समाचारं

वियतनामदेशे खननविच्छेदनदलम् अस्ति, सर्वेऽपि महिलाः

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वियतनामयुद्धस्य समाप्तेः प्रायः ५० वर्षाणाम् अनन्तरम् अपि अविस्फोटितानि आयुधानि (uxo) स्थानीयजनसङ्ख्यायाः कृते खतरान् जनयन्ति । तृतीयदिनाङ्के ब्रिटिश-"टाइम्स्"-रिपोर्ट्-अनुसारं ४० वर्षीयः सुश्री चेन् वियतनामस्य एकमात्रस्य सर्वमहिला-माइनिंग-दलस्य नेतृत्वं करोति, गैर-सरकारी-संस्थायाः mine advisory group (mag) इत्यस्य सेवां च करोतिसमाचारानुसारं १९६५ तः १९७५ पर्यन्तं अमेरिकादेशः तस्य मित्रराष्ट्रैः सह वियतनाम, लाओस्, कम्बोडियादेशेषु ७५ लक्षटनाधिकं बम्बं पातितवान्, यत् द्वितीयविश्वयुद्धकाले यूरोप-एशिया-देशेषु पातितस्य द्विगुणं बम्बं पातितवान् भारेन मानव-इतिहासस्य बृहत्तमः वायु-आक्रमणम् आसीत् । वियतनामदेशस्य क्वाङ्ग् त्रिप्रान्तः अत्यन्तं बमप्रहारयुक्तेषु क्षेत्रेषु अन्यतमः अस्ति, युद्धस्य समाप्तेः प्रायः ५० वर्षाणाम् अनन्तरम् अपि वियतनामीजनानाम् सुरक्षा अद्यापि uxo इत्यनेन खतरे अस्ति १९७५ तमे वर्षे वियतनामदेशे युद्धस्य समाप्तेः अनन्तरं एकलक्षाधिकाः जनाः मृताः वा घातिताः वा इति अनुमानं भवति । अस्मिन् वर्षे मेमासे क्वाङ्गत्रिप्रान्ते नूतनः घातकः uxo दुर्घटना अभवत् ।चेन् महोदयायाः खननविच्छेदनवृत्तेः उत्पत्तिः तस्याः बाल्यकाले स्मृत्या एव अभवत् यदा सा १० वर्षीयः आसीत् : एकेन विस्फोटेन तस्याः गृहनगरे एकस्याः स्त्रियाः प्राणाः गृहीताः, तस्याः हृदये गहनं चिह्नं त्यक्त्वा युद्धात् अवशिष्टैः बम्बैः दूषितक्षेत्रे निवसन् तर्जनं नित्यं वर्तते इति सा अवदत् ।समाचारानुसारं चेन्-महोदयायाः नेतृत्वे १३ जनानां सर्वमहिला-माइनिंग-दलः प्रतिदिनं क्षेत्रेषु अवशिष्टानि बम्बानि, बारूद-बाणानि च अन्वेषयति दलस्य सदस्यैः उच्चतापमानस्य धातुविज्ञापकैः सह भूमिः अन्वेष्टव्या आसीत्, ततः चेन् सुश्री इत्यनेन निर्णयः कृतः यत् प्राप्तं प्रत्येकं uxo कथं सुरक्षितरूपेण सम्पादयितुं शक्यते इति । तेषां कार्यं प्रायः नियन्त्रितविस्फोटेन समाप्तं भवति, यत् पुरातनगोलाबारूदस्य निष्कासनस्य सुरक्षिततमा पद्धतिः इति मन्यते । चेन् महोदया उल्टागणनायाः उत्तरदायी आसीत्, सा च सुरक्षितदूरात् विस्फोटं कर्तुं विस्फोटकं दबाति स्म । सा अवदत् यत् एषः दिवसस्य प्रियः समयः अस्ति यतः तस्य अर्थः अस्ति यत् स्थानीयनिवासिनां कृते अयं क्षेत्रः न्यूनः खतरनाकः अस्ति। दलं प्रतिदिनं ४५०० वर्गमीटर् (लघुपदकक्रीडाक्षेत्रस्य परिमाणं) स्वच्छं कर्तुं शक्नोति, परन्तु प्रगतिः मौसमस्य, भूभागस्य, दलस्य सदस्यानां स्थितिः च निर्भरं भवति वर्तमानमिशनस्थले १०९ दिवसेषु ११२ अविस्फोटितानि आयुधानि दलेन आविष्कृतानि ।यद्यपि खननविच्छेदनं उच्चजोखिमयुक्तं कार्यम् अस्ति तथापि दलस्य सदस्याः अद्यापि उत्साहिताः सन्ति । ३६ वर्षीयः दलस्य सदस्यः जिन् आन् अस्मिन् वर्षे डिसेम्बरमासे तृतीयं बालकं प्राप्नुयात् इति अपेक्षां करोति, परन्तु सः अद्यापि स्वकार्य्ये एव अटति। सा अवदत् यत् यदा बम्बः सुरक्षिततया निर्मलः भवति तदा अहं गर्वितः अनुभवामि यत् मया मम परितः ये सन्ति तेषां दुर्घटनायाः जोखिमः न्यूनीकृतः ।महिलाखननदलेन अस्मिन् वर्षे अन्ते विद्यमानं मिशनक्षेत्रं स्वच्छं करणीयम् इति अपेक्षा अस्ति, येन ६४० स्थानीयपरिवारानाम् आर्थिकसामाजिकलाभः भविष्यति। सफाईकार्यं समाप्तं कृत्वा ते अग्रिमक्षेत्रे गमिष्यन्ति स्थानीयसर्वकारस्य योजना अस्ति यत् २०३५ तमे वर्षे uxo इत्यस्य सम्पूर्णं क्वाङ्ग ट्राई प्रान्तं स्वच्छं कर्तुं शक्नोति।mag इत्यस्य आधिकारिकजालस्थले दर्शयति यत् वियतनामयुद्धस्य समाप्तेः प्रायः ५० वर्षाणाम् अनन्तरम् अपि वियतनामदेशे प्रायः ८,००,००० टन uxo अस्ति । १९९९ तमे वर्षात् अन्तर्राष्ट्रीयवित्तपोषणेन वियतनामदेशे माइग्-संस्थायाः खननविच्छेदनकार्यं कृतम् अस्ति । ते सम्प्रति उच्चजोखिमक्षेत्रेषु जनानां विशेषतः कृषकाणां बालकानां च कृते विस्फोटकजोखिमशिक्षापाठ्यक्रमाः अपि प्रदास्यन्ति। ▲
प्रतिवेदन/प्रतिक्रिया