समाचारं

२०२४ तमस्य वर्षस्य राष्ट्रियजिम्नास्टिकप्रतियोगितायाः आरम्भः चेङ्गडुनगरे १५ सितम्बर् दिनाङ्के भविष्यति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, सितम्बर् ५.इवेण्ट् आयोजकसमित्याः अनुसारं २०२४ तमस्य वर्षस्य राष्ट्रियजिम्नास्टिकचैम्पियनशिपः २०२४ तमस्य वर्षस्य राष्ट्रिययुवाजिम्नास्टिक यू सीरीजचैम्पियनशिपः च १५ सितम्बर् तः २४ सितम्बर् पर्यन्तं सिचुआनदेशस्य चेङ्गडुनगरस्य डोङ्गन् लेक स्पोर्ट्स् पार्क बहुकार्यात्मकव्यायामशालायां भविष्यति . १७ मासानां अनन्तरं पुनः चेङ्गडु-नगरम् आगतः एषः राष्ट्रिय-उच्चस्तरीयः जिम्नास्टिक-क्रीडा-कार्यक्रमः पेरिस्-ओलम्पिक-क्रीडायाः अनन्तरं प्रथमः उच्चस्तरीयः राष्ट्रिय-जिम्नास्टिक-क्रीडा अपि अस्ति ।
आयोजनस्य मेजबानी राज्यस्य क्रीडासामान्यप्रशासनस्य जिम्नास्टिकप्रबन्धनकेन्द्रेन चीनीयजिम्नास्टिकसङ्घेन च भवति, यत्र सिचुआनप्रान्तीयक्रीडा ब्यूरो चेङ्गदुक्रीडाब्यूरो च सहायक-इकायिकाः सन्ति, येषां मेजबानी चेङ्गडु लॉन्ग्क्वैनी-मण्डलस्य जनसर्वकारः, चेङ्गडु लोङ्गक्वैनी-जिल्ला संस्कृतिः, रेडियो, दूरदर्शन, क्रीडा तथा पर्यटन ब्यूरो, तथा चेंगडु आर्थिक विकास सह-आयोजक सांस्कृतिक पर्यटन विकास कं, लि.
२०२४ तमस्य वर्षस्य राष्ट्रियजिम्नास्टिक-चैम्पियनशिपः १५ सितम्बर्-दिनाङ्के आरभ्यते, २०२४ तमस्य वर्षस्य राष्ट्रिययुवाजिम्नास्टिक-यू-श्रृङ्खला-चैम्पियनशिपः च १९ सितम्बर्-दिनाङ्के आरभ्यते ।तस्मिन् समये १० दिवसीयस्य कालखण्डे कुलम् २३ दलाः व्यक्तिगत-आल-राउण्ड्-फ्लोर्-व्यायामेषु स्पर्धां करिष्यन्ति schedule , pommel horse, rings, vault, समानान्तर बार, क्षैतिज बार, असमान बार तथा संतुलनपुञ्ज। आयोजनस्य टिकटं सर्वेषां कृते उद्घाटितं भविष्यति, जिम्नास्टिक-अभ्यासकारिणः जिम्नास्टिक-उत्साहिणः च स्पर्धायां व्यक्तिगतरूपेण उपस्थिताः भवेयुः, जिम्नास्टिकस्य आकर्षणं च अनुभवितुं आमन्त्रिताः सन्ति
चेङ्गडु-नगरे राष्ट्रियजिम्नास्टिक-प्रतियोगितायाः आयोजनं द्वितीयवारं कृतम् अस्ति । चीनदेशे पारम्परिकप्रतियोगितक्रीडारूपेण चेङ्गडुनगरे जिम्नास्टिकस्य प्रफुल्लता वर्तते । अस्य आयोजनस्य स्थलं चेङ्गडु डोङ्ग'आन् लेक स्पोर्ट्स् पार्क बहुकार्यात्मकव्यायामशाला, क्रमशः २०२१ तमे वर्षे राष्ट्रियजिम्नास्टिकप्रतियोगितायाः, २०२२ तमे वर्षे राष्ट्रियजिम्नास्टिकप्रतियोगितायाः, चेङ्गडुविश्वविद्यालयस्य जिम्नास्टिकप्रतियोगितायाः च आयोजनं कृतवान् अस्ति अनेकानाम् आन्तरिक-अन्तर्राष्ट्रीय-प्रतियोगितानां सह डोङ्ग-आन्-सरोवर-क्रीडा-उद्यान-बहुकार्य-क्रीडाङ्गणं प्रतियोगितानां आतिथ्यं कर्तुं उन्नत-अनुभवं संचितवान् अस्ति, तत्सह, प्रथम-श्रेणीयाः कृते अनेकेषां घरेलु-विदेशीय-क्रीडकानां, तकनीकी-अधिकारिणां च सर्वसम्मति-प्रशंसाम् अवाप्तवान् हार्डवेयरसुविधाः तथा आयोजनस्थलस्य स्थितिः।
उल्लेखनीयं यत् जिम्नास्टिकस्य उच्चतमस्तरीयः ५५ तमे जिम्नास्टिकविश्वचैम्पियनशिपः २०२७ तमे वर्षे चेङ्गडुनगरे भविष्यति।२०२८ तमे वर्षे लॉस एन्जल्स ओलम्पिकस्य योग्यतायाः आयोजनरूपेण एतत् आयोजनं पुनः चेङ्गडुनगरे नूतनं व्यापारपत्रं निर्मातुं साहाय्यं करिष्यति यथा a "विश्वघटनानगरम्" . (उपरि)
(स्रोतः चीन न्यूज नेटवर्क्)
प्रतिवेदन/प्रतिक्रिया