समाचारं

व्यापारसमीक्षा

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर न्यूज रिपोर्टर मेंग मेई
सितम्बर् ४ दिनाङ्के ताओबाओ, त्माल् च एकां घोषणां जारीकृतवन्तौ यत् उपभोक्तृशॉपिङ्ग् अनुभवं सुधारयितुम् ताओबाओ अस्य मतसङ्ग्रहस्य समाप्तेः अनन्तरं वीचैट् भुगतानक्षमतां योजयितुं मञ्चनियमानां समायोजनं च कर्तुं योजनां करोति। एतत् समायोजनं सर्वान् ताओबाओ-त्माल्-व्यापारिणः आच्छादयिष्यति इति कथ्यते । तस्य प्रतिक्रियारूपेण ताओबाओ तथा त्माल् इत्यनेन प्रतिक्रिया दत्ता यत् ताओबाओ तथा त्माल् इत्यनेन सदैव मुक्तसहकार्यस्य अवधारणायाः पालनम् अस्ति तथा च उपभोक्तृणां शॉपिङ्ग् अनुभवं निरन्तरं सुधारयितुम् उपभोक्तृणां शॉपिङ्ग् अधिकं सुलभं, सुखदं, कुशलं च कर्तुं विविधमञ्चैः सह अन्तरक्रियाशीलतायाः सहकार्यस्य च सक्रियरूपेण अन्वेषणं कृतम्।
तदनन्तरं तत्क्षणमेव wechat, alipay च एकस्य पश्चात् अन्यस्य वक्तव्यं प्रकाशितवन्तौ यद्यपि शब्दावली किञ्चित् भिन्ना आसीत् तथापि तेषां केवलं एकः अर्थः एव आसीत् यत् मुक्तता महत्तरं भविष्यं निर्माति।
संवाददाता ताओबाओतः ज्ञातवान् यत् ताओबाओ ताओबाओ इत्यस्य वीचैट् भुगतानेन सह सम्बद्धस्य परियोजनायाः अतीव सक्रियरूपेण प्रचारं कुर्वन् अस्ति, यतः एतत् कदमः अलीबाबा इत्यस्य कृते व्यावसायिकस्तरात् रणनीतिकस्तरात् च महत् महत्त्वं धारयति।
२०२० तमे वर्षे सार्वजनिकदत्तांशसमूहस्य अनुसारं वीचैट्-भुगतानं काउण्टीषु ८३%, नगरेषु ग्रामीणक्षेत्रेषु च ७८% प्राधान्यं प्राप्नोति, यत् नगरीय-उपयोक्तृषु ७६% तः अधिकम् अस्ति तथा च एतादृशाः एव उपयोक्तारः ताओबाओ इत्यस्य सम्प्रति आवश्यकाः सन्ति ।
ताओटियनस्य कृते डुबन्तं विपण्यं सर्वदा तस्य "वेदनाबिन्दुः" एव अभवत् । परन्तु सुप्रसिद्धकारणानां कारणात् taobao अथवा tmall इत्यत्र शॉपिङ्गं कुर्वन् भवद्भिः alipay इत्यस्य उपयोगः अवश्यं करणीयः तथापि ये उपयोक्तारः alipay इत्यस्य डाउनलोड् न कृतवन्तः तेषां कृते यद्यपि ते वास्तवतः taotian इत्यस्मात् आदेशं दातुम् इच्छन्ति तथापि तेषां कृते किमपि भुक्तिः नास्ति इति कारणेन त्यक्तव्यम् प्रक्रिया। परन्तु यदि wechat भुगतानं प्रत्यक्षतया लेनदेनार्थं taotian प्रविष्टुं शक्नोति तर्हि एतत् उपयोक्तृणां व्यापारिणां च कृते उत्तमं वस्तु भविष्यति न केवलं लेनदेनरूपान्तरणं वर्धयितुं उपयोक्तृप्रयोगस्य आवृत्तिं वर्धयितुं च, अपितु alipay इत्यस्य गैर-taobao चिपचिपाहटं अपि बहुधा वर्धयिष्यति उपयोक्तारः ।
36kr इत्यस्य गणनानुसारं यदि taobao अस्मिन् वर्षे wechat भुगतानं आरभ्य tencent इत्यनेन सह सहकार्यं करोति तर्हि taobao इत्यस्य दैनिकं नूतनं dau कोटिरूप्यकाणां क्रमेण भविष्यति “मुख्यसमूहाः 55 वर्षाणाम् उपरि वृद्धाः उपयोक्तारः, 18 तः 26 वर्षाणां मध्ये युवानः उपयोक्तारः च सन्ति वृद्धः।" ।
यथा alipay, taobao इत्यस्य कट्टरः भागीदारः, wechat pay इत्यस्य taobao इत्यस्य प्रवेशस्य सारः अस्ति यत् विद्यमानस्य भुगतानसाधनस्य मध्ये एकं अधिकं भुगतानसाधनं योजयितुं शक्यते वस्तुतः, alipay इत्यस्य उपरि प्रभावः अत्यन्तं महत् न भविष्यति use of taobao.alipay उपयोक्तृणां कृते आदतयः भङ्गयितुं सुलभाः न सन्ति।
बहुकालपूर्वं एकः उक्तिः आसीत् यत् "विश्वः समतलः अस्ति" इति।अन्तर्जालम् अपि सपाटम् अस्ति अर्थव्यवस्था द्रुतगतिः स्वस्थः च विकासः। ताओटियनः wechat pay इत्यनेन सह हस्तं सम्मिलितवान् अस्ति, अतः किं अद्यापि दूरम् अस्ति यत् jd.com alipay इत्यनेन सह हस्तं सम्मिलितं करिष्यति? २०२४ तमस्य वर्षस्य सितम्बरमासे अलीबाबा-टेन्सेण्ट्-योः कृते चीनीय-अन्तर्जाल-कम्पनीनां कृते संयुक्तरूपेण निर्माणं कर्तुं, बलं च मिलितुं हिम-भङ्ग-यात्रा आरब्धा अस्मात् अपि वयं दृढतया विश्वसामः यत् "बाधां भङ्गयित्वा, संयुक्तरूपेण निर्माणं, समृद्धिः च" स्वस्थानां कृते अग्रिमः सोपानः अस्ति चीनस्य अन्तर्जालस्य व्यवस्थितः विकासः एकः क्रीडा!
प्रतिवेदन/प्रतिक्रिया