समाचारं

राष्ट्रियपदकक्रीडादलस्य कृते अलार्मघण्टा ध्वनितवती अस्ति! जापानदेशेन सह ०-७ इति पराजयः, विश्वकपयोग्यतायाः इतिहासे सर्वाधिकं कष्टप्रदस्य आघातस्य पृष्ठतः गहनविश्लेषणम्

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इतिहासस्य एकरात्रिः, कष्टप्रदः पाठः

सैतामा-क्रीडाङ्गणे बीजिंग-समये सितम्बर-मासस्य ५ दिनाङ्के सायं चीन-जापान-क्रीडाङ्गणे मूलतः महती आशा आसीत्, चीनीयपुरुष-फुटबॉल-दलस्य कृते ०-७ इति विषमतायां विनाशकारी-पराजया समाप्तवती एषा रात्रौ न केवलं क चीनी फुटबॉलस्य कृते अन्धकारमयः क्षणः, परन्तु चीनीयपदकक्रीडायाः कृते अपि अन्धकारमयः क्षणः यत् असंख्यप्रशंसकानां हृदयेषु मेटयितुं कठिनम् अस्ति। एतेन पराजयेन न केवलं जापानीदलस्य विरुद्धं राष्ट्रियपदकक्रीडादलस्य इतिहासे बृहत्तमः पराजयः निर्मितः, अपितु विश्वस्य प्रारम्भिकक्रीडायाः मञ्चे अकथनीयः अभिलेखः अपि त्यक्तः अतः किमर्थम् अस्य पराजयस्य कारणम् ? क्रीडकप्रदर्शने सामरिकदोषाणां, न्यूनानां च विषये कथं चिन्तनीयं, सुधारणीयम्?

सामरिकदोषाः : रक्षा लूपहोल्-पूर्णा अस्ति अपराधः च अस्पष्टः अस्ति ।

रक्षायाः पतनम्, पदानुक्रमस्य अभावः च : अस्मिन् क्रीडने राष्ट्रियपदकक्रीडादलस्य रक्षायाः गम्भीराः समस्याः उजागरिताः । जापानीदलस्य सुकुमारकौशलस्य, द्रुतगतिना पासिंग्-कटिंग्-सहकार्यस्य च सम्मुखीभूय राष्ट्रिय-फुटबॉल-दलस्य रक्षा अतीव शिथिलः इव भासते स्म, तत्र श्रेणीक्रमस्य आवश्यकस्य भावनायाः, रक्षासहायतायाः जागरूकतायाः च अभावः आसीत् हैङ्ग एण्डो, काओरु मिकासा च कृतानि हेडर् गोलानि तदा अभवन् यदा राष्ट्रियपदकक्रीडायाः रक्षात्मकाः क्रीडकाः प्रभावीरूपेण चिह्नं कर्तुं हस्तक्षेपं च कर्तुं असफलाः अभवन् । तदतिरिक्तं रक्षात्मकसंक्रमणेषु राष्ट्रियपदकक्रीडादलः प्रतिद्वन्द्वीनां अपेक्षया महत्त्वपूर्णतया मन्दतरः आसीत्, जापानीदलः च प्रतिआक्रमणस्य अवसरानां लाभं गृहीत्वा स्कोरस्य विस्तारं बहुवारं कृतवान्