समाचारं

राष्ट्रियपदकक्रीडादलस्य जापानदेशेन सह ०:७ इति हारस्य अनन्तरं प्रसिद्धः खिलाडी fan zhiyi केवलं त्रीणि वाक्यानि उक्तवान्, चीनीयपदकक्रीडायाः वेदनाबिन्दून् दर्शयन् ।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य रात्रौ विश्वकप-क्वालिफायर-क्रीडायाः एशिया-शीर्ष-१८-समूहस्य प्रथम-परिक्रमः आरब्धः राष्ट्रिय-फुटबॉल-दलः शक्तिशालिनः जापानी-दलस्य आव्हानं कर्तुं अतिथिः आसीत् जापानीदलेन सह ०:७ हारितवान्, भयंकरं पराजयं च प्राप्नोत् राष्ट्रियपदकक्रीडादलस्य इतिहासे सर्वाधिकं दुर्गतिः ।

अयं ०:७ इति मेलः न केवलं चीनदेशस्य पुरुषाणां फुटबॉलदलस्य इतिहासे जापानविरुद्धस्य बृहत्तमस्य पराजयस्य नूतनं अभिलेखं स्थापितवान्, अपितु एकस्मिन् क्रीडने सर्वाधिकं गोलं स्वीकृत्य विश्वे सर्वाधिकं समग्रपराजयस्य कटुचिह्नं अपि त्यक्तवान् कप क्वालीफाइंग यात्रा। क्रीडायाः अनन्तरं पूर्वराष्ट्रीयफुटबॉलक्रीडकः फुटबॉलतारकः च फन् ज़ियी त्रीणि वाक्यानि उक्तवान्, ये शिशिरे शीतलवायुः इव आसन्, दंशकाः, गम्भीराः च, चीनीयपदकक्रीडायाः वेदनाबिन्दून् प्रत्यक्षतया सूचयन्ति।

तस्य प्रथमवाक्ये उक्तं यत् - "बलस्य अन्तरं वर्तते, अतः हारः स्वीकार्यः" इति । एकदा हरितक्षेत्रे स्पर्धां कृतवान् एकः उग्रः रक्षकः इति नाम्ना सः अन्तर्राष्ट्रीयपदकक्रीडायां क्रूरस्पर्धायाः, बलस्य नियमस्य च विषये सुविदितः अस्ति चीनीयपदकक्रीडायाः जापानीपदकक्रीडायाः च अन्तरं रात्रौ एव न निर्मितम्, अपितु वर्षाणां सञ्चयस्य परिणामः अभवत् । जापानी-फुटबॉल-क्रीडायाः निरन्तर-युवा-प्रशिक्षण-व्यवस्था-निर्माणस्य, लीग-सुधारस्य, विदेश-क्रीडकानां व्यापक-निर्यातस्य च माध्यमेन परिपक्वं कुशलं च फुटबॉल-विकास-व्यवस्थां निर्मितवती अस्ति तथापि चीनीय-फुटबॉल-क्रीडा अस्मिन् मार्गे डुबकी मारति, अद्यापि नष्टा भवति