समाचारं

शान्क्सी "पुराण-नव" उपभोक्तृवस्तूनाम् प्रचारार्थं वाहन-स्क्रैपिंग-प्रतिस्थापन-अनुदानं वर्धयति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शान्क्सी-प्रान्तीय-वाणिज्यविभागः, प्रान्तीयविकास-सुधार-आयोगः च समाविष्टाः सप्तविभागाः अद्यैव संयुक्तरूपेण वित्तीयसमर्थनं वर्धयितुं, वाहनस्य स्क्रैपिंग-प्रतिस्थापनयोः अनुदान-मानकान् वर्धयितुं, प्रान्ते वाहन-उपभोगं स्थिरीकर्तुं विस्तारयितुं च प्रयत्नार्थं सूचनां जारीकृतवन्तः

सूचनायां सूचितं यत् स्क्रैपिंगस्य नवीकरणस्य च दृष्ट्या व्यक्तिगतग्राहकाः पुरातनकारानाम् अङ्गीकरणाय नूतनानां ऊर्जायात्रीकारानाम् क्रयणार्थं च २०,००० युआन् अनुदानं प्राप्तुं शक्नुवन्ति, तथा च २.० लीटरविस्थापनयुक्तानां ईंधनयात्रीकारानाम् क्रयणार्थं १५,००० युआन् अनुदानं प्राप्तुं शक्नुवन्ति तथा च अधः स्क्रैप् कृतानि वाहनानि राष्ट्रिय iii तथा अधः उत्सर्जनमानकईंधनयात्रीकाराः अथवा 30 अप्रैल, 2018 इत्यस्मात् पूर्वं पञ्जीकृताः नवीनाः ऊर्जायात्रीकाराः सन्ति।

प्रतिस्थापनस्य नवीकरणस्य च दृष्ट्या व्यक्तिगतग्राहकाः प्रान्ते पञ्जीकृतसेकेण्डहैण्डकारविक्रेतृषु अथवा सेकेण्डहैण्डकारव्यापारबाजारेषु एकवर्षात् अधिकं यावत् स्वस्य स्वामित्वं धारयन्तः यात्रीकाराः स्थानान्तरयन्ति, तथा च प्रान्ते नूतनानि ऊर्जायात्रीकाराः क्रियन्ते १२,००० युआन् अनुदानं दातुं शक्यते, २.० लीटरं न्यूनं च विस्थापनं कृत्वा ईंधनयुक्तानां यात्रीकारानाम् क्रयणार्थं १०,००० युआन् अनुदानं दातुं शक्यते

युन्चेङ्ग-आर्थिक-प्रौद्योगिकी-विकास-क्षेत्रे स्थिते दयुन्-नवीन-ऊर्जा-वाहन-उत्पादन-आधारे नवीन-ऊर्जा-वाहनानि विधानसभा-रेखातः रोल-ऑफ्-करणस्य सज्जाः सन्ति छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता याङ्ग चेङ्गुआङ्गः

शान्क्सी प्रान्तीय वाणिज्यविभागस्य उपभोक्तृप्रवर्धनविभागस्य प्रभारी प्रासंगिकव्यक्तिः अवदत् यत् नवप्रवर्तितयोजनया वाहनस्य उपभोगस्य समर्थनं वर्धयिष्यति, यत्र क्रमशः १०,००० युआन् तः २०,००० युआन् यावत् तथा ७,००० युआन् तः १५,००० युआन् यावत् स्क्रैपिंग अनुदानं वर्धितम् २००० युआन् तः वर्धिताः क्रमशः १२,००० युआन्, १०,००० युआन् च यावत् वर्धिताः ।

शान्क्सी-प्रान्तस्य युन्चेङ्ग-नगरे स्थितस्य byd 4s-भण्डारस्य भण्डारे "ट्रेड-इन्"-सहायता-नारा अस्ति, येन नागरिकाः जिज्ञासां कर्तुं आकर्षयन्ति । विक्रेतुः मते यदि ग्राहकस्य पुरातनं कारं स्क्रैपिंग अथवा प्रतिस्थापनस्य आवश्यकतां पूरयति तर्हि सर्वकारीयसहायतायाः आनन्दस्य अतिरिक्तं निर्माता २००० तः ६,००० युआन् यावत् अतिरिक्तप्रतिस्थापनसहायता अपि प्रदास्यति, यत्र २६,००० युआन् पर्यन्तं संयुक्तरूपेण छूटः भविष्यति

तदतिरिक्तं वित्तपोषणप्रतिश्रुतिस्य दृष्ट्या राष्ट्रियविकाससुधारआयोगेन स्थानीयसरकारानाम् उपभोक्तृवस्तूनाम् नूतनानां कृते व्यापारस्य क्षमतायां सुधारं कर्तुं अतिदीर्घकालीनविशेषसरकारीबन्धननिधिः व्यवस्थापितः तथा प्रान्तीयसरकाराः समग्ररूपेण ९:१ सिद्धान्तानुसारं कुर्वन्ति, तथा च प्रान्तीयवित्तविभागः प्रान्तीयवाणिज्यविभागस्य अनुसारं धनस्य आवंटनं करोति, अनुशंसितं यत् धनं पूर्वमेव आवंटितं कृत्वा प्रत्येकं नगरपालिकावित्तब्यूरों प्रति आनुपातिकरूपेण वितरितुं शक्यते। (सम्वादकः वाङ्ग हाओ) २.

(स्रोतः - सिन्हुआ न्यूज एजेन्सी)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया