समाचारं

अनेकानाम् आफ्रिकादेशानां जनाः उदयमानक्षेत्रेषु चीन-आफ्रिका-सहकार्यस्य विस्तारं कर्तुं उत्सुकाः सन्ति तथा च आशां कुर्वन्ति यत् चीनदेशः अधिकविकासस्य अनुभवं साझां कर्तुं शक्नोति।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य आयोजनं बीजिंग-नगरे सितम्बर्-मासस्य चतुर्थतः ६ पर्यन्तं भविष्यति । चीन-आफ्रिका-देशयोः "आधुनिकीकरणं प्रवर्तयितुं हस्तं मिलित्वा साझाभविष्यस्य उच्चस्तरीयस्य चीन-आफ्रिका-समुदायस्य निर्माणं" इति विषयस्य परितः सहकार्यस्य भविष्यस्य च चर्चा भविष्यति आफ्रिकादेशस्य अनेकेषां देशानाम् जनाः २०२४ तमे वर्षे चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य प्रतीक्षां कुर्वन्ति यत् द्वयोः पक्षयोः मध्ये सहकार्यं कृत्रिम-बुद्धि-अङ्कीय-अर्थव्यवस्था, हरित-कम्-कार्बन-इत्यादीनां उदयमानक्षेत्रेषु निरन्तरं विस्तारं प्राप्स्यति, निरन्तरं च भविष्यति | चीन-आफ्रिका-सहकार्यं नूतनं जीवनं प्रविशति।

दक्षिण आफ्रिकादेशस्य व्यापार-उद्योग-प्रतियोगिता-मन्त्री पार्क्स् ताओ इत्यनेन उक्तं यत् दक्षिण-आफ्रिका-देशस्य राष्ट्रपतिना सह चीन-देशस्य भ्रमणार्थं खनिज-ऊर्जा-कृषि-सेवा-उद्योग-इत्यादीनां क्षेत्राणां विषये १२० तः अधिकानां उद्यमिनः प्रतिनिधिमण्डलस्य आयोजनं कृतम् अस्ति आशास्ति यत् नवीकरणीय ऊर्जाक्षेत्रे सहकार्यं अधिकं सुदृढं कर्तुं देशद्वयं स्थायिरूपेण कार्यं कर्तुं शक्नोति।

△दक्षिण आफ्रिकादेशस्य व्यापारोद्योगप्रतियोगितामन्त्रीपार्क्स् ताओ

पार्क्स ताऊ : नवीकरणीय ऊर्जायाः संक्रमणे दक्षिण आफ्रिका हरितहाइड्रोजनस्य तथा तत्सम्बद्धानां उत्पादानाम्, विद्युत्वाहनानां, नवीकरणीय ऊर्जाघटकानाम् च केन्द्रीकृतं हरितनिर्माणं स्थापयितुं कार्यं करिष्यति। अस्माकं विश्वासः अस्ति यत् एषा राज्ययात्रा अस्मान् दक्षिण आफ्रिकादेशस्य द्रुत औद्योगिकीकरणस्य प्रवर्धनार्थं प्रमुखेषु औद्योगिकशृङ्खलासु चीनीयकम्पनीभिः सह सहकार्यं कर्तुं उत्तमं अवसरं प्रदाति

दक्षिण आफ्रिकादेशस्य लिम्पोपो प्रान्ते स्थितः फिटेगोम् तुबात्से विशेषः आर्थिकक्षेत्रः मुख्यतया बैटरी-उद्योगे केन्द्रितः अस्ति, यः क्षेत्रस्य प्रभारी व्यक्तिः अस्ति, सः आशास्ति यत् अधिकानि चीनीयकम्पनयः अस्मिन् क्षेत्रे निवेशं करिष्यन्ति तथा च पक्षद्वयस्य उत्तमसहकार्यस्य अवसराः भविष्यन्ति इति .

△दक्षिण अफ्रीकादेशस्य लिम्पोपोप्रान्ते फिटाटेगोम तुबात्से विशेष आर्थिकक्षेत्रस्य प्रमुखः माटोजी लातुम्बु

माटोज्जी लातुम्बुः - चीनदेशेन सह साझेदारी स्थापयितुं वयं प्रतीक्षामहे येन चीनीयकम्पनयः दक्षिणाफ्रिकादेशस्य लिम्पोपोप्रान्ते निवेशं कर्तुं शक्नुवन्ति। चीनदेशः बैटरीनिर्माणे ऊर्जासञ्चयक्षेत्रे च पूर्वमेव सुविकसितः अस्ति । चीनदेशस्य निवेशः दक्षिण आफ्रिकादेशे शिक्षणप्रभावं जनयिष्यति इति वयं मन्यामहे। बैटरी-कच्चामालेषु अस्माकं प्रचुर-सम्पदः सन्ति, अतः अस्माकं द्वयोः अपि कच्चामालस्य, समाप्त-उत्पादानाम्, नवीकरणीय-ऊर्जा-बैटरी-उर्जा-सञ्चय-क्षमतायाः च सहकार्यं, आदान-प्रदानं च सुदृढं कर्तुं शक्नुमः |.

तंजानियादेशस्य जन्जिबार-रेडियो-दूरदर्शनस्थानकस्य संवाददाता बकरः तृतीयवारं चीन-आफ्रिका-सहकार्यस्य मञ्चस्य महत्त्वपूर्णघटनानां विषये प्रतिवेदनं कृतवान् शिखरसम्मेलनस्य पूर्वसंध्यायां सः चीनस्य नूतने ऊर्जावाहनक्षेत्रे कृत्रिमबुद्धेः अनुप्रयोगस्य अनुभवं कृतवान् चीनदेशस्य एकस्मिन् कारखाने । सीसीटीवी ग्लोबल इन्फॉर्मेशन ब्रॉडकास्टिंग् इत्यस्य संवाददातृणा सह साक्षात्कारे सः आफ्रिकादेशस्य भविष्यं परिवर्तयितुं कृत्रिमबुद्धेः क्षेत्रे चीन-आफ्रिका-सहकार्यस्य प्रतीक्षां कृतवान्

△बकरः तंजानियाजान्जिबाररेडियोदूरदर्शनस्थानकस्य संवाददाता

बकरः - चीनदेशः कृत्रिमबुद्धेः क्षेत्रे अतीव उत्तमं प्रदर्शनं कुर्वन् अस्ति यत् चीनदेशस्य कारखानेषु मया दृष्टं यत् कृत्रिमबुद्धिः उत्पादनदक्षतां वर्धयितुं शक्नोति, कारचालनं च सुरक्षितं कर्तुं शक्नोति। आशास्ति यत् शिखरसम्मेलने प्रतिभागिनः चीन-आफ्रिका-देशयोः साधारणविकासं प्राप्तुं कृत्रिमबुद्धिः इत्यादीनां उन्नतप्रौद्योगिकीनां उपयोगः कथं करणीयः इति चर्चां करिष्यन्ति।

"मेडागास्कर नूनडे" इति संवाददाता रङ्गियाम्बोला आफ्रिकादेशस्य आधुनिकीकरणस्य अपेक्षाभिः परिपूर्णः अस्ति । सः मन्यते यत् एषा आफ्रिका-देशस्य जनानां साधारणा आकांक्षा अस्ति, चीनदेशः आफ्रिका-देशेन सह आधुनिकीकरणस्य विकासस्य च अधिकान् अनुभवान् साझां कर्तुं सः प्रतीक्षते |.

△रङ्गियाम्बोला, "मेडागास्कर नून न्यूज" इत्यस्य संवाददाता।

रङ्गियाम्बोला - अहं मन्ये चीन-आफ्रिका-सहकार्यस्य मञ्चस्य अस्य बीजिंग-शिखरसम्मेलनस्य केन्द्रबिन्दुः अस्ति यत् चीन-देशेन आफ्रिका-देशस्य आधुनिकीकरणस्य समर्थनं कर्तुं स्वस्य इच्छा दर्शिता अस्ति |. अन्येषु शब्देषु, चीनदेशः आधुनिकीकरणस्य प्रक्रियायां आफ्रिका-महाद्वीपे, मेडागास्कर-देशे च ये आव्हानाः सम्मुखीकृताः, तेषां समर्थनं कर्तुं इच्छुकः अस्ति अतः वयं आफ्रिका-देशाः आधुनिकीकरणं कथं प्राप्तुं शक्नुमः इति विषये अतीव चिन्तिताः स्मः, तथैव नवीनता, प्रदर्शनकृषिः इत्यादीनि क्षेत्राणि च |.

एकस्य महत्त्वपूर्णस्य अन्तर्राष्ट्रीयविनिमयस्य सहकार्यस्य च मञ्चस्य रूपेण चीन-आफ्रिका-सहकार्यस्य मञ्चेन २००० तमे वर्षे स्थापनायाः अनन्तरं आर्थिकवृद्धिं, आधारभूतसंरचनानिर्माणं, व्यापारं, सांस्कृतिकविनिमयं च प्रवर्धयितुं महतीः उपलब्धयः प्राप्ताः, आफ्रिकादेशस्य आर्थिकविकासे च विशेषतया महत्त्वपूर्णः प्रभावः अस्ति आफ्रिकादेशः प्रगतिम् करोति, आफ्रिकादेशस्य सर्वेषां जीवनक्षेत्राणां सामान्यतया अपेक्षा अस्ति यत् आफ्रिकादेशस्य औद्योगिकीकरणस्य आधुनिकीकरणस्य च प्रक्रियायां चीनदेशः महत्त्वपूर्णां भूमिकां निर्वहति, आर्थिकवृद्धिं समृद्धिं च प्राप्तुं आफ्रिकादेशेन सह कार्यं करिष्यति इति

रिपोर्टर |.झू वानलिंग, यांग किओंग, ज़ियांगयी, ली झेंगशान, वांग यिमिंग, तथा गे पेंग

सम्पादक |. क्षियांग यी

हस्ताक्षर समीक्षा丨लिउ yiyao

प्रतिवेदन/प्रतिक्रिया