समाचारं

अष्टमस्य पिङ्ग्याओ अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवस्य कृते ३९ लघुचलच्चित्रेषु चयनं कृतम्

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, ताइयुआन्, ४ सितम्बर (रिपोर्टर हू जियान) अष्टमस्य पिङ्ग्याओ अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवस्य आयोजकसमित्या चतुर्थे दिनाङ्के लघुचलच्चित्रस्य शॉर्टलिस्ट् घोषिता अस्मिन् चलच्चित्रमहोत्सवे कुलम् ३९ लघुचलच्चित्राणि प्रदर्शितानि भविष्यन्ति। पिङ्ग्याओ अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवस्य लघुचलच्चित्रकार्यक्रमनियोजकैः विश्वस्य त्रयोदश लघुचलच्चित्रेषु "हिडन ड्रैगन लघुचलच्चित्र" एककस्य कृते शॉर्टलिस्ट् कृतम्, १० विश्वविद्यालयैः चयनितानां २५ लघुचलच्चित्रेषु "पिङ्ग्याओ कॉर्नर" यूनिट् इत्यस्य कृते शॉर्टलिस्ट् कृतम् the education section ते "fee mu honor·best short film" तथा "best student short film" इति द्वयोः सम्मानयोः कृते स्पर्धां करिष्यन्ति।
तदतिरिक्तं "knocking on the door of the fortress" इति वाङ्ग यिटोङ्ग इत्यनेन लिखितं निर्देशितं च ली ज़ुएकिन्, वाङ्ग यिटोङ्ग्, जियांग् किमिङ्ग्, कोङ्ग दशान्, वेन् शिपेई, ली सिक्सियन च अभिनीतं, पिङ्ग्याओ चलच्चित्रमहलस्य विश्वप्रीमियरं भविष्यति पिङ्ग्याओ नाइट् इत्यत्र विशेषप्रदर्शनस्य लघुचलच्चित्ररूपेण ।
वाङ्ग यिटोङ्ग इत्यनेन लिखितं अभिनीतं च "ब्रह्माण्ड अन्वेषण सम्पादकीय विभाग" इति चलच्चित्रं ५ तमे पिङ्ग्याओ अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवे "फेई मु ऑनर् बेस्ट फिल्म" सहितं ४ पुरस्कारं प्राप्तवान् वाङ्ग यिटोङ्गः अपि अस्य चलच्चित्रस्य कृते प्रेक्षकाणां कृते सुप्रसिद्धः अस्ति अस्मिन् वर्षे सः "knocking on the door of the fortress" इति लघुचलच्चित्रेण सह निर्देशकरूपेण पिङ्ग्याओ-नगरं प्रत्यागमिष्यति, यस्मिन् एकस्य पुरुषस्य कथा अस्ति, यः विद्यालये उत्पीडितः आसीत्, मनोरञ्जन-तारकाणां सल्लाहं च पृच्छितुं प्रयतितवान् यत्, कथं प्रियः भवितुम् अर्हति इति .
अस्मिन् चलच्चित्रप्रदर्शने "hidden dragon short film" इति एककस्य कृते कुलम् १३ लघुचलच्चित्रं शॉर्टलिस्ट् कृतम् एतेषु कृतीषु परिवारः, सस्पेन्सः, काल्पनिकता च इत्यादीनां बहुविधाः सन्ति । कान्स्, वेनिस, बर्लिन, लोकार्नो इत्यादिषु अनेकेषु देशीयविदेशीयचलच्चित्रमहोत्सवेषु बहवः लघुचलच्चित्राः सम्मानं मान्यतां च प्राप्तवन्तः । यत्र २०२४ तमे वर्षे कान्स्-चलच्चित्रमहोत्सवस्य लघुचलच्चित्रमुख्यप्रतियोगिता-एककस्य कृते "डिस्टन्-अपराह्ण" इति शॉर्टलिस्ट् कृतम्, २०२४ तमे वर्षे सैन् सेबास्टियन-अन्तर्राष्ट्रीय-चलच्चित्रमहोत्सवस्य मुक्तप्रतियोगिता-एककस्य कृते च "डिस्टन्ट् अपराह्ण" इति च समाविष्टम्
"hidden dragon·short film" इति लघुचलच्चित्रविनिमयक्रियाकलापः पिङ्ग्याओ अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवस्य hidden dragon विभागेन स्थापितः अस्ति तथा च चलच्चित्रमहोत्सवस्य समये आदानप्रदानं भवति, युवानां चलच्चित्रनिर्मातृणां कृते अवसरान् प्रदाति तथा च चलच्चित्रउद्योगः सेतुनिर्माणं करोति।
"पिङ्ग्याओ-नगरस्य एकः कोणः" पिङ्ग्याओ-अन्तर्राष्ट्रीय-चलच्चित्रप्रदर्शनस्य शिक्षा-विभागस्य स्थायी-एककम् अस्ति, एतत् विश्वविद्यालयानाम् चलच्चित्र-दूरदर्शन-कला-प्रमुखानाम् अध्यापकानाम् छात्रप्रतिनिधिनाञ्च उत्कृष्टछात्रसृष्टीनां चयनं कर्तुं, साझां कर्तुं उच्चगुणवत्तायुक्तानां लघुचलच्चित्राणां चयनार्थं च आमन्त्रयति पिङ्ग्याओ अन्तर्राष्ट्रीयचलच्चित्रप्रदर्शने, यस्य उद्देश्यं नूतनपीढीयाः युवानां शिक्षणं भवति चलच्चित्रनिर्मातारः संसाधनसाझेदारी, सांस्कृतिकविनिमयस्य च मञ्चं प्रददति।
पूर्वस्य ९ विश्वविद्यालयानाम् आधारेण - बीजिंग-चलच्चित्र-अकादमी, केन्द्रीय-नाटक-अकादमी, चीन-सञ्चार-विश्वविद्यालयः, शङ्घाई-विश्वविद्यालयः शङ्घाई-चलच्चित्र-अकादमी, शङ्घाई-वैङ्कूवर-चलच्चित्र-विद्यालयः, शान्क्सी-सञ्चार-विश्वविद्यालयः शान्क्सी-चलच्चित्र-अकादमी, शङ्घाई-नाट्य-अकादमी, सिचुआन्-सञ्चार-विश्वविद्यालयः, झेजियांग-सञ्चार-विश्वविद्यालयः च गतवर्षे अस्मिन् वर्षे “पिङ्ग्याओ कोणे” हाङ्गकाङ्ग-बैप्टिस्ट-विश्वविद्यालयस्य चलच्चित्रविद्यालयः अपि योजितः ।
अस्मिन् वर्षे "ए कॉर्नर् आफ् पिङ्ग्याओ" इत्यस्य कृते चयनितेषु लघुचलच्चित्रेषु देशीविदेशीयचलच्चित्रमहोत्सवेषु केचन लघुचलच्चित्राः मान्यतां प्राप्तवन्तः उदाहरणार्थं बीजिंगचलच्चित्राकादमीद्वारा अनुशंसितं "निर्वासनप्रेम" २०२४ तमस्य वर्षस्य आधारशिला-एककस्य कृते शॉर्टलिस्ट् अभवत् कान्स् चलच्चित्रमहोत्सवः तथा शङ्घाई अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवे प्रदर्शितः "चन्द्रप्रकाशरात्रिः" एशिया अन्तर्राष्ट्रीययुवाचलच्चित्रमहोत्सवे सर्वोत्तमछात्रलघुचलच्चित्रस्य कृते चयनितः the shanghai theatre academy was shortlisted for the 2024 shanghai international film festival golden goblet award लघुचलच्चित्र मुख्यप्रतियोगिता इकाई .
अष्टमः पिङ्ग्याओ अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवः सितम्बर् २४ तः ३० पर्यन्तं शान्क्सीप्रान्तस्य जिन्झोङ्गनगरस्य प्राचीननगरस्य पिङ्ग्याओनगरस्य पिङ्ग्याओ चलच्चित्रमहलस्य आयोजनं भविष्यति। (उपरि)
(स्रोतः चीन न्यूज नेटवर्क्)
प्रतिवेदन/प्रतिक्रिया