समाचारं

४९ तमे टोरोन्टो-अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवे चीनभाषायाः चीनभाषायाः च बहवः चलच्चित्राः प्रादुर्भूताः

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, टोरोन्टो, सितम्बर् ५ (यु रुइडोङ्गः ली जिजुआन् च) ४९तमः टोरोन्टो अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवः ५ सितम्बर् तः १५ सितम्बर् पर्यन्तं भविष्यति। अस्मिन् चलच्चित्रमहोत्सवे चीनदेशस्य अनेकानि चलच्चित्राणि, चीनीभाषायाः चलच्चित्राणि च प्रदर्शितानि भविष्यन्ति ।

११ दिवसीयः चलच्चित्रमहोत्सवः विश्वस्य विभिन्नविधानां प्रायः ३०० चलच्चित्रं प्रदर्शयिष्यति । तस्मिन् एव काले विश्वस्य अनेकेषां चलच्चित्रनिर्मातृणां कृते स्वसमवयस्कैः प्रशंसकैः च सह संवादं कर्तुं, चलच्चित्र-अभ्यासकानां कृते च संवादस्य व्यापारस्य च मञ्चः अपि अयं महोत्सवः प्रदाति

टोरोन्टो अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवे चीनीयअभिनेत्री झाओ ताओ इत्यस्मै "विशेषयोगदानपुरस्कारः" इति पुरस्कारस्य घोषणा कृता अस्ति । एवं झाओ ताओ प्रथमा चीनदेशस्य महिलाचलच्चित्रनिर्माता अभवत् यया एतत् सम्मानं प्राप्तम् । झाओ ताओ अभिनीतं तस्याः पतिना जिया झाङ्गके इत्यनेन निर्देशितं च नूतनं चलच्चित्रं "द रोमान्टिक जेनरेशन" अस्य चलच्चित्रमहोत्सवस्य "विशेषप्रदर्शनम्" विभागे उत्तर-अमेरिका-देशस्य प्रीमियरं भविष्यति

मुख्यभूमिचीनदेशस्य चलच्चित्रं यथा ली याङ्ग इत्यनेन निर्देशितं "सेफ इवेक्यूएशन फ्रॉम् द २१ शताब्दी", हुओ ज़िन् इत्यनेन लिखितं निर्देशितं च "बण्डल्ड् टु हेवेन्", ताइवानदेशस्य निर्देशकस्य हुआङ्ग शी इत्यस्य नूतनं चलच्चित्रं "डॉटर् आफ् ए डौटर" इत्यादीनि भिन्न-भिन्न-प्रदर्शन-एककेषु चयनं कृतम्

४ सितम्बर् दिनाङ्के स्थानीयसमये कनाडादेशस्य टोरोन्टोनगरे "चीनीचलच्चित्रप्रदर्शने" भागं गृह्णन्तः पञ्च चीनीयचलच्चित्रस्य पोस्टराणि ४९ तमे टोरोन्टो-अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवे उद्योगप्रदर्शनभवने प्रमुखतया प्रदर्शितानि अस्मिन् वर्षे टोरोन्टो-अन्तर्राष्ट्रीय-चलच्चित्रमहोत्सवः सितम्बर्-मासस्य ५ दिनाङ्कात् १५ दिनाङ्कपर्यन्तं भविष्यति । चीन न्यूज सर्विस इत्यस्य संवाददाता यू रुइडोङ्ग इत्यस्य चित्रम्

अस्य टोरोन्टो-अन्तर्राष्ट्रीय-चलच्चित्र-महोत्सवस्य उद्योग-विनिमय-क्रियाकलापानाम् एकः इति नाम्ना, "चीनी-चलच्चित्र-प्रदर्शनम्" अपि चलच्चित्र-महोत्सवस्य उद्घाटनदिने युगपत् प्रारम्भः भविष्यति अस्य आयोजनस्य उद्देश्यं चीनीयविदेशीयचलच्चित्रसंस्कृतीनां परस्परशिक्षणं, चलच्चित्रनिर्मातृणां मध्ये आदानप्रदानं च गभीरं कर्तुं, तथा च विदेशेषु प्रेक्षकाणां कृते समकालीनचीनस्य समृद्धिं विकासं च चीनीयचलच्चित्रविविधतां च अवगन्तुं खिडकीं प्रदातुं वर्तते

चीन-चलच्चित्रसह-निर्माण-कम्पनीद्वारा आयोजितं उत्तर-अमेरिका-संस्कृति-कला-विनिमय-सङ्घस्य आयोजितं च एतत् "चीनी-चलच्चित्र-प्रदर्शनम्" "keep you safe", "embrace you through the cold winter", "i love you" तथा " द थ्री ब्रिगेड्स्" स्थानीयदर्शकानां कृते "लेट्स् शेक् द सन टुगेदर" ५ चीनीयचलच्चित्रम् ।

टोरोन्टो-अन्तर्राष्ट्रीय-चलच्चित्रमहोत्सवस्य स्थापना १९७६ तमे वर्षे अभवत्, तत्र बहुसंख्याकाः चलच्चित्राः दृश्यन्ते, अयं कनाडा-देशस्य चलच्चित्र-उद्योगे प्रसिद्धः ब्राण्ड्-कार्यक्रमः, विश्वस्य प्रमुखेषु चलच्चित्रमहोत्सवेषु अन्यतमः च अभवत् अमेरिकनचलच्चित्रं "द नट्क्रेकर", आस्ट्रेलियादेशस्य संगीतहास्यं "द डेब्" च क्रमशः महोत्सवस्य उद्घाटनसमापनचलच्चित्रौ आस्ताम् । (उपरि)

स्रोतः चीन न्यूज नेटवर्क

प्रतिवेदन/प्रतिक्रिया