समाचारं

विमानं, क्षेपणास्त्रं, ड्रोन्... रूसदेशः मिस्रस्य वायुप्रदर्शने "स्वस्नायुः फ्लेक्स्" करिष्यति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन सितम्बर् ५ दिनाङ्के समाचारःरूस टुडे टीवी-जालस्थले सितम्बर्-मासस्य ४ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं २०२४ तमस्य वर्षस्य इजिप्ट्-अन्तर्राष्ट्रीय-वायु-प्रदर्शनस्य आरम्भः अभवत् । रोसोबोरोनेक्सपोर्ट् इत्यनेन घोषितं यत् रूसदेशः स्वस्य सैन्य-औद्योगिकसङ्कुलस्य उपलब्धीनां प्रदर्शनं वायुप्रदर्शने करिष्यति।
घोषणायाम् उक्तं यत् - "रोसोबोरोनेक्सपोर्ट् २०२४ तमे वर्षे इजिप्ट्-अन्तर्राष्ट्रीय-वायु-प्रदर्शने विमान-वायु-रक्षा-प्रणाली, ड्रोन्-क्षेत्रेषु रूसी-रक्षा-उद्योगस्य युद्ध-परीक्षितानां उपलब्धीनां प्रदर्शनं कुर्वन् अस्ति
वायुप्रदर्शने रूसदेशः न केवलं अतिथिभ्यः "सीहॉक"-१०ई तथा "सीहॉक"-३० मानवरहितं टोहीविमानं, आरबी-५०४पी-ई मानवरहितविमानदमनप्रणालीं, "वाइकिंग्" "डोयल" च द्रष्टुं अनुमतिं दास्यति । - m2e वायुरक्षाप्रणाली तथा "willow" पोर्टेबलवायुरक्षाक्षेपणास्त्रप्रणाली "armor"-s1m वायुरक्षाप्रणाल्याः लक्ष्याणां रक्षणाय विभिन्नवायुप्रहारशस्त्रेभ्यः क्षमताम् अपि प्रदर्शयिष्यति।
विश्लेषकाः मन्यन्ते यत् अस्मिन् समये प्रदर्शितानां शस्त्राणां मध्ये "पन्सिर्" वायुरक्षाप्रणाल्याः कृते रूसेन विकसितं नवीनतमं टीकेबी-१०५५ अल्पदूरपर्यन्तं अवरोधकक्षेपणास्त्रं विशेषतया दृष्टिगोचरम् अस्ति
आधुनिकयुद्धकार्यक्रमेषु बृहत्संख्यायां लघुड्रोन्-विमानानाम् उपयोगः क्रियमाणस्य सन्दर्भे टीकेबी-१०५५-विमानस्य विभिन्नदेशानां सैन्यैः बहु स्वागतं भविष्यति इति विशेषज्ञाः मन्यन्ते
सैन्यविशेषज्ञः सेवानिवृत्तः कर्णेलः विक्टर् लिटोव्किन् इत्ययं कथितवान् यत् "अत्र कोऽपि संदेहः नास्ति यत् (सेनायाः) एतादृशस्य क्षेपणास्त्रस्य आवश्यकता वर्तते। अद्यत्वे युद्धक्षेत्रे ड्रोन्-यानानां अधिकाधिकं उपयोगः भवति। तेषां निवारणाय भवद्भिः अल्पदूरपर्यन्तं क्षेपणानां उपयोगः करणीयः , सहितं सर्वे साधनानि क्षेपणास्त्रसहिताः।”
रोसोबोरोनेक्सपोर्ट् इत्यनेन "प्रोडक्ट् ३०५" इति लघुबहुउद्देश्यस्य क्षेपणास्त्रस्य निर्यातसंस्करणं वहन् का-५२ सशस्त्रं हेलिकॉप्टरं अपि मिस्रदेशम् आनयत् ।
विकासकानां मते अस्य क्षेपणास्त्रस्य व्याप्तिः १४.५ किलोमीटर् अस्ति, एतत् क्षेपणास्त्रं वहन्तः रूसी हेलिकॉप्टर् शत्रुणा सह सम्पर्कक्षेत्रे न प्रविश्य लक्ष्यं मारयितुं शक्नुवन्ति
का-५२ इत्यस्य अतिरिक्तं mi-28n आक्रमणहेलिकॉप्टरम् अपि एतस्य क्षेपणास्त्रस्य उपयोगं कर्तुं शक्नोति । रेड स्टार टीवी इत्यस्य अनुसारं एतत् क्षेपणास्त्रं mi-8 बहुउद्देश्यकहेलिकॉप्टरस्य केभ्यः उन्नतमाडलेभ्यः अपि प्रक्षेपितुं शक्यते ।
सैन्यविशेषज्ञः अलेक्जेण्डर् शिरोकोराड् इत्यनेन उक्तं यत् - "का-५२ फरवरी २०२२ तः सेवायां प्रवेशं करिष्यति। ते शक्तिशालिभिः शस्त्रैः इलेक्ट्रॉनिकयुद्धसाधनैः च सुसज्जिताः सन्ति तथा च अतीव प्रभावी तथा च अत्यन्तं सुरक्षितं हेलिकॉप्टरमाडलम् अस्ति।' उत्पादः ३०५ 'इदं बहुमुखी क्षेपणास्त्रम् अस्ति यत् कर्तुं शक्नोति।' कवचयुक्तानि उपकरणानि दुर्गाणि च मारितवन्तः।"
रोसोबोरोनेक्सपोर्ट् इत्यनेन उक्तं यत् कम्पनी इजिप्ट्-देशस्य वायुप्रदर्शने kh-69 बहुउद्देश्यीयं चुपके-उच्च-सटीक-क्रूज्-क्षेपणास्त्रम् अपि आनयत् । ख-६९ विमानस्य बम्ब-खाते स्थापयितुं वा विमानस्य बाह्य-कठिनबिन्दौ लम्बितुं वा शक्यते ।
कम्पनी अवदत् यत् kh-69 इत्येतत् नूतनपीढीयाः उत्पादानाम् अस्ति, तस्य पूर्ववर्तीनां अपेक्षया दीर्घपरिधिः इति लक्षणम् अस्ति । एतस्य उपयोगः विविधनियतलक्ष्याणां प्रभावीरूपेण वधार्थं भवति, यत्र रडार, अवरक्त, प्रकाशीयप्रतिबिम्बनयोः परितः पृष्ठभूमिना सह कोऽपि विपरीतता नास्ति इति लक्ष्याणि सन्ति
रोसोबोरोनेक्सपोर्ट् इत्यनेन उक्तं यत् - "लक्ष्यस्य उपरि आक्रमणं कुर्वन् न्यून-उच्चतायाः उड्डयन-मार्गः क्षेपणास्त्रस्य उड्डयन-मिशन-योजनायां स्थापयितुं शक्यते । एकं वा अधिकं वा उड्डयन-मिशन-कार्यक्रमं क्षेपणास्त्रस्य नियन्त्रण-प्रणाल्यां लिखितुं शक्यते यत् यदा क्षेपणास्त्रस्य प्रक्षेपणं भवति तदा भिन्नानि लक्ष्याणि नियुक्तानि भवन्ति इति सुनिश्चितं भवति बहुविधक्षेपणास्त्रं प्रति” इति ।
तदतिरिक्तं रूसदेशः सु-५७ई युद्धविमानस्य आदर्शमपि प्रदर्शयिष्यति । (लियू याङ्ग इत्यनेन संकलितम्)
प्रतिवेदन/प्रतिक्रिया