समाचारं

ताइवानदेशस्य न्यूनतमवेतनवृद्धिः भवति, परन्तु युवानः पतन्ति? नेटिजनाः शोचन्ति : मूल्यानि गृहमूल्यानि च अधिकं उच्छ्रिताः सन्ति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवान-अधिकारिणां "न्यूनतम-वेतन-समीक्षा-सम्मेलने" कालः (चतुर्थः) निर्णयः कृतः यत् २०२५ तः आरभ्य मासिकं न्यूनतमं वेतनं nt$28,590 (nt$, अधः समानम्) भविष्यति तथा च घण्टायाः वेतनं nt$190 भविष्यति क्रमशः वर्षं यत् ताइवानदेशे न्यूनतमवेतनं वर्धितम् अस्ति . परन्तु अनेके नेटिजनाः अस्मिन् विषये शिकायतुं मूल्यानि, आवासमूल्यानि च पुनः वर्धयिष्यन्ति इति आक्रोशन्ति स्म ।

कुओमिन्ताङ्गस्य राष्ट्रियप्रतिनिधिः के झीएन् इत्यनेन एतस्य विश्लेषणं कृतम् यद्यपि डीपीपी-अधिकारिणः स्वस्य "मूलवेतनस्य बहुविधवृद्धिः" स्वस्य राजनैतिकसाधनानां रूपेण प्रचारं कर्तुं प्रसन्नाः सन्ति तथापि अधिकांशः ताइवानस्य श्रमिकाः अद्यापि उदासीनाः सन्ति तथा च सा यत् विचित्रं मन्यते तत् अस्ति यत् ताइवान-अधिकारिणां प्रशासनिक-संस्थायाः महासचिवः गोङ्ग मिंगक्सिन् अपि अवदत् यत् सः वेतननीतीनां विषये चर्चां कर्तुं, तस्य निर्माणार्थं च परियोजनादलं स्थापयिष्यति तथापि गोङ्गः "राजनैतिककार्याणां समितिः" इति रूपेण कार्यं कृतवान् सदस्यः" ताइवानस्य प्रशासनिकसंस्थायाः सदस्यः आसीत् यदा ताइवानस्य पूर्वनेता त्साई इङ्ग-वेन् सत्तायां आसीत् । "ताइवानविकासपरिषदः अध्यक्षः" ताइवानस्य प्रशासनिकसंस्थानां त्रयाणां प्रमुखानां अनुसरणं कृतवान् । तस्मिन् समये सः किमर्थं तस्य सूचनां न दत्तवान्? ताइवान-देशस्य श्रमिकाः दीर्घकालं यावत् न्यूनवेतनस्य पीडिताः सन्ति, अधुना तेषां वेतननीतीनां निर्माणस्य आवश्यकता वर्तते, अपि च तदनुरूपं प्रतिकार-उपायान् कल्पयितुं पूर्वं "कम-वेतनस्य" परिभाषायाः विषये अपि अधिकं चर्चां कर्तुं आवश्यकता वर्तते

के ज़िएन् इत्यनेन अपि दर्शितं यत्, ताइवान-अधिकारिणः कथं निर्धारयन्ति यत् ते प्रतिमासं कियत् न्यूनवेतनरूपेण प्राप्नुवन्ति, परन्तु एतत् कदमः श्रमिकान् अधिकं सहजतां अनुभविष्यति वा? अथवा सापेक्षवञ्चनाभावः अधिकः ? सम्भवतः न्यूनवेतनस्य अनेकानि कारणानि सन्ति, न्यूनतमवेतनस्य वर्धनं च एकमात्रं समाधानं न भवति न्यूनातिन्यूनं अस्माभिः प्रथमं न्यूनतमवेतनसमीक्षाप्रक्रिया मूल्याधारितप्रक्रिया इति बाह्यसमालोचनायाः समीक्षा कर्तव्या, तथा च संगृहीतदत्तांशः तस्य अनुरूपः अस्ति वा इति वर्तमान स्थितिः। अतः अपि महत्त्वपूर्णं यत् यदि ताइवान-देशस्य अधिकारिणः औद्योगिक-उन्नयनं वा परिवर्तनं वा कथं त्वरितुं शक्यते इति विषये स्वस्य प्रचारं ध्यानं च व्यययन्ति तर्हि समग्र-वेतन-रोजगार-वातावरणे सुधारः भविष्यति |.

न्यूनतमवेतनस्य वृद्धेः वार्ता अपि ताइवानदेशस्य नेटवर्क्-जनानाम् मध्ये ऑनलाइन-मञ्चेषु चर्चां जनयति स्म यत् "अधिकांशजनानाम् कृते एतत् केवलं वेष-वेष-कटाहः एव, मूल्यानि च पुनः उच्छ्रितुं सज्जाः सन्ति annual increases in basic wages as a moral policy , अहं वास्तवतः न जानामि यत् अहं किं चिन्तयामि।” catch up with the speed of price increase.”

केचन ताइवानदेशस्य नेटिजनाः अवदन् यत् "स्वास्थ्यबीमा अपि वर्धयिष्यति। व्ययस्य धनं न्यूनं भवति। एतावत् कृपणम् अस्ति "मूलवेतनं प्राप्यमाणाः जनाः अपि हसितुं न शक्नुवन्ति यतोहि मूल्यानि अधिकं वर्धितानि वृद्धि = श्रमः स्वास्थ्यबीमा च वर्धमानः = मूल्यानि वर्धन्ते = आवासस्य मूल्यं वर्धते, उत्तमनीतिः "यदि न्यूनतमवेतनं प्रतिमासं १,००० युआन् यावत् वर्धते तर्हि जीवनव्ययः ३,००० तः ४,००० युआन् यावत् वर्धते। तत् भवन्तं वास्तवमेव नाशं जनयिष्यति। ठीकम्, गृहमूल्यानि पुनः वर्धयिष्यन्ति।(straits herald ताइवानस्य संवाददाता lin jingxian)