समाचारं

ऐतिहासिक क्षण ! क्रिस्टियानो रोनाल्डो ९०० गोलस्य माइलस्टोन् प्राप्तवान्, मुखं आच्छादयितुं जानुभ्यां न्यस्तवान् सः एतावत् उत्साहितः यत् वायुतले मुष्टिभ्यां उत्थाप्य आकाशं प्रति क्रन्दितवान् ।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य ६ दिनाङ्के प्रातःकाले बीजिंग-समये यूईएफए-राष्ट्र-लीगस्य नूतन-सीजनस्य आरम्भः अभवत् ।

अद्यतनस्य पुर्तगालस्य सशक्तं सेना इति वक्तुं शक्यते यत् रुबेन् डायस्, डालोट्, नुनो मेण्डेस्, विटिन्हा, बी फी, बी सीट्, लियो, रोनाल्डो...एतादृशः सशक्तः आरम्भिकः पङ्क्तिः वस्तुतः अस्ति... एतावन्तः प्रतिभाः सन्ति यत् फेलिक्सः तथा च अस्मिन् सत्रे लिवरपूल्-नगरे उत्तमं प्रदर्शनं कृतवान् जोटा-इत्यस्य बेन्चे एव स्थातव्यम् अस्ति ।

अस्य क्रीडायाः रोनाल्डो इत्यस्य कृते अपि विशेषः अर्थः अस्ति । सऊदीलीगस्य द्वितीयपरिक्रमे क्रिस्टियानो रोनाल्डो विश्वव्यापीं मुक्तकिकं कृतवान्, पासं शॉट् च सम्पन्नवान्, ९०० गोलस्य माइलस्टोन् इत्यस्मात् केवलं लज्जितः सन् स्वस्य करियरस्य ८९९तमं गोलं कृतवान्

यदि वयं सशक्तस्य क्रोएशियादेशस्य विरुद्धं ९०० गोलस्य चिह्नं प्राप्तुं शक्नुमः तर्हि तस्य महत् महत्त्वं भविष्यति। क्रीडायाः पूर्वं क्रिस्टियानो रोनाल्डो, रियल मेड्रिड्-सङ्घस्य पूर्वसहयोगिनौ मोड्रिक् च उत्साहेन गपशपं कृतवन्तौ, चतुर्वर्षीयौ आख्यायिकाद्वयं च परस्परं पोषितवन्तौ

क्रीडायाः केवलं ६ निमेषेषु बी फी इत्यनेन डालोट् इत्यस्य गतिरोधं भङ्गयितुं साहाय्यं कृतम् । गोलस्य अनन्तरं तत्क्षणमेव रोनाल्डो त्वरितम् आगत्य डालोट् इत्यनेन सह उत्सवं कर्तुं पोजं दत्तवान् ।