समाचारं

अन्तर्राष्ट्रीयपरमाणुऊर्जा एजेन्सी : जापोरोझ्ये परमाणुविद्युत्संस्थाने अग्निप्रकोपस्य कारणम् अद्यापि अन्वेषणं प्रचलति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीयपरमाणुऊर्जा एजेन्सी ५ सितम्बर् दिनाङ्के एकं वक्तव्यं प्रकाशितवती यत् एजन्सी इत्यस्य महानिदेशकः ग्रोस्सी इत्यनेन अस्मिन् सप्ताहे जापोरोझ्ये परमाणुविद्युत्संस्थानस्य निरीक्षणयात्रायाः समापनम् अभवत्।अगस्तमासस्य ११ दिनाङ्के जापोरोझ्ये परमाणुविद्युत्संस्थानस्य शीतलनगोपुरे अग्निप्रकोपस्य कारणस्य अन्वेषणं निरन्तरं भविष्यति।

ग्रोस्सी अस्मिन् सप्ताहे अग्न्या क्षतिग्रस्तं शीतलनगोपुरं गत्वा शीतलनगोपुरस्य अन्तः "आन्तरिकभित्तिस्य, कृष्णवर्णीयपृष्ठस्य च तीव्रक्षतिः" दृष्टवान् इति वक्तव्ये उक्तम्। ग्रोस्सी उक्तवान्, .क्षतिकारणात् शीतलनगोपुरस्य विच्छेदनस्य आवश्यकता भवितुम् अर्हति

वक्तव्ये एतदपि उक्तं यत् यद्यपि गतमासे यः अग्निः जातः सः ज़ापोरोझ्ये परमाणुविद्युत्संस्थानस्य परमाणुसुरक्षायाः कृते खतरा न जनयति तथापि रूस-युक्रेन-सङ्घर्षे परमाणुविद्युत्संस्थानस्य यत् जोखिमं निरन्तरं वर्तते तत् प्रकाशितम्।"परमाणुविद्युत्संस्थानस्य समीपे प्रायः गोलाकारस्य, ड्रोन्-आक्रमणस्य, अन्यसैन्यक्रियाकलापस्य च शब्दाः श्रूयते।"

ग्रोस्सी इत्यनेन उक्तं यत् अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्था अग्निकारणस्य अन्वेषणं निरन्तरं करिष्यति, तदनन्तरं भवितुं शक्नुवन्तः प्रभावेषु ध्यानं दास्यति, परमाणुदुर्घटनानां परिहाराय च कार्यं करिष्यति।

रूस-युक्रेन-देशौ ज़ापोरोझ्ये-परमाणुविद्युत्संस्थाने अग्निप्रकोपस्य दोषं परपक्षं कृतवन्तौ । रोसाटोम् इत्यनेन एकं वक्तव्यं प्रकाशितं यत् युक्रेन-सेना अगस्त-मासस्य ११ दिनाङ्के सायं जापोरोझ्य-परमाणुविद्युत्संस्थानस्य मुख्यशीतलनगोपुरद्वयेषु एकस्मिन् ड्रोन्-आक्रमणद्वयं कृतवती, येन अग्निः जातः युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन सामाजिकमाध्यमेषु रूसदेशे परमाणुविद्युत्संस्थाने अग्निप्रहारस्य आरोपः कृतः।