समाचारं

यूरोपीय केन्द्रीयबैङ्कस्य पूर्वाध्यक्षः त्रिचेट् : विगत ३० वर्षेषु आर्थिकसमृद्धौ वैश्विकमूल्यशृङ्खलानां योगदानं मा विस्मरन्तु

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अहम् अधुना यावत् केन्द्रीयबैङ्काः किं कृतवन्तः इति विषये अहं अत्यन्तं आशावादी अस्मि। अहं मन्ये प्रथमद्वितीयस्य तैलसंकटस्य अनन्तरं यत् घटितं तत्सदृशं किमपि धमकी वयं परिहृतवन्तः, यत् अतीव कठिनं महङ्गानि आसीत् ” सितम्बर् ५ दिनाङ्के जीन्-क्लाउड् बण्ड् वित्तीयशिखरसम्मेलनस्य अन्तर्राष्ट्रीयपरामर्शदातृसमितेः अध्यक्षः, फ्रांसदेशस्य नैतिकताराजनीतिविज्ञानस्य अकादमीयाः अध्यक्षः, यूरोपीयकेन्द्रीयबैङ्कस्य पूर्वाध्यक्षः च trichet इत्यनेन षष्ठे बण्ड्वित्तीयशिखरसम्मेलने उक्तम्।
त्रिचेट् इत्यस्य मतं यत् वर्तमानवैश्विक-अर्थव्यवस्था, भवेत् सा उदयमानाः अर्थव्यवस्थाः, चीन-आदीनां विकासशील-देशाः, अथवा अमेरिका-यूरोपीय-देशाः, महतीनां आव्हानानां सामनां कुर्वन्ति तेषु षट् प्रमुखाः क्षेत्राणि सन्ति, येषु संरक्षणवादस्य उदयः अपि अस्ति , मूल्यस्थिरतां पुनः स्थापयित्वा अपस्फीतिं परिहरति विस्तारस्य वर्धमानः आवश्यकता, कृत्रिमबुद्धेः विस्फोटः, प्रमुखप्रौद्योगिकीप्रगतेः विरोधाभासयुक्ता स्थितिः तथा च एकस्मिन् एव काले उत्पादकतायां सापेक्षिकं स्थगितम्, जलवायुपरिवर्तनस्य जोखिमः, तथा च जनसंख्या भूराजनीतिकतनावानां वर्धनेन एताः समस्याः प्रभाविताः भवन्ति, ते च अधिकजटिलाः भवन्ति ।
सः अपि अवदत् यत् भूराजनीतिकस्थित्या भूराजनीतिकविखण्डनं भविष्यति, संरक्षणवादस्य अपि उदयः भविष्यति। "मम मते अस्माभिः न विस्मर्तव्यं यत् विगत ३० वा ४० वर्षेषु वैश्विकमूल्यशृङ्खलानां वैश्विक-अर्थव्यवस्थायाः समृद्धौ महत् योगदानम् अस्ति। एतत् एकं कारणं यत् यूरोपः विशेषतया शृङ्खलानां वियुग्मनस्य, भङ्गस्य च विरोधं करोति। " त्रिचेट् अवदत् , कस्यापि परिस्थितौ वयं वैश्विक-अर्थव्यवस्थां विभक्तुं न शक्नुमः |"
त्रिचेट् इत्यनेन एतदपि बोधितं यत् वर्तमानकाले कठिनपरिस्थितौ अद्यापि महङ्गानि नियन्त्रणं, कृत्रिमबुद्धेः विकासः, जलवायुपरिवर्तनस्य विषये अन्तर्राष्ट्रीयसहमतिः च इत्यादीनि सकारात्मकविकासाः ध्यानयोग्याः सन्ति
महङ्गानि विषये त्रिचेट् इत्यस्य मतं यत् प्रमुखानां अर्थव्यवस्थानां केन्द्रीयबैङ्काः उत्तमं कार्यं कृतवन्तः । "यदा अहं केन्द्रीयबैङ्काः वदामि तदा मम अभिप्रायः उन्नत-अर्थव्यवस्थासु केन्द्रीयबैङ्काः, चीनदेशस्य केन्द्रीयबैङ्काः, विश्वस्य केन्द्रीयबैङ्काः च येषां उद्देश्यं स्व-अर्थव्यवस्थासु महङ्गानि प्रेरयितुं परिहरति परन्तु वैश्विकस्तरस्य अपि।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया