समाचारं

दूरं पुरतः ! बी२ इत्यस्मात् अधिकं उन्नतं चोरबम्बप्रहारस्य नूतना पीढी सामूहिकनिर्माणार्थं अनुमोदिता अस्ति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकादेशेन नवनिर्मितं नूतनं बम्बविमानं b21 इति नामतः स्पष्टं दृश्यते यत् तस्य शीघ्रं युद्धं कर्तुं क्षमता अस्ति इति वक्तुं नावश्यकता वर्तते b2 बमवर्षकस्य अनन्तरं सर्वाधिकं उन्नतं बम्बविमानं युद्धकर्तृभिः बी 2 इत्यस्य सेवायां बहुकालं यावत् भवितुं दीर्घकालं यावत् भवति इति कारणेन उत्पद्यमानानां तकनीकी-अभावानाम् अपि पूरकं भवितुम् अर्हति ।

अमेरिकीसैन्यम् अपि आशास्ति यत् एतत् बी२१ एशिया-प्रशांतक्षेत्रं आच्छादयन् विमानहत्यारा भविष्यति इति वर्तमानवार्ता दर्शयति यत् गतवर्षस्य अन्ते अयं बम्ब-विमानकः प्रथमं उड्डयनं प्राप्तुं समर्थः अभवत् अस्य युद्धविमानस्य विविधप्रदर्शनस्य विषये शोधं कृतवान् tested.

अमेरिकादेशेन उक्तं यत् एतत् नूतनं बम्बविमानं मुख्यतया एशिया-प्रशांतक्षेत्रे उपयुज्यते, तस्य दीर्घदूरविस्तारस्य आवश्यकता नास्ति, क्रूजिंग्-परिधिः प्रायः ८,००० किलोमीटर्, बम्बवाहनक्षमता च प्रायः ३२ टन अस्ति इदं स्पष्टतया b2 phantom इत्यस्मात् बहु भिन्नम् अस्ति, यत् 23 टन बम्बं वहितुं शक्नोति, तस्य क्रूजिंग-परिधिः 12,000 किलोमीटर् यावत् अस्ति तथापि बम्ब-विमानद्वयं भिन्न-भिन्न-प्रयोजनार्थं निर्मितम् अस्ति, तत्र अधिकः स्पष्टः अन्तरः अस्ति