समाचारं

विदेशमन्त्रालयः - चीनसर्वकारेण स्वस्य अन्तरदेशदत्तकग्रहणनीतिः समायोजिता अस्ति, अतः परं "त्रयाणां पीढीनां अन्तः संपार्श्विकरक्तबन्धुजनानाम् बालकान् सौतेयपुत्रान् च दत्तकग्रहणाय चीनदेशम् आगच्छन्तः विदेशिनः" इति विहाय बालकाः विदेशेषु न प्रेषिताः भविष्यन्ति दत्तकग्रहणम् एतत् प्रासंगिकानाम् अन्तर्राष्ट्रीयसम्मेलनानां भावनायाः अनुरूपम् अस्ति।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ५ दिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान्
डच्-पत्रिकायाः ​​रिपोर्टरः लोयलिस्ट् : अमेरिकीविदेशविभागेन उक्तं यत् चीनस्य नागरिककार्याणां मन्त्रालयेन अमेरिकीसर्वकाराय सूचितं यत् सम्पूर्णे चीनदेशे नागरिककार्यविभागाः अगस्तमासस्य २८ दिनाङ्के अन्तरदेशीयदत्तकग्रहणकार्यं स्थगयिष्यन्ति इति। किं भवन्तः प्रासंगिकस्थितेः पुष्टिं कृत्वा अग्रे परिचयं कर्तुं शक्नुवन्ति?
माओ निङ्गः - चीनसर्वकारेण स्वस्य अन्तरदेशदत्तकग्रहणनीतिः समायोजिता अस्ति, इतः परं "त्रयाणां पीढीनां अन्तः संपार्श्विकरक्तबन्धुजनानाम् बालकान् सौतेयपुत्रान् च दत्तकग्रहणाय चीनदेशम् आगच्छन्तः विदेशिनः" इति विहाय बालकाः दत्तकग्रहणाय विदेशं न प्रेषिताः भविष्यन्ति। एतत् प्रासंगिकानाम् अन्तर्राष्ट्रीयसम्मेलनानां भावनायाः अनुरूपम् अस्ति । चीनीबालानां दत्तकग्रहणस्य इच्छायाः प्रेमस्य च कृते वयं प्रासंगिकसर्वकारेभ्यः दत्तकपरिवारेभ्यः च कृतज्ञतां प्रकटयामः। विशिष्टसूचनार्थं चीनीयसक्षमप्रधिकारिभिः सह पृच्छितुं अनुशंसितम्।
डच्-वृत्तपत्रस्य लोयलिस्ट् इत्यस्य संवाददाता : वयं पश्यामः यत् अधिकाधिकाः दत्तकग्रहणं चीनदेशं स्वजैविकमातापितरौ अन्वेष्टुं आगच्छन्ति। चीनदेशस्य अन्तरदेशीयदत्तकग्रहणस्य निलम्बनेन दत्तकग्रहणस्य चीनदेशे स्वस्य प्रासंगिकसूचनाः परीक्षितुं क्षमता प्रभाविता भविष्यति वा?
माओ निङ्गः - विशिष्टविषयेषु चीनदेशस्य सक्षमाधिकारिभिः सह परामर्शः करणीयः इति अनुशंसितम्। अस्मिन् विषये संचारमार्गाः उद्घाटिताः सन्ति।
प्रतिवेदन/प्रतिक्रिया