समाचारं

ज़ियामेन् एयरलाइन्स् इत्यस्य विमानस्य अन्तः पत्रिकायां शङ्कितं सरोगेसी विज्ञापनं प्रकाशितम् एतत् एतावत् व्यापकं यत् पर्यवेक्षणस्य उपायाः भवेयुः

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज टिप्पणीकार क्यू जिंग

सितम्बर्-मासस्य ४ दिनाङ्के केचन नेटिजनाः अवदन् यत् ज़ियामेन्-विमानसेवायाः विमानं गृह्णन्तः क्षियामेन्-विमानसेवायाः आधिकारिकपत्रिकायाः ​​अन्तः पृष्ठे अकस्मात् शङ्कितं सरोगेसी-विज्ञापनं आविष्कृतवन्तः ५ सितम्बर् दिनाङ्के ज़ियामेन् विमानसेवा पत्रकारैः प्रति प्रतिक्रियां दत्तवती यत् प्रासंगिकाः पत्रिकाः निष्कासिताः सन्ति, विज्ञापनानाम् कारणानि च अन्वेषणं सत्यापितं च भवति।

नेटिजनेन प्रकाशितं चित्रं दर्शयति यत् अस्याः पत्रिकायाः ​​आवरणनाम "xiamen airlines" इति अस्ति यस्य पार्श्वे "09" इति शब्दः अस्ति, यः २०२४ तमस्य वर्षस्य सितम्बरमासे नूतनः अंकः भवितुम् अर्हति अन्तः रङ्गपृष्ठे एकः विज्ञापनः दर्शयति यत् "xx international" इति नामकं कम्पनी पूर्णप्रक्रिया प्रजननशक्तिसमाधानप्रदाता इति दावान् करोति यत् "अक्टोबरमासस्य कठिनतायाः माध्यमेन गन्तुं आवश्यकता नास्ति" इति कार्यं कुर्वन्तु, केवलं सद्विषयाणां आनन्दं लभत।" "परिणामाः", "विदेशीयपरीक्षानलिका", "यदा इच्छन्ति तदा शिशुं प्राप्तुं शक्नुवन्ति" इत्यादयः नाराः।

अस्मिन् नेटिजनेन प्रकाशितस्य पत्रिकायाः ​​आवरणं अन्तः पृष्ठानि च (स्रोतः: विडियो स्क्रीनशॉट्)

नेटिजनः आक्रोशितवान् यत्, "भवतः दशमासान् यावत् गर्भधारणस्य आवश्यकता नास्ति। एतत् अति स्पष्टं मा कुरुत!" "यदि औद्योगिकशृङ्खला चीनदेशे नास्ति तर्हि वयं कथं प्रकटरूपेण विज्ञापनं कर्तुं शक्नुमः? मुख्यं तु एतत् यत् एतत् विज्ञापनम् अद्यापि मुद्रितम् अस्ति in xiamen airlines' own official magazine?" एकदा एषः विषयः उजागरः जातः, जनाः तत्क्षणमेव एतेन नेटिजनानाम् मध्ये व्यापकं ध्यानं, उष्णचर्चा च उत्पन्ना।

यद्यपि संलग्नकम्पनी दावान् करोति यत् सा सरोगेसीव्यापारे न प्रवृत्ता, अपितु केवलं "ग्राहकानाम् उत्तरसेवाद्वारा गर्भधारणं सुलभं करोति" तथा च सर्वं "यात्रिकैः दुर्बोधं" अस्ति तथापि विज्ञापनशब्दानां अभिप्रायः इति वक्तुं शक्यते प्रत्यक्षं। यथा वयं सर्वे जानीमः, अस्माकं देशे सरोगेसी अवैधम् अस्ति। यद्यपि केषुचित् विदेशेषु वाणिज्यिकसरोगेसी अवैधरूपेण परिभाषिता नास्ति तथापि विमानसेवाः विमानाः च सर्वे चीनदेशे सन्ति विदेशेषु सरोगेसी इत्यस्य एषा "सीमान्त" अत्यन्तं विवादास्पदं च ग्रे उद्योगशृङ्खला वस्तुतः नियमितरूपेण आन्तरिकविमाननप्रकाशनेषु उल्लिखिता अस्ति आश्चर्यजनकम्।

विज्ञापनकानूनस्य प्रासंगिकप्रावधानानाम् अनुसारं विज्ञापनसामग्री कानूनी अनुपालनी च भवितुमर्हति, तथा च राष्ट्रियकायदानानां विनियमानाञ्च उल्लङ्घनं कुर्वती सूचना न भवितव्या, तथा च सार्वजनिकव्यवस्थायां बाधां जनयितुं वा उत्तमसामाजिकप्रवृत्तीनां उल्लङ्घनं न कर्तव्यम्। यद्यपि एतत् विज्ञापनं वस्तुतः केवलं कथनं भवति यत् सरोगेसी इत्यस्य प्रचारं करोति इति भासते तथापि एतत् निश्चितरूपेण विमानसेवाप्रकाशनेषु प्रकाशितं बहुसंख्यकयात्रिकाणां पठनाय विमाने स्थापयितुं न उपयुक्तम्।

एकः सुप्रसिद्धः विमानसेवा इति नाम्ना ज़ियामेन् विमानसेवायाः आधिकारिकप्रचारसामग्रीभिः विमाननज्ञानं लोकप्रियं कर्तुं ब्राण्ड्-प्रतिबिम्बं च आकारयितुं दायित्वं स्कन्धे भवितुमर्हति एतादृशानां विज्ञापनानाम् प्रकाशनेन न केवलं प्रतिकूलसामाजिकप्रभावाः भविष्यन्ति, ब्राण्डस्य प्रतिष्ठा च कलङ्किता भविष्यति, अपितु एतत् अपि गणनीयम् अस्ति नियमानाम् उल्लङ्घनम् विज्ञापनस्य प्रकाशकः तदनुरूपं कानूनी उत्तरदायित्वं वहति।

अतः अपि चिन्ताजनकं यत् एषा घटना व्यापकतरं घटनां प्रकाशयति यत् वास्तविकजीवने सरोगेसी-अण्डक्रयणयोः समानविज्ञापनाः व्यापकाः सन्ति ते अस्माकं जीवने विविधरूपेण प्रविशन्ति, विशेषतः चिकित्सालयेषु, एतादृशाः लघुविज्ञापनाः महिलानां शौचालयेषु सामान्याः सन्ति विश्वविद्यालयेषु सार्वजनिकस्थानानि अन्येषु च स्थानेषु बृहत् यातायातस्य युक्ताः सन्ति ।

पूर्वं बहवः महिलाः अन्तर्जालस्य वकालतुं व्यावहारिककार्यं कृतवन्तः, सर्वेभ्यः एतादृशविज्ञापनं दृष्ट्वा तत्क्षणमेव ओष्ठकं वा मार्करपेन् वा प्रयोक्तुं, अथवा प्रत्यक्षतया नखच्छेदकेन स्वच्छं कर्तुं याचन्ते, येन अस्थायीलाभप्रलोभनात् महिलाः तत् न कुर्वन्ति . परन्तु अधुना, एतादृशं सरोगेसीविज्ञापनं अधिकसूक्ष्मरूपेण "उच्चस्तरीय"रूपेण च प्रादुर्भूतं, "वायुप्रसारणं" प्राप्तुं विमानेषु अपि मुक्ततया आरुह्य स्थापितं यत् एतत् निःसंदेहं कानूनस्य सामाजिकनीतिशास्त्रस्य च गम्भीरं उत्तेजनम् अस्ति

सरोगेसीविज्ञापनस्य व्यापकता न केवलं महिलानां अधिकारस्य गौरवस्य च गम्भीरं क्षतिं करोति, अपितु सामाजिकनैतिकव्यवस्थां बाधते, "अस्माकं देशे सरोगेसी केवलं अवैधम्" तथा च "सरोगेसी इत्यस्य कारणानि सन्ति" इति विकृतं वातावरणं सृजति, यत्... "जीवनस्य सम्मानः, "बहिष्कारः सरोगेसी" सामाजिकसहमतेः निर्माणम् । एतेषु विज्ञापनेषु प्रायः सरोगेसी-व्यवहारं आच्छादयितुं मधुरशब्दानां प्रयोगः भवति, केवलं हानिकारकस्य उल्लेखं विना लाभस्य विषये कथ्यते, ये जनाः सन्तानं प्राप्तुम् इच्छन्ति तेषां कृते "उदरं क्रेतुं धनं व्यययितुं" प्रेरयन्ति, तथा च दुर्बल-आर्थिक-स्थितीनां केषाञ्चन महिलानां प्रलोभनं कुर्वन्ति अण्डानि विक्रीय स्वगर्भाशयं भाडेन ददति, यत् महिलानां स्वास्थ्याय सुरक्षां च गम्भीररूपेण खतरान् जनयति , जनानां मध्ये अत्यन्तं मूलभूतं समानतां नष्टं करोति, संकटग्रस्तं च करोति, अन्येषां अवैध-आपराधिक-क्रियाकलापानाम् प्रजननस्य अधिका सम्भावना वर्तते, सामाजिक-स्थिरतायाः सम्भाव्यं जोखिमं च जनयति अतः एतादृशानां विज्ञापनानाम् प्रबन्धनं उन्मूलनं च केवलं जनानां स्वेच्छया अवलम्बितुं न शक्यते, अपितु अधिककठोराः प्रभावी च पर्यवेक्षणरणनीतयः स्वीक्रियन्ते।

ऑनलाइन वा अफलाइन वा, नियामकप्रधिकारिभिः प्रासंगिककायदानानां विनियमानाञ्च प्रचारं वर्धयितुं, जनस्य कानूनीजागरूकतां सुधारयितुम्, सरोगेसीविज्ञापनस्य अवैधतां हानिकारकतां च स्पष्टीकर्तुं, अवैधविज्ञापनानाम् उपरि दमनं च तीव्रं कर्तव्यम्। सर्वतोमुखप्रबन्धनं नियमितपरिवेक्षणं च सुदृढं कर्तुं आवश्यकं, नियमानाम् उल्लङ्घनं कुर्वन्तः विज्ञापनदातृणां तत्सम्बद्धानां मञ्चानां च कानूनानुसारं घोरदण्डः दातव्यः।

विज्ञापनवाहकरूपेण कार्यं कर्तुं शक्नुवन्ति सर्वे मीडियामञ्चाः सार्वजनिकस्थानानि च अवैधविज्ञापनविरुद्धं अधिकं सतर्काः भवेयुः। ऑनलाइन तथा ऑफलाइन मीडिया द्वयोः अपि समीक्षातन्त्राणि स्थापयितव्यानि, सुधारणीयानि च, विज्ञापनसामग्रीणां सख्यं नियन्त्रणं करणीयम्, तथा च सक्रियरूपेण अवैधविज्ञापनसमस्यानां आविष्कारः करणीयः, तेषां प्रतिनिधीविज्ञापनस्य "सहभागिनः" न भवेयुः एकवारं अवैधविज्ञापनस्य आविष्कारः जातः चेत्, तत्क्षणमेव उपायाः करणीयाः .सफाईं कुर्वन्तु, प्रभावं निवारयन्तु, अन्वेषणेषु नियामकप्रधिकारिभिः सह सक्रियरूपेण सहकार्यं कुर्वन्तु।

अफलाइन सार्वजनिकस्थानानां प्रबन्धकानां तथा नगरीयप्रबन्धनकानूनप्रवर्तनपदाधिकारिणां सफाईनिरीक्षणतन्त्राणि अपि कार्यान्वितुं, ग्रिड्प्रबन्धनप्रयासान् वर्धयितुं, "सरोगेसी"विज्ञापनसहितं अवैधलघुविज्ञापनं शीघ्रं कुशलतया च दूरीकर्तुं, अवैधक्रियाकलापानाम् सम्भावनां अवरुद्ध्य च करणीयम् लूपहोल्स् इत्यस्य लाभः।

सर्वेषां मीडिया-विज्ञापन-अभ्यासकानां सामाजिकदायित्वं ग्रहीतुं, सचेतनतया कानूनानां, विनियमानाम्, व्यावसायिकनीतिशास्त्रस्य च पालनम्, "सरोगेसी"-विज्ञापनस्य किमपि प्रकारस्य निर्माणं वा प्रकाशनं वा न करणीयम् यदा समग्रः समाजः मिलित्वा "सरोगेसी" इत्यस्य अवैध-उत्पादनस्य सुधारणे योगदानं ददाति तदा एव वयं "सरोगेसी"-विज्ञापनस्य प्रसारं प्रभावीरूपेण नियन्त्रयितुं, महिलानां अधिकारानां, गौरवस्य च रक्षणं कर्तुं, नीतिशास्त्रस्य मानवअधिकारस्य च तलरेखायाः रक्षणं कर्तुं, मेलायाः प्रचारं कर्तुं च शक्नुमः | तथा केवलं सामाजिकं वातावरणम्।