समाचारं

रूसः युक्रेन च बालरोगचिकित्साद्वयम् अस्ति पीएलए टोहीकम्पनी उड्डयन-उलूखलैः सुसज्जिता अस्ति ये वास्तवतः भयानकाः सन्ति।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु जनमुक्तिसेना न केवलं पारम्परिकयुद्धड्रोन्-विमानेषु महती प्रगतिम् अकरोत्, अपितु विशेषयुद्ध-मिशनेषु नवीन-रचनात्मक-शस्त्राणि अपि प्रक्षेपितवती "पफर सीरीज" इति ड्रोन् तेषु अन्यतमम् अस्ति । "उड्डयन-उलूखल" इति नाम्ना प्रसिद्धः अयं ड्रोन् न केवलं डिजाइन-रूपेण अद्वितीयः अस्ति, अपितु उत्तम-युद्ध-प्रभावशीलता अपि अस्ति ।

हेगु ए२ यूएवी इत्यस्य उदाहरणरूपेण गृह्यतां यूएवी-क्षेत्रे जनमुक्तिसेनायाः कृते अन्यत् प्रमुखं सफलता अस्ति । एतत् डिजाइनं अत्यन्तं प्रबलं प्रहारक्षमताम् अयच्छति तथा च अद्वितीयं युद्धपद्धतिं अपि ददाति ।

पारम्परिकं मोर्टारं भूमौ प्रक्षेपणं करणीयम्, कार्यं जटिलं भवति, गोलीकाण्डस्य सटीकता च भूभागेन बहु प्रभाविता भवति । परन्तु ब्लोफिश ए२ ड्रोनस्य उच्च-उच्च-उड्डयन-क्षमतायाः माध्यमेन एतां सीमां भङ्गयति । तया वहन्तः मोर्टार-गोलाः प्रत्यक्षतया उच्च-उच्चतः लक्ष्यं लम्बवत् प्रहारं कर्तुं शक्नुवन्ति, येन प्रहार-सटीकतायां, प्रहार-प्रभावे च महती उन्नतिः भवति ।

एषा उच्च-उच्चतायां ऊर्ध्वाधर-प्रहार-विधिः ब्लोफिश-ए2-इत्यस्य शत्रुस्य ठोस-खात-कवचयोः सहजतया प्रवेशं कर्तुं शक्नोति, भवेत् सः गुप्त-बङ्करः वा चलति-बख्रिष्ट-वाहनः वा, सः ब्लोफिश-ए-2-इत्यस्य आक्रमणं परिहरितुं न शक्नोति