समाचारं

हाङ्गझौ-नगरे नूतनाः एआइ-सैनिकाः एकत्रिताः भवन्ति यत् एतत् ई-वाणिज्य-आव्हानं किमर्थं विश्वस्य सर्वेभ्यः युवान् आकर्षयति?

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता झू याओ
मैक्सिम राइट् नामकः जर्मन-युवकः यः टेबलटेनिस्-क्रीडां प्रेम्णा पश्यति, सः स्वस्य प्रिय-रैकेट्-युगलं क्रेतुं इच्छति, उत्पादानाम् विशाल-आपूर्तिषु सः कथं शीघ्रं सीमापार-ई-वाणिज्य-मञ्चे अन्वेषण-सकारात्मक-समीक्षायाः माध्यमेन स्वस्य प्रिय-रैकेट्-इत्येतत् अन्वेष्टुं शक्नोति ?गुणवत्तायुक्ताः मालाः ?
सीमापारं ई-वाणिज्ये फैशनयुक्तं जैकेटं विक्रयति सति विक्रेतुः उत्पादविशेषणविवरणं योजयितुं आवश्यकता अस्ति वा? बृहत् सत्तापरिचयप्रतिमानानाम् साहाय्येन वयं प्रत्यक्षतया अधिकग्राहकान् "गद्दीकृतं वा" "ऊननिर्मितं वा" इत्यादीनां उत्पादगुणानां वर्णनं वक्तुं शक्नुमः वा?
लघु-वास्तविक-माङ्ग-समस्यानां एआइ-नवीनशक्तेः अधीनं नूतनाः "समस्या-निराकरण-विचाराः सन्ति ।
अलीबाबा वैश्विक ई-वाणिज्य चुनौती
४ सितम्बर् दिनाङ्के अलीबाबा इन्टरनेशनल् इत्यनेन आयोजितस्य २०२४ तमस्य वर्षस्य अलीबाबा ग्लोबल ई-कॉमर्स चैलेन्ज इत्यस्य अन्तिमपक्षः "ई-कॉमर्स वेदनाबिन्दुसमाधानार्थं कृत्रिमबुद्धिप्रौद्योगिक्याः उपयोगः" इति प्रतियोगितायाः विषयस्य परितः आरब्धः । आव्हानस्थले युवानां मनः उज्ज्वलस्फुलिङ्गैः विस्फोटितम्, स्थले प्रस्तुताः योजनाः अपि विनोदपूर्णाः आसन् ।
चाओ न्यूजस्य संवाददातारः अवलोकितवन्तः यत् बहवः प्रतियोगिनः स्मार्ट-शॉपिङ्ग्-सहायकेषु केन्द्रीकृताः आसन् । उदाहरणार्थं, xupin ग्राहकसेवा अस्ति या संवादस्य बहुपरिक्रमणानां माध्यमेन शॉपिंग-आवश्यकताम् अवगच्छति, बुद्धिमान् अन्वेषणं यत् हस्त-आकृष्टानि चित्राणि ज्ञातुं शक्नोति, तथा च संवर्धित-वास्तविकता (ar) उत्पाद-पूर्वावलोकन-उपकरणाः सन्ति ये ग्राहकाः वास्तविक-वातावरणे डिजिटल-उत्पादानाम् पूर्वावलोकनं कर्तुं शक्नुवन्ति
मैक्सिम राइट् इत्यनेन सह विभिन्नदेशेभ्यः त्रयः युवानः सह स्पर्धां कर्तुं बहुराष्ट्रीयदलं "यूरोबाबा" इति निर्मितवन्तः अन्ते च अन्तिमपर्यन्तं प्राप्तवन्तः । उपभोगवेदनाबिन्दुषु केन्द्रीकृत्य, दलेन एआइ-जनितं साधनं कल्पितम् यत् उपयोक्तृ-आवश्यकतानां अनुरूपं भवितुम् अर्हति । यथा, यदि कोऽपि नूतनगृहं गच्छति तथा च उपयोक्ता वास्तविकस्थितिं वर्णयति तर्हि एआइ चालनपरिदृश्याधारितं समुचितं व्यक्तिगतं उत्पादं अनुशंसितुं शक्नोति
तत्र केचन रोचकाः व्यावहारिकाः च विशेषताः अपि सन्ति ये नेत्रयोः आकर्षकाः सन्ति । यथा, सौन्दर्यप्रेमिणां कृते अनुकूलिताः त्वचासंरक्षणसहायकाः, एशियाई उपयोक्तृणां सेवायां विशेषज्ञाः उपहारसहायकाः, आभासीस्थानस्य अलङ्कारार्थं क्रीतभौतिकवस्तूनि डिजिटलसम्पत्तौ परिणतुं शक्नुवन्ति लघुक्रीडाः च सन्ति
सर्वाधिकं लोकप्रियः पटलः इति नाम्ना सहभागिनः दलाः केवलं शॉपिङ्गं सुलभं कर्तुं स्वस्य अद्वितीयं कौशलं प्रदर्शयन्ति । तस्मिन् एव काले वैश्विकव्यापारिणां कृते नवीनप्रयोगाः अपि ध्यानस्य केन्द्रं जातम् ।
भयंकरप्रतिस्पर्धायाः अनन्तरं सिङ्गापुरप्रबन्धनविश्वविद्यालयस्य crashcourse-दलेन स्वस्य "सीमापार-अनुपालन-आर्टिफैक्ट्"-समाधानेन चॅम्पियनशिपं प्राप्तम् यत् परिवर्तनशीलक्षेत्रीयविनियमानाम् आधारेण लघुमध्यम-आकारस्य व्यापारिणां लाभं करोति तथा च उत्पाद-अनुपालनस्य विषये वास्तविकसमय-प्रतिक्रियायाः आधारेण।
"किमपि कम्पनीयाः कृते, अद्यापि नियमानाम् अनुपालनं कुर्वन्तः उत्पादाः कथं विपण्यां आनेतुं शक्यन्ते? उत्तरं स्वचालनम् अस्ति us expand वयं स्वकीयाः सीमाः ज्ञातवन्तः तथा च डायनपिङ्ग-शिक्षकाः अस्मान् बहुमूल्यं अन्वेषणं अपि प्रदत्तवन्तः यत् वयं प्रतियोगितायां ज्ञातस्य ज्ञानस्य उपयोगं ई-वाणिज्य-उद्योगे नवीनतां प्रवर्तयिष्यामः |”.
२०२४ तमे वर्षे चैलेन्ज-क्रीडायां विजयं प्राप्तं सिङ्गापुर-विश्वविद्यालयस्य छात्रदलम्
२०२१ तमे वर्षे प्रारम्भात् आरभ्य अलीबाबा ग्लोबल ई-कॉमर्स चैलेन्जः विश्वस्य युवानां प्रतिभानां कृते स्वप्रतिभां सृजनशीलतां च प्रदर्शयितुं मञ्चं प्रदातुं प्रतिबद्धः अस्ति
अस्मिन् वर्षे जूनमासे अस्य आव्हानस्य आरम्भात् आरभ्य चीनीयविश्वविद्यालयसहितस्य विश्वस्य सहस्राणि महाविद्यालयस्य छात्राणां सहभागिता अत्र आकृष्टा अस्ति मासद्वयस्य चयनस्य अनन्तरं विश्वस्य ११ दलाः हाङ्गझौ-नगरे अन्तिमस्पर्धां आरब्धवन्तः ये ११ दलाः यूरोप-अमेरिका-पूर्व-एशिया-दक्षिण-एशिया-देशयोः अनेकेभ्यः सुप्रसिद्धविश्वविद्यालयेभ्यः आगताः केवलं २१ वर्षीयः आसीत् ।
अन्तिमप्रतियोगितायाः अनन्तरं चीन, दक्षिणकोरिया, फ्रान्स, स्पेन, इथियोपिया, कनाडा इत्यादिदेशेभ्यः बहवः प्रतियोगिनः अलीबाबा इन्टरनेशनल् इत्यत्र इण्टर्न्शिप् कृते सम्मिलिताः इति कथ्यते
अन्तिमेषु वर्षेषु अलीबाबा इन्टरनेशनल् इत्यनेन एआइ ई-वाणिज्यम् अपि प्रबलतया विकसितम् अस्ति । नवीनतमप्रगतिः दर्शयति यत् अलीबाबा अन्तर्राष्ट्रीय एआइ 40 तः अधिकेषु ई-वाणिज्यपरिदृश्येषु कार्यान्वितः अस्ति, यत्र उत्पादस्य चित्राणि, विपणनम्, अन्वेषणं, विज्ञापनं, एसईओ, ग्राहकसेवा, धनवापसी, भण्डारसज्जा च समाविष्टाः सम्पूर्णं सीमापारं ई-वाणिज्यलिङ्कं कवरं कृतम् अस्ति , इत्यादि। १० कोटि उत्पादानाम् अनुकूलनं कृतम्, ५,००,००० लघुमध्यमव्यापारिणः च तेभ्यः लाभं प्राप्तवन्तः ।
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया