समाचारं

बीजिंग-नगरस्य पञ्च विश्वविद्यालयाः क्षियोङ्गान्-परिसरस्य स्थानस्य पुष्टिं कुर्वन्ति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव बीजिंग-युवा-दैनिकस्य एकः संवाददाता जिओङ्गन्-नव-क्षेत्रात् ज्ञातवान् यत् बीजिंग-प्रौद्योगिकी-संस्था, बीजिंग-भाषा-संस्कृति-विश्वविद्यालयः, चीन-सञ्चार-विश्वविद्यालयः, उत्तर-चीन-विद्युत्-विश्वविद्यालयः, बेइहाङ्ग-विश्वविद्यालयः च इत्यादीनां पञ्चानां विश्वविद्यालयानाम् ज़ियोङ्गान्-परिसरस्य स्थानचयनम् सम्पन्नम् अस्ति, ते च सर्वे xiongan new area मध्ये सन्ति आरम्भक्षेत्रे प्रथमः समूहः।
बीजिंग-प्रौद्योगिकी-संस्थायाः क्षियोङ्गान्-परिसरस्य कुलभूमिक्षेत्रं ४४.७१ हेक्टेर्-भूमिः अस्ति । बीजिंगभाषासंस्कृतिविश्वविद्यालयस्य क्षियोङ्गान् परिसरस्य कुलभूमिक्षेत्रं ४७.३१ हेक्टेयर अस्ति । चीनस्य संचारविश्वविद्यालयस्य क्षियोङ्गन् परिसरस्य कुलभूमिक्षेत्रं ५६.६५ हेक्टेयर अस्ति । उत्तरचीनविद्युत्विश्वविद्यालयस्य क्षियोङ्गान् परिसरस्य कुलभूमिक्षेत्रं प्रायः ७५.४७ हेक्टेयर अस्ति । बेइहाङ्ग विश्वविद्यालयस्य क्षियोङ्गन् परिसरस्य कुलभूमिक्षेत्रं ३३.१४ हेक्टेयर अस्ति ।
पञ्च विश्वविद्यालयाः समानस्थानेषु स्थिताः सन्ति, येन समूहीकरणप्रवृत्तिः दृश्यते । तेषु बीजिंगभाषासंस्कृतिविश्वविद्यालयस्य, हुआडियनविश्वविद्यालयस्य, बेइहाङ्गविश्वविद्यालयस्य च क्षियोङ्गान् परिसराः सर्वे नगरीयमार्गस्य ईए१ (अर्थात् हैयुए स्ट्रीट् इत्यस्य पश्चिमविस्तारस्य) समीपे सन्ति भविष्ये आरम्भक्षेत्रे प्रथमः समूहः भवितुम् अर्हति xiongan नवीनमण्डले अन्यत् "विश्वविद्यालयनगरम्" भवति । सम्प्रति बीजिंगजिआओटोङ्गविश्वविद्यालयः, विज्ञानप्रौद्योगिकीविश्वविद्यालयः बीजिंगविश्वविद्यालयः, बीजिंगवनविश्वविद्यालयः, चीनभूविज्ञानविश्वविद्यालयः (बीजिंग्) इत्यादीनां चतुर्णां विश्वविद्यालयानाम् ज़ियोङ्गान् परिसराणां निर्माणं आरब्धम् अस्ति
"हेबेई xiongan नवीनक्षेत्रस्य स्टार्ट-अप क्षेत्रस्य नियामकयोजनायाः अनुसारं, प्रथमः समूहः वैज्ञानिकं प्रौद्योगिकी च नवीनता, उच्चशिक्षा, चिकित्सासेवाः इत्यादीनां प्रमुखकार्यं एकत्रयिष्यति, अभिनववातावरणस्य निर्माणं प्रकाशयिष्यति, तथा स्टार्टअप क्षेत्रे नवीनता उच्चभूमिं निर्मातुम्। विश्वविद्यालयानाम् अतिरिक्तं प्रथमसमूहे आरक्षितं उच्चगतिरेलस्थानकं - जिओली-स्थानकम् अपि अन्तर्भवति । ज़ियाओली-स्थानकं बैलोङ्ग-ग्रामस्य पश्चिमदिशि स्थितम् अस्ति, रोङ्गचेङ्ग-मण्डलस्य, क्षियोङ्ग्सिन्-उच्चगति-रेलमार्गः, क्षियोङ्गशी-अन्तर्नगरीय-रेलमार्गः च अस्य मार्गेण गच्छन्ति (बीजिंग युवा दैनिक)
स्रोतः गुओशी एक्स्प्रेस्
प्रतिवेदन/प्रतिक्रिया