समाचारं

अमेरिकीविमानवाहकस्य एशिया-प्रशान्तसागरे "खिडकीकालः" अस्ति, जापानीयानां "इजुमो"-विमानस्य गतिः च ध्यानं आकर्षयति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् रिपोर्टर् गुओ युआण्डन्] अगस्तमासस्य ३१ दिनाङ्के क्योडो न्यूज् इत्यनेन जापानस्य समुद्रीय आत्मरक्षाबलस्य वार्ता उद्धृत्य उक्तं यत् अगस्तमासस्य २७ तः २९ पर्यन्तं समुद्रीयस्वरक्षाबलं तथा च आस्ट्रेलिया, इटली, जर्मनी, फ्रांस् इत्यादीनां नौसेनाः च कान्टो-नगरस्य दक्षिणतः ओकिनावा-नगरं यावत् सैन्य-कार्यक्रमं कृतवान् पूर्व-चीन-सागरे संयुक्त-अभ्यासः कृतः, यस्य उद्देश्यं जापान-समुद्री-आत्म-रक्षा-बलस्य विभिन्न-देशानां नौसेनायाः च सहकार्यं प्रकाशयितुं आसीत् ग्लोबल टाइम्स् इति पत्रिकायाः ​​साक्षात्कारं कृतवन्तः विशेषज्ञाः अवदन् यत् पञ्चराष्ट्रानां अयं संयुक्तः अभ्यासः मुख्यतया पारम्परिकसुरक्षाक्षेत्रे कार्याणि केन्द्रितः अस्ति अस्मिन् अभ्यासे अमेरिकादेशः सम्मिलितः न दृश्यते, परन्तु वस्तुतः अमेरिकनप्रभावः सर्वत्र अस्ति।
जापानदेशस्य क्योडो न्यूज एजेन्सी इत्यनेन प्रकाशितानि चित्राणि दर्शयन्ति यत् अस्मिन् अभ्यासे कुलम् नव भूतलजहाजाः भागं गृहीतवन्तः । जापानस्य समुद्रीय आत्मरक्षाबलेन उक्तं यत् जापानदेशेन "इजुमो" इति विमानवाहकपोतरूपेण परिणतम्, तथैव पनडुब्बीः, पी-१ गस्तीविमानाः च प्रेषिताः इटलीदेशस्य "कावूर्" विमानवाहकाः, फ्रीगेट् च, ये योकोसुका-बन्दरे गोदं कृतवन्तः जापानदेशे प्रथमवारं, अभ्यासे अपि भागं गृहीतवान् . तदतिरिक्तं जर्मनी-फ्रांस्-देशयोः फ्रीगेट्-विमानाः, आस्ट्रेलिया-देशयोः विध्वंसकाः इत्यादयः सन्ति । समाचारानुसारं अस्मिन् अभ्यासे वायुरक्षा, पनडुब्बीविरोधी, क्रॉस्-डेक्-सहकार्यम् इत्यादयः सन्ति ।एतत् कदमः अनेकैः देशैः सह जापानस्य सुदृढसहकार्यं प्रकाशयितुं उद्दिष्टः अस्ति
क्योडो न्यूज इत्यनेन विमोचितानाम् चित्राणां आधारेण न्याय्यः, यजमानत्वेन, जापानी "इजुमो" गठनस्य कमाण्डशिप् इत्यस्य कार्यं करोति । एकः सैन्यविशेषज्ञः "ग्लोबल टाइम्स्" इति संवाददातारं १ सितम्बर् दिनाङ्के अवदत् यत् एतेन पूर्णतया ज्ञायते यत् अस्य अभ्यासस्य नेता जापानदेशः अस्ति यद्यपि इटलीदेशः "कैवर्" इति विमानवाहकं प्रेषितवान् तथापि सारतः "कावूर्" इति विमानं तस्य लघुविस्थापनं भवति, वहति अल्पसंख्याकाः वाहक-आधारितविमानाः, सीमितक्षमता च ।
सैन्यविशेषज्ञः विश्लेषणं कृतवान् यत् सार्वजनिकव्यायामविषयाणां विश्लेषणात् पञ्चराष्ट्रानां संयुक्तव्यायामः मुख्यतया पारम्परिकसुरक्षाक्षेत्रे केन्द्रितः अस्ति तेषु "इजुमो" इत्यस्य पनडुब्बीविरोधी क्षमता तुल्यकालिकरूपेण प्रबलः अस्ति, "कावूर्" इत्यस्य च निश्चिता अस्ति वायुनियन्त्रणक्षमता।हेलिकॉप्टरेषु अभ्यासे भागं गृह्णन्तः अन्ये केचन पनडुब्बीविरोधीक्षमता अपि मुख्यतया जहाजविरोधी, पनडुब्बीविरोधी च सन्ति अतः पनडुब्बीविरोधी अस्मिन् अभ्यासे केन्द्रबिन्दुः भवितुम् अर्हति, सापेक्षतया च अस्ति लक्षित । "पाश्चात्यदेशैः सह संयुक्तबेडानिर्माणं कृत्वा जापानस्य अपतटीयजलक्षेत्रे प्रासंगिकसैन्यअभ्यासं कृत्वा जापानदेशः परस्परं एकीकरणे केन्द्रीकृत्य कतिपयैः नाटोसदस्यराज्यैः सह सहकार्यं सुदृढं कर्तुं आवश्यकतां प्रकाशयति।
अस्मिन् संयुक्तप्रशिक्षणे अमेरिकी-नौसेना भागं न गृहीतवती इति ज्ञातव्यम् । सम्प्रति मध्यपूर्वस्य तनावपूर्णस्थित्याः कारणात् अमेरिकादेशे भारत-प्रशान्त-रङ्गमण्डपे विमानवाहकानां कृते "खिडकी-कालः" अस्ति । अस्मिन् अभ्यासे अमेरिकादेशः न सम्मिलितः इति भासते, परन्तु वस्तुतः अमेरिकादेशः सर्वदा वर्तते, जापानस्य नेतृत्वे अयं बहुराष्ट्रीयः संयुक्तः अभ्यासः अमेरिकादेशस्य "भारत-प्रशांत-रणनीतिः" प्रवर्धयति इति न संशयः अयं सैन्यविशेषज्ञः मन्यते यत् जापानदेशस्य नेतृत्वे पञ्चराष्ट्रानां संयुक्ताभ्यासः किञ्चित् यत् अमेरिकादेशः दृष्ट्वा प्रसन्नः भवति अस्य अर्थः अस्ति यत् अमेरिकादेशः भागं न गृह्णाति वा न्यूनतया भागं गृह्णाति चेदपि एशियादेशे सैन्यस्थितिं स्थापयितुं शक्नोति -प्रशांतक्षेत्रे जापानस्य तस्य यूरोपीयसहयोगिनां च माध्यमेन एशिया-प्रशांतक्षेत्रे अभ्यासं कर्तुं , टकरावक्षमतां वर्धयितुं, अमेरिकीप्रभावं च निरन्तरं प्रदर्शयति।
(स्रोतः : ग्लोबल टाइम्स्)
प्रतिवेदन/प्रतिक्रिया