समाचारं

जीवनरक्षकजाकेटं लसन् विषयुक्तः सर्पः अस्ति! थाईलैण्ड्देशस्य फुकेट्-नगरे यात्रायां चीनदेशस्य महिलापर्यटकस्य सर्पेण दष्टा अभवत्

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सुझोउ-नगरस्य ज़ौ-महोदयस्य परिवारः न अपेक्षितवान् यत् तेषां मूलतः थाईलैण्ड्-देशस्य सुखदयात्रा दुर्घटनाकारणात् दुःस्वप्नरूपेण परिणमति इति ।

ज़ौमहोदयः रेडस्टार न्यूज-सञ्चारमाध्यमेन अवदत् यत् तस्य परिवारः भ्रमणसमूहे पञ्जीकरणं कृत्वा अगस्तमासस्य २५ दिनाङ्के फुकेट्-नगरम् आगतः। २६ दिनाङ्के मध्याह्ने मध्याह्नभोजनानन्तरं एव ज़ौमहोदयः तस्य परिवारेण सह भ्रमणसमूहेन यथा व्यवस्थापितं तथा कदलीफलस्य नौकायाः ​​सवारीं कर्तुं गच्छतः आसन् । "नौकायाः ​​ग्रहणात् पूर्वं दण्डः अस्मान् जीवनरक्षकजाकेटं धारयितुं पृष्टवान्। जीवनरक्षकजाकेटं समुद्रस्य समीपे वृक्षेषु लम्बितम् आसीत्। यदा मम पत्नी जीवनरक्षकजाकेटं प्राप्तुं गता तदा सहसा तस्याः अङ्गुलीषु तीक्ष्णवेदना अभवत्। ज़ौमहोदयस्य पत्नी न अपेक्षितवती यत् जीवनरक्षकजाकेटाः क्षतिग्रस्ताः भविष्यन्ति, तस्मिन् विषयुक्तः सर्पः लसत्, तस्य दक्षिणमध्याङ्गुलीं दष्टवान्!

पश्चात् ज्ञातं यत् ज़ौमहोदयस्य पत्नीं यः सर्पः दष्टवान् सः बैंगनीवर्णीयः मण्डूकसर्पः प्रबलविषयुक्तः आसीत् ।

▲एकस्य पर्यटकस्य सर्पेण दष्टस्य अनन्तरं एम्बुलेन्समध्ये साक्षात्कारिणा प्रदत्तं छायाचित्रम्

२९ अगस्तदिनाङ्के स्थानीयकर्मचारिभिः सह ज़ौमहोदयः स्थानीयपुलिसस्थानम् अगच्छत् यत् सः घटनायाः सूचनां दातुं शक्नोति स्म । ज़ौमहोदयेन प्रदत्ते अलार्म-अभिलेखपत्रे झोउ-महोदयस्य पत्नी यदा दष्टा अभवत् तदा सरलप्रक्रियायाः विशिष्टसमयस्य च अभिलेखनं कृतवान् । "एतत् सर्वं थाईलैण्डदेशम् आगमनस्य द्वितीयदिने एव अभवत्। मूलतः सुखदयात्रा आरम्भात् अपि पूर्वं समाप्तवती।"

जीवनरक्षकजाकेटं लसन् विषयुक्तः सर्पः

लाइफ जैकेटं गृहीत्वा पर्यटकः दष्टः

अस्मिन् वर्षे जुलैमासे ज़ौमहोदयस्य पत्नी सुश्री गाओ इत्यनेन थाईलैण्ड्देशस्य फुकेट्-नगरस्य ६ दिवसीयस्य ५-रात्रौ अर्ध-स्व-निर्देशित-भ्रमणस्य कृते त्रयाणां परिवारस्य कृते एकस्य ऑनलाइन-मञ्चस्य माध्यमेन पञ्जीकरणं कृतम्, आशास्ति यत् एकः... स्वपुत्र्या सह ग्रीष्मकालस्य अवकाशस्य शुभकामना।

अगस्तमासस्य २५ दिनाङ्के सायंकाले परिवारः फुकेतनगरम् आगतः । २६ तमे दिनाङ्के मध्याह्नभोजनानन्तरं प्रायः १२:३० वादने यात्रासूचनानुसारं ज़ौमहोदयः तस्य परिवारेण सह कदलीफलस्य नौकायाः ​​सवारीं कर्तुं गच्छति स्म । "अहं समीपस्थे भण्डारे मम भार्यायाः पुत्रीयाः च कृते नारिकेलजलं क्रीणन् आसीत् यदा अहं सहसा मम भार्यायाः क्रन्दनं श्रुतवान्। अहं आतङ्कितः सन् तत्क्षणमेव धावितवान्।

तस्मिन् एव समूहे पर्यटकाः ज़ौ महोदयाय अवदन् यत् यदा गाओ महोदया भ्रमणसमूहस्य कर्मचारिभिः स्मरणं कृत्वा जीवनरक्षकजाकेटं प्राप्तुं गता तदा सा जीवनरक्षकजाकेटं लसन् सर्पेण दष्टवती। समुद्रस्य समीपे वृक्षे यादृच्छिकरूपेण लम्बमानानि एतानि जीवनरक्षकजाकेटाः ज़ौमहोदयः दृष्टवान् । ज़ौमहोदयः अवदत् यत् सः दृष्टवान् यत् तस्य भार्यायाः दक्षिणहस्तस्य मध्याङ्गुले दष्टा अस्ति, अङ्गुलीयस्य अग्रभागे द्वौ लघुच्छिद्रौ आविर्भूतौ, रक्तं च बहिः स्रवति स्म।

ज़ौमहोदयेन प्रदत्तस्य छायाचित्रस्य अनुसारं रेडस्टार न्यूजस्य संवाददाता दृष्टवान् यत् अगस्तमासस्य २६ दिनाङ्के मध्याह्न १२:४७ वादने एतत् छायाचित्रं गृहीतम्। एषः धूसरवर्णीयः सर्पः अस्ति यस्य शिरः कृष्णवर्णीयः अस्ति दंशयन् जनान् ।

ज़ौ महोदयः अवदत् - "मम पत्नी वेदनाया: रोदनं कुर्वन् आसीत्, अतः स्थानीयजनाः सर्पं यष्ट्या ताडयित्वा मृत्यवे, एकस्मिन् पुटके स्थापयित्वा, अस्मान् चिकित्सालयं नेतुम् आह, येन वैद्यः तस्य प्रकारस्य परिचयं कर्तुं शक्नोति सर्पः ।तदनन्तरं मम भार्यायाः अङ्गुलीः अन्ये च भागाः छिनत्ति स्म सः सर्पविषस्य सम्पूर्णे शरीरे अधिकं न प्रसारयितुं रज्जुना बद्धः आसीत्, ततः कश्चन तं तत्क्षणमेव समीपस्थं चिकित्सालयं प्रेषितवान्

▲पर्यटकं दष्टस्य विषयुक्तस्य सर्पस्य साक्षात्कारार्थिना प्रदत्तं छायाचित्रम्

तस्मिन् एव दिने अत्र गच्छन्ती अन्यः चीनदेशीया पर्यटकः वाङ्गमहोदया तस्मिन् समये तस्य दृश्यस्य साक्षी अभवत् । वाङ्गमहोदया रेडस्टार न्यूज-सञ्चारमाध्यमेन अवदत् यत् सा ज़ौ-महोदयस्य परिवारः च एकस्मिन् समूहे न स्तः, परन्तु तस्मिन् दिने द्वीपं अपि गच्छन्ति स्म । "अहं तदा समुद्रतटे क्रीडन् आसीत्, सहसा अहं दृष्टवान् यत् एकः कर्मचारी एकां महिलां धारयति स्म, द्वीपात् अवतरितुं नौकाम् आनेतुम् इच्छति स्म, ततः सः tour guide of her group that this person सा महिला जीवनरक्षकजाकेटसङ्गतेन सर्पेण दष्टा आसीत्।

ज़ौ महोदयः अवदत् यत् ते भ्रमणमार्गदर्शकेन सह समीपस्थं चिकित्सालयं गत्वा आपत्कालीन-कक्षं प्रविष्टवन्तः। "किन्तु आपत्कालीन-कक्षे केवलं एकः युवा वैद्यः आगत्य मम भार्यायाः व्रणस्य, सर्पस्य च छायाचित्रं गृहीत्वा प्रस्थितवान्, अस्मिन् काले ज़ौ-महोदयः, तस्य पत्नी, भ्रमण-मार्गदर्शकः च आपत्कालीन-कक्षे प्रतीक्षन्ते स्म "वयं सायं १ वादने चिकित्सालयं आगताः, प्रायः ३:४५ वादने एव मम भार्यायाः किञ्चित् लवणं दत्तम्। अहं मम भार्यायाः व्रणः शनैः शनैः कृष्णः भवितुं आरब्धवान् इति पश्यन् आसम्।

ज़ौ महोदयः अवदत् यत् ते आपत्कालीन-कक्षे सायं ४ वादनपर्यन्तं प्रतीक्षन्ते स्म, ततः पूर्वं वैद्यः तान् अवदत् यत् तस्य पत्नी रक्तप्रकारस्य विषयुक्तेन सर्पेण दष्टा, तस्याः सीरम-इञ्जेक्शनं च कृतवान् इति। तदनन्तरं पत्नी फुकेतनगरस्य बृहत्तरं सार्वजनिकचिकित्सालये स्थानान्तरिता ।

पर्यटकेन स्थानीयपुलिसं प्रति घटनायाः सूचनां दत्तस्य अनन्तरम्

सः चिकित्सां निरन्तरं कर्तुं चीनदेशं प्रत्यागतवान् अस्ति।

"सार्वजनिकचिकित्सालये आगत्य वयं चतुर्घण्टां यावत् चिकित्सालये प्रतीक्षामहे, तस्मिन् काले चिकित्सालये मम भार्यायाः व्रणस्य किमपि चिकित्सां न कृतवती, "प्रायः ८ ओ 'घटिका तस्याः रात्रौ यत् चिकित्सालयस्य परिचारिका मम भार्यायाः दंशात् विषं रक्तं निपीडयितुं स्थाने किञ्चित् आयोडीनं प्रयोजयित्वा व्रणं पट्टिकां कृत्वा शीघ्रमेव मम भार्यायाः हस्तः प्रफुल्लितुं आरब्धवान् ।”

बैंगनीबिन्दुयुक्तेन मण्डूकसर्पेण दष्टः सन् सः प्रबलं वेदनाम् अनुभवति स्म, तस्य पत्नी च असह्यवेदनाम् अनुभवति इति ज़ौ महोदयः स्मरति स्म चिकित्सालये मम भार्यायाः कृते वेदनानिवारणाय ४ मॉर्फिन-इञ्जेक्शन्-इञ्जेक्शन्-प्रयोगः कृतः । "किन्तु तस्याः रात्रौ मम पत्नी अद्यापि वेदनाम् अनुभवति स्म, सर्वाम् रात्रौ निद्रां कर्तुं न शक्नोति स्म।" गमनात् पूर्वं सः यात्रासंस्थायाः कर्मचारिभिः सह स्थानीयपुलिसस्थानकं गत्वा घटनायाः सूचनां दत्तवान् । ज़ौमहोदयेन प्रदत्ते अलार्म-अभिलेखपत्रे झोउ-महोदयस्य पत्नी यदा दष्टा अभवत् तदा सरलप्रक्रियायाः विशिष्टसमयस्य च अभिलेखनं कृतवान् ।

अगस्तमासस्य ३० दिनाङ्के ज़ौमहोदयः तस्य परिवारेण सह चीनदेशं प्रति गन्तुं विमानेन आरुह्य । ज़ौ महोदयः अवदत् यत् तस्य पत्नी इदानीं संकटात् बहिः अस्ति। ज़ौमहोदयेन प्रेषितस्य छायाचित्रस्य अनुसारं रेडस्टार न्यूजस्य संवाददाता दृष्टवान् यत् यत्र तस्य भार्यायाः दक्षिणहस्तस्य मध्याङ्गुली दष्टा अस्ति तत्र मांसपेशी कृष्णा, व्रणः पीतः, हस्ततलस्य शोफः च मूलतः शान्तः अभवत् .

ज़ौ महोदयः अवदत् यत् तस्य भार्यायाः सीरमस्य इन्जेक्शनात् आरभ्य एलर्जी लक्षणं भवति। ४ सेप्टेम्बर् दिनाङ्के सायं मम भार्यायाः शरीरे सहसा दाहस्य विशालः क्षेत्रः जातः । सम्प्रति स्वपत्न्याः परिचर्यायां सः यात्रासंस्थाभिः, ऑनलाइन-मञ्चैः च सह पश्चात् अधिकारसंरक्षणकार्यस्य विषये यात्रा-उत्पादानाम् आदेशं दातुं वार्तालापं कुर्वन् अस्ति

रेड स्टार न्यूजस्य संवाददाता शेन् ज़िंग्यी