समाचारं

अन्तर्राष्ट्रीयतैलस्य मूल्यं चेतावनीरेखायाः अधः पतितम्! ओपेक्-सङ्घः आधिकारिकतया वर्तमान-उत्पादन-कटाहस्य विस्तारं मासद्वयं यावत् अपि घोषयति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 6 सितम्बर (सम्पादक झाओ हाओ)गुरुवासरे (सितम्बर् ५) स्थानीयसमये ओपेक्-संस्थायाः आधिकारिकजालस्थले घोषितं यत् "स्वैच्छिक-उत्पादन-कमीकरण-उपायेषु" भागं गृह्णन्तः अष्ट-देशाः योजनां नवम्बर-२०२४-मासस्य अन्ते यावत् मासद्वयं यावत् विस्तारयितुं सहमताः

प्रेसविज्ञप्तौ डिसेम्बरमासात् आरभ्य उत्पादनस्य क्रमिकपुनर्स्थापनस्य समयसूची अपि स्थापिता यत् प्रतिदिनं २२ लक्षं बैरल् उत्पादनस्य कटौती नूतनयोजनायाः अनुसारं १ दिसम्बर् दिनाङ्के रद्दं भविष्यति। परन्तु ओपेक् इत्यनेन अपि उक्तं यत् सहभागिदेशेषु आवश्यकतानुसारं एतान् उत्पादनसमायोजननिर्णयान् स्थगयितुं वा विपर्ययितुं वा लचीलापनं वर्तते।

स्रोतः - ओपेकस्य आधिकारिकजालस्थलम्

अस्मिन् वर्षे जूनमासे अष्टौ ओपेक्+ सदस्यराज्यानि - सऊदी अरब, रूस, इराक्, संयुक्त अरब अमीरात्, कुवैत, कजाकिस्तान, अल्जीरिया, ओमान च - सेप्टेम्बरमासस्य अन्ते यावत् प्रतिदिनं औसतेन २२ लक्षं बैरल् स्वैच्छिकं उत्पादनं विस्तारयितुं निर्णयं कृतवन्तः अस्मिन् वर्षे।

तस्मिन् समये सऊदी ऊर्जामन्त्री उल्लेखितवान् यत् यदि संस्था मन्यते यत् विपण्यं पर्याप्तं दृढं नास्ति तर्हि "उत्पादनवृद्धिः" योजनां स्थगयितुं वा रद्दं वा कर्तुं शक्नोति। पूर्वं परामर्शदातृसंस्था एनर्जी एस्पेक्ट्स् इत्यनेन दर्शितं यत् अद्यतनकाले दुर्बलतायाः माङ्गल्याः कारणात् ओपेक्+ इत्यस्य उत्पादनवृद्धौ विलम्बस्य सम्भावना वर्धिता अस्ति।