्मिन् वर्षे "कठिनतानां सामना कर्तुं" केन्द्रितः भविष्यति "अमेरिकनविपण्ये वयं पूर्वं उत्तमं न कृतवन्तः, परन्तु अद्यापि अस्माभिः उत्तमं कर्तव्यम् अस्ति।
यथा यथा विदेशव्यापारविपण्यस्य विविधता वर्तते तथा उदयमानविपणयः तीव्रगत्या विकसिताः सन्ति तथा च अवसरानां अभावः नास्ति, यदा तु पारम्परिकविपणयः अद्यापि महत्त्वपूर्णाः सन्ति, विशालं स्थानं च अस्ति सीमाशुल्क-दत्तांशैः ज्ञायते यत् अस्मिन् वर्षे प्रथमसप्तमासेषु मम देशस्य कुल-आयात-निर्यातः यूरोपीय-सङ्घस्य, अमेरिका-देशस्य, दक्षिणकोरिया-जापान-देशयोः कृते ८.४९ खरब-युआन्-रूप्यकाणि आसीत्, यत् वर्षे वर्षे २.२% वृद्धिः अभवत् मम देशस्य कुल आयातनिर्यातमूल्यानां ३४.२% भागः । अस्मिन् एव काले आसियान-मध्य-एशिया-लैटिन-अमेरिका-आफ्रिका-देशयोः कुल-आयात-निर्यातः ७.६ खरब-युआन्-रूप्यकाणि आसीत्, यत् वर्षे वर्षे ९.८% वृद्धिः अभवत्, तस्य अनुपातस्य च समानकालस्य तुलने १ प्रतिशताङ्केन वृद्धिः अभवत् गतवर्षे।
चाङ्गझौ लिङ्ग्युए इक्विपमेण्ट् कम्पनी लिमिटेड् इत्यस्य निदेशकमण्डलस्य सचिवः चाओकाङ्गः चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् अमेरिकादेशः सर्वदा मुख्यं विपण्यं वर्तते। आर्थिकमन्दतायाः आव्हानानां सम्मुखे तेषां अमेरिकादेशे माङ्गल्याः निरन्तरं वृद्धिः अभवत्, तेषां विपण्यपाई-विस्तारं निरन्तरं कर्तुं समर्थाः अभवन् चतुर्थत्रिमासिकस्य आरम्भस्य सम्मुखीभूय ते सीमापारं ई-वाणिज्यम् इत्यादिभिः पद्धतिभिः स्वस्य गतिं निरन्तरं स्थापयितुं प्रयतन्ते।
शाण्डोङ्ग रुइतु लेजर टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य महाप्रबन्धकः मा टोङ्ग्वेइ इत्यनेन विगतदिनेषु नूतनं यूरोपीययात्रा आरब्धा। सः चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् अस्मिन् वर्षे यूरोपदेशः न केवलं तेषां वृद्धेः मुख्यविषयः अस्ति, अपितु आगामिषु वर्षत्रयेषु तेषां मुख्यविपण्यं भविष्यति।
तस्य अवलोकनानुसारं सम्पूर्णे यूरोपे क्रयशक्तिः अन्तिमेषु वर्षेषु महती न्यूनीभूता अस्ति, मूल्यसंवेदनशीलता, स्वीकारः, क्रयबजटः च प्रभाविताः अभवन् परन्तु संकटानाम् अनन्तरं सर्वदा अवसराः भवन्ति - यतो हि यूरोपस्य समग्रक्रयशक्तिः, बजटं च न्यूनीकृतम्, चीनस्य विनिर्माणं, यस्य अन्तिमव्यय-प्रभावशीलता अस्ति, अवसरानां आरम्भः अभवत् सः एकस्य यूरोपीयग्राहकस्य उदाहरणं दत्तवान् यः पञ्चवर्षपूर्वं प्रथमस्तरीय-यूरोपीय-ब्राण्ड्-भ्यः सम्पूर्णं कारखानम् क्रीतवन् आसीत्, तस्य मूल्यं च चीनदेशे निर्मितस्य मूल्यात् पञ्चगुणाधिकम् आसीत्, अस्मिन् वर्षे तस्य उच्च-अन्वेषणस्य प्रबलः प्रेरणा अस्ति। गुणवत्तापूर्णाः चीनीय आपूर्तिकर्ताः व्ययस्य न्यूनीकरणाय नूतनानां माङ्गल्याः पूर्तये च।
स्वस्य नित्यं "बहिः गन्तुं" क्षेत्रभ्रमणकाले मा टोङ्ग्वेई यन्त्रवर्गे चीनीयनिर्माणस्य अवसरान् दृष्टवान् अर्थात् "यूरोपीयग्राहकानाम् न्यूनश्रमेण अधिकं उत्पादनं प्राप्तुं कथं सहायतां कर्तुं चीनीयनिर्माणस्य सम्भावना अस्ति कोणेषु अतिक्रान्ताः तत्र सन्ति” इति । अस्य अपि अर्थः अस्ति यत् चीनस्य निर्माणस्य सुधारस्य दिशा मूल्यप्रदर्शनस्य, उत्पादप्रतिस्पर्धायाः, मानवरहितस्य बुद्धिमान् च निर्माणस्य च निरन्तरं सुधारः भविष्यति।
अवसराः, आव्हानानि च सह-अस्तित्वम् अस्ति
अस्मिन् वर्षे आरम्भात् एव मम देशस्य समग्रविदेशव्यापारनिर्यातप्रदर्शनं अपेक्षिताम् अतिक्रान्तम् अस्ति । परन्तु वैश्विक-आर्थिक-मन्दी, तीव्र-भूराजनीतिक-जोखिमाः, लालसागर-संकटस्य कारणेन उच्च-नौकायान-मूल्यानि, केप-ऑफ्-गुड्-होप्-इत्यस्य परितः भ्रमणस्य आवश्यकता च, आरएमबी-विनिमय-दरस्य उतार-चढावः च इत्यादीनां आव्हानानां कारणात् अस्मिन् शिखरे अधिका अनिश्चितता उत्पन्ना ऋतु।
३१ अगस्तदिनाङ्के राष्ट्रियसांख्यिकीयब्यूरोद्वारा प्रकाशितानि आँकडानि दर्शयन्ति यत् अगस्तमासे विनिर्माणक्रयणप्रबन्धकानां सूचकाङ्कः (पीएमआई) ४९.१% आसीत्, यत् पूर्वमासात् ०.३ प्रतिशताङ्कस्य न्यूनता अस्ति, अविनिर्माणव्यापारक्रियाकलापसूचकाङ्कः ५०.३% आसीत् पूर्वमासस्य अपेक्षया ०.१% प्रतिशताङ्कस्य वृद्धिः व्यापकः पीएमआई उत्पादनसूचकाङ्कः ५०.१% आसीत्, यत् पूर्वमासात् ०.१ प्रतिशताङ्कस्य किञ्चित् न्यूनता अभवत् । निर्यातपक्षतः अगस्तमासे नूतननिर्यात-आदेशसूचकाङ्कः ४८.७% आसीत्, यत् पूर्वमासस्य अपेक्षया ०.२ प्रतिशताङ्कस्य वृद्धिः, यत् तस्मिन् एव काले तुल्यकालिकरूपेण उच्चस्तरस्य आसीत्, सः क्रमशः मासद्वयं यावत् वर्धमानः अस्ति अगस्तमासे निर्माणस्य पीएमआई इत्यस्य एकः मुख्यविषयः।
एवरब्राइट् सिक्योरिटीजस्य मुख्यः अर्थशास्त्री गाओ रुइडोङ्गः मन्यते यत् अस्मिन् वर्षे द्वितीयत्रिमासे मम देशस्य निर्यातवृद्धिः एकतः विदेशेषु देशेषु पुनः पूरणचक्रं, माङ्गं च प्रविष्टा इति कारणेन अस्ति क्रमेण पुनः स्वस्थः अभवत् । अपरपक्षे विदेशव्यापारनीतीनां स्थिरीकरणस्य प्रभावः क्रमेण उद्भूतः, केचन कम्पनयः "निर्यातार्थं त्वरितम्" अभवन्, निर्यातस्य प्रदर्शनं च अपेक्षितापेक्षया उत्तमम् अभवत्
परन्तु अगस्तमासे चीनस्य गैर-निर्माण-पीएमआई-व्यक्तिगतसूचकाङ्केषु नूतननिर्यात-आदेशसूचकाङ्कः ४७.६ आसीत्, यत् पूर्वमासात् २ प्रतिशताङ्कं न्यूनम् अस्ति हस्तसूचकाङ्कः, इन्वेण्ट्रीसूचकाङ्कः, इनपुटमूल्यसूचकाङ्कः, विक्रयमूल्यसूचकाङ्कः, कर्मचारीसूचकाङ्कः, व्यापारक्रियाकलापप्रत्याशासूचकाङ्कः च सर्वेषु पूर्वमासस्य तुलने न्यूनाः अभवन्
विदेशेषु गोदामव्यापारे केन्द्रितस्य वानयटोङ्गसमूहस्य उपाध्यक्षः वाङ्ग सिजी इत्यनेन पूर्वं चाइना बिजनेस न्यूज इत्यस्मै उक्तं यत् पूर्ववर्तीनां शिखरऋतुनां विपरीतम् अद्यतनः शिखरऋतुः लघुतरः अधिककेन्द्रितः च अभवत्। "एतत् तथ्यं सम्बद्धं यत् यूरोप-अमेरिका-देशयोः अर्थव्यवस्था तावत् उत्तमः नास्ति, उपभोक्तारः च आदेशं दातुं छूटस्य ऋतुपर्यन्तं प्रतीक्षन्ते। अस्मात् दृष्ट्या विशेषतया उत्तमः प्रवृत्तिः इति वक्तुं न शक्यते।
आर्थिकवातावरणस्य उतार-चढावस्य अन्तर्गतं विदेशीयव्यापारिणां दृष्टौ वैश्विकव्यापारं करणं सर्वदा अवसरानां, आव्हानानां च सह-अस्तित्वं भवति
यथा यथा पारम्परिकः शिखरऋतुः आरभ्यते तथा तथा तदनन्तरं जहाजमूल्यानां प्रवृत्तिः न केवलं अस्मिन् वर्षे विदेशव्यापारस्य माङ्गं प्रतिबिम्बयिष्यति, अपितु सम्पूर्णवर्षस्य समृद्धिं अपि प्रभावितं करिष्यति।
शङ्घाई निर्यातकंटेनरव्यापकमालवाहनसूचकाङ्कः शङ्घाई जहाजविनिमयविनिमयेन ३० अगस्तदिनाङ्के प्रकाशितः २९६३.३८ अंकाः, पूर्वकालात् ४.३% न्यूनाः तेषु शङ्घाई-बन्दरगाहतः यूरोपीयमूलबन्दरगाहविपण्यं प्रति निर्यातितः मालवाहनस्य दरः (शिपिङ्ग-शिपिङ्ग-अतिशुल्कः) अमेरिकी-डॉलर्-३,८७६/teu आसीत्, यत् पूर्व-अङ्कस्य ११.९% न्यूनम्
म्यूनिख-आर्थिक-अनुसन्धान-संस्थायाः प्रकाशित-आँकडानां अनुसारं जर्मनी-देशस्य आईएफओ-व्यापार-वायु-सूचकाङ्कः अगस्त-मासे ८६.६ इत्येव न्यूनः अभवत्, यत् षड्मासेषु न्यूनतमं स्तरम् अस्ति, एतत् दर्शयति यत् जर्मनी-देशस्य निगम-अर्थव्यवस्थायाः स्थितिः अधिकाधिकं क्षीणतां प्राप्नोति, भविष्ये च तस्याः अपेक्षाः सन्ति अधिकं निराशावादी भवति। यूरोपीयसङ्घस्य महत्त्वपूर्णा अर्थव्यवस्था इति नाम्ना जर्मनीदेशस्य अद्यतनं दुर्बलं आर्थिकप्रदर्शनं यूरोपीय-अर्थव्यवस्थायाः सम्भावनाः निरन्तरं न्यूनीकर्तुं शक्नोति । तदतिरिक्तं मम देशात् निर्यातितेषु विद्युत्वाहनेषु प्रतिकारशुल्कं आरोपयितुं यूरोपीयसङ्घस्य निर्णयस्य कार्यान्वयनानन्तरं चीनस्य निर्यातस्य “त्रीणि नवीनवस्तूनि” तस्य विकासस्य दरं मन्दं करिष्यन्ति इति अनिवार्यम्
३० अगस्तदिनाङ्के शङ्घाई-बन्दरगाहात् पश्चिम-पूर्व-अमेरिका-देशयोः मूलभूतबन्दरगाहेषु निर्यातितानि विपण्यमालवाहनदराणि (समुद्रमालवाहनानि समुद्रमालवाहनानि च अधिभाराः) क्रमशः ६,१४० अमेरिकी-डॉलर्/एफईयू, ८,४३९/एफईयू च क्रमशः ३.१% अधिकानि १.३% न्यूनानि च आसन् पूर्वकालात् । अमेरिकीपूर्व-अमेरिका-पश्चिममार्गयोः विपण्यमालवाहनदराः किञ्चित् भिन्नाः सन्ति । एस एण्ड पी ग्लोबल इत्यनेन प्रकाशितस्य आँकडानुसारं अगस्तमासे अमेरिकीव्यापकस्य पीएमआई इत्यस्य प्रारम्भिकमूल्यं ५४.१ आसीत् । तेषु प्रारम्भिकं निर्माणस्य पीएमआई मूल्यं ४८.० आसीत्, अष्टमासेषु न्यूनतमं बिन्दुं यावत् पतितम्, येन ज्ञायते यत् विनिर्माण-उद्योगस्य संकोचनं त्वरितम् अस्ति यद्यपि सेवा-पीएमआई स्थिरः अस्ति तथापि विनिर्माण-सेवा-उद्योगयोः मध्ये अन्तरं दर्शयति यत् अमेरिकी-आर्थिक-विकासः विषमः अस्ति तथा च भविष्ये आर्थिक-पुनरुत्थानस्य सम्भावनाः अद्यापि अनिश्चिततायाः सम्मुखीभवन्ति
परन्तु आस्ट्रेलिया-न्यूजीलैण्ड्-मार्गेषु, दक्षिण-अमेरिका-मार्गेषु, जापान-मार्गेषु च माङ्गल्यं सुधरति, मालवाहन-दरेषु अपि ऊर्ध्वगामिनी प्रवृत्तिः दृश्यते तेषु सर्वविधसामग्रीणां आस्ट्रेलियादेशस्य जहाजाः प्रेषणार्थं प्रायः पूर्णाः सन्ति - अगस्तमासस्य ३० दिनाङ्के शङ्घाई-बन्दरगाहतः आस्ट्रेलिया-न्यूजीलैण्ड्-देशयोः मूलभूतबन्दरगाहेषु निर्यातितः विपण्यमालवाहनदरः (समुद्रमालवाहनानि समुद्रमालवाहनानि च अतिरिक्तशुल्कं) अमेरिकी-डॉलर्-२,२३५/teu आसीत् , पूर्वकालात् ७.९% वृद्धिः अस्मिन् एव काले दक्षिण अमेरिकादेशस्य मूलभूतबन्दरगाहविपण्यं प्रति शङ्घाईबन्दरगाहतः निर्यातितः मालवाहनस्य दरः (नौकायानस्य नौकायानस्य च अधिभारः) us$7,698/teu आसीत्, यत् पूर्वकालः ।
आरएमबी-विनिमय-दरस्य उतार-चढावस्य अद्यतन-तीव्रता, विशेषतः मूल्याङ्कन-दबावः, विदेशीय-व्यापारिणां सम्मुखे अपि प्रमुखा आव्हाना अस्ति, पूर्वमेव संकुचितं लाभं च निपीडयति
अगस्तमासात् आरभ्य अमेरिकी-डॉलरस्य विरुद्धं आरएमबी-विनिमय-दरेण वित्तीय-विपण्ये अशान्ति-मध्ये स्पष्ट-प्रशंस-प्रवृत्तिः दर्शिता, येन आरएमबी-मूल्यानां पूर्व-अवमूल्यन-प्रवृत्तिः दीर्घकालं यावत् परिवर्तिता अगस्तमासस्य आरम्भे अमेरिकी-डॉलरस्य विरुद्धं आरएमबी-विनिमय-दरः ७.१-परिधिं प्रति आगतः ततः परं अगस्त-मासस्य २९ दिनाङ्के अमेरिकी-डॉलरस्य विरुद्धं अपतटीय-आरएमबी-मूल्यं ७.०९ अतिक्रान्तवान्, यत् अगस्त-मासस्य ५ दिनाङ्कात् नूतनं उच्चतमम् अस्ति अगस्तमासस्य ३० दिनाङ्के पुनः अमेरिकीडॉलरस्य विरुद्धं आरएमबी-मूल्यं सुदृढं जातम् । तेषु अपतटीय आरएमबी दिने अमेरिकीडॉलरस्य विरुद्धं १६० आधारबिन्दुभ्यः अधिकं वर्धितः, ७.०८ चिह्नात् उपरि वर्धितः, यत् विगत १५ मासेषु नूतनं उच्चतमम् अस्ति
बैंक आफ् चाइना रिसर्च इन्स्टिट्यूट् इत्यस्य शोधकर्त्ता वु दान इत्यस्य मतं यत् यतः चीनस्य व्यापारनिर्यातस्य अस्मिन् वर्षे उत्तमं प्रदर्शनं जातम् अस्ति तथा च अद्यापि बृहत् परिमाणं अशान्तव्यापारस्य अधिशेषं वर्तते, एकदा उद्यमानाम् हस्तेषु विदेशीयविनिमयस्थानानि साकारं जातं चेत् तत् आरएमबी विनिमयदरस्य मूल्याङ्कनस्य समर्थनं करिष्यति। अमेरिकी-डॉलर-सूचकाङ्के येन-वाहन-व्यापारस्य अद्यतन-प्रभावं विचार्य, भू-राजनैतिक-द्वन्द्व-सदृशाः जटिलाः परिस्थितयः अद्यापि विकसिताः इति तथ्यं च विचार्य, बाह्य-अनिश्चितताः अवशिष्टाः सन्ति परन्तु मम देशस्य नीतयः आरएमबी-विनिमयदरस्य स्थिरतायाः समर्थनं करिष्यन्ति यद्यपि मूल्याङ्कनस्य दबावः अस्ति चेदपि आरएमबी-विनिमयदरस्य महत्त्वपूर्णः उतार-चढावः न भविष्यति।
उद्योगस्य अन्तःस्थानां मतं यत् अल्पकालीनरूपेण आरएमबी-प्रशंसायाः प्रवृत्तेः अर्थः निःसंदेहं भविष्यति यत् निर्यात-उन्मुख-उद्यमानां विनिमय-दर-जोखिमानां सामना करणीयः भविष्यति तथापि दीर्घकालीनरूपेण यदि उद्यमाः अपेक्षाः सम्यक् प्रबन्धयितुं शक्नुवन्ति तथा च समये एव अग्रे विदेशीय-विनिमय-निपटनं स्वीकुर्वन्ति | विक्रयः, विकल्पाः वा अन्ये व्युत्पन्नाः इत्यादयः विनिमयदरहेजिंग् इत्यनेन प्रभावः न्यूनीकरिष्यते। उत्पादनवीनीकरणेन, वर्धितायाः प्रतिस्पर्धायाः च माध्यमेन चीनदेशे निर्मितानाम् उत्पादानाम् आदेशेषु हस्ताक्षरं कुर्वन् अधिका सौदामिकीशक्तिः अपेक्षिता अस्ति, येन लाभस्य अपि अधिकं स्थानं त्यजति।
आयातनिर्यातविवादनिराकरणविशेषज्ञः सन तियानहोङ्गः चाइना बिजनेस न्यूज इत्यस्मै अवदत् यत् पूर्वापेक्षया बह्वीषु देशेषु नीतयः अधिकवारं परिवर्तन्ते, विदेशीयकम्पनीनां व्यापारिकजोखिमाः च वर्धिताः अस्य कारणात् चीनीयविदेशीयव्यापारिणः न केवलं भवितुमर्हन्ति आदेशान् गृह्णन्तु, परन्तु उत्तमानाम् आदेशान् ग्रहीतुं अपि ध्यानं ददतु।
सः प्रस्तावितवान् यत् अस्माभिः प्रथमं विदेशीयव्यापारं कर्तुं सम्बन्धेषु अधिकं अवलम्ब्य भूतकालस्य मानसिकतां परिवर्तयितव्या, आयातनिर्यातविवादानाम् निवारणे निबन्धने च वित्तीयसाधनानाम् अद्वितीयभूमिकां पूर्णतया दातव्या, तत्सहकालं च यौगिकप्रतिभानां समूहस्य संवर्धनं कर्तव्यम् ये अन्तर्राष्ट्रीयव्यापारं अन्तर्राष्ट्रीयवित्तं च अवगच्छन्ति। तदतिरिक्तं सूक्ष्मग्राहकानाम् विश्लेषणस्य आधारेण अस्माभिः स्थूलप्रवृत्तिविश्लेषणं प्रति अधिकं ध्यानं दातव्यं “भवन्तः न केवलं स्वग्राहकैः परिचिताः भवेयुः, अपितु तेषां देशेषु नीतिपरिवर्तनानां प्रवृत्तिभिः अपि परिचिताः भवेयुः, सज्जता च भवेयुः व्यापारिकदेशानां विदेशीयविनिमयनियन्त्रणानां, करस्य, व्याजदराणां च पूर्वमेव सूचना” इति ।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया