समाचारं

अन्तर्जाल-दिग्गजाः पुनः "भित्तिं ध्वस्तं कुर्वन्ति": ताओबाओ "हस्तं धारयितुं" wechat pay, alipay, meituan च सह सम्बद्धं भविष्यति।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल शीर्षकम्: taobao wechat pay, alipay तथा meituan "हस्तं हस्तेन" (शीर्षकं) इत्यनेन सह संयोजयिष्यति
अन्तर्जालदिग्गजाः पुनः “भित्तिं विध्वंसयन्ति” (विषयः)
बीजिंग दैनिक (रिपोर्टरः सन किरु) अन्तर्जालदिग्गजानां मध्ये "उच्चभित्तिनिर्माणस्य" युगः क्रमेण गच्छति। कालः ताओबाओ इत्यनेन घोषितं यत् सः वीचैट्-देयताम् एकीकृत्य स्थापयिष्यति इति। तस्मिन् एव दिने अलिपे मेइतुआन् इत्यनेन सह "हस्तं संयोजितम्", मेइटुआन् टेकअवे, मेइटुआन् होटेल् च आधिकारिकतया अलिपे इत्यत्र प्रवेशं कृतवन्तौ ।
ताओबाओ तथा टीमॉल इत्यनेन कालमेव घोषितं यत् उपभोक्तृणां शॉपिङ्ग् अनुभवं सुधारयितुम् ताओबाओ वीचैट् भुगतानक्षमतां योजयितुं मञ्चनियमान् समायोजयितुं च योजनां करोति, एतत् समायोजनं सर्वेषां ताओबाओ तथा टीमॉल व्यापारिणां कवरं करिष्यति। प्रभारी सम्बद्धः व्यक्तिः अवदत् यत् मञ्चः मुक्तसहकार्यस्य अवधारणायाः पालनम् करोति तथा च उपभोक्तृणां शॉपिङ्ग् अनुभवं निरन्तरं सुधारयितुम् उपभोक्तृणां शॉपिङ्ग् अधिकं सुलभं, सुखदं, कुशलं च कर्तुं विभिन्नैः मञ्चैः सह अन्तरक्रियाशीलतां सहकार्यं च सक्रियरूपेण अन्वेषयति।
रिपोर्टरस्य वास्तविकमापनेन ज्ञातं यत् taobao special edition app इत्यस्मिन् भुक्तिविधिना wechat भुक्तिविकल्पः योजितः अस्ति ।
कालः अलिपे इत्यस्य आधिकारिकः वेइबो इत्यनेन मेइटुआन् वाइमै, मेइटुआन् होटेल्स् इत्यनेन सह सहकार्यस्य कृते एकं इवेण्ट् पोस्टरं प्रकाशितम्। अनेके उपभोक्तारः आविष्कृतवन्तः यत् मेइटुआन् इत्यस्य मूलव्यापारद्वयं – खाद्यवितरणं होटेल्-लघु-कार्यक्रमः च – अलिपे-इत्यत्र प्रारब्धौ । पूर्वं, भवान् केवलं alipay इत्यस्य अन्तः takeaways आदेशयितुं ele.me इत्यस्य उपयोगं कर्तुं शक्नोति स्म तथापि, यदि भवान् meituan इत्यनेन सह आदेशं दत्त्वा भुक्तिं कर्तुं alipay इत्यस्य उपयोगं कर्तुम् इच्छति तर्हि अन्येभ्यः भुक्तिविधिभ्यः एकं अधिकं पदं क्लिक् कर्तुं आवश्यकम्। एतावता मेइटुआन् इत्यस्य षट् मूलव्यापाराणां “मेइटुआन् टेकआउट्”, “मेइतुआन् मेडिसिन् बायिंग्”, “मेइटुआन् पावरबैङ्क्”, “मेइटुआन् साइकिलिंग्”, “मेइटुआन् एरण्ड्स्” तथा “मेइटुआन् होटेल्” इत्येतयोः कृते अलिपे लघुकार्यक्रमाः सर्वे प्रारब्धाः सन्ति
"न सम्बद्धम्" इति कदाचित् घरेलु-अन्तर्जाल-उद्योगस्य दीर्घकालीनः रोगः आसीत् । उदाहरणरूपेण ताओबाओ-वीचैट्-इत्येतयोः पृष्ठतः अलीबाबा-टेन्सेन्ट्-इत्येतयोः दिग्गजयोः कृते अलीबाबा-टेन्सेन्ट्-योः भुक्ति-व्यवस्थाः पूर्णतया न सम्बद्धाः । उपयोक्तारः taobao इत्यत्र शॉपिङ्गं कुर्वन्तः alipay इत्येतत् प्राधान्यं ददति, यदा तु wechat भुगतानस्य उपयोगः मुख्यतया wechat पारिस्थितिकीतन्त्रस्य अन्तः भवति । एतेन उपयोक्तृविकल्पाः किञ्चित्पर्यन्तं सीमिताः भवन्ति तथा च उपयोक्तृअनुभवः प्रभावितः भवति ।
विभिन्नेषु क्षेत्रेषु परस्परसम्बन्धः त्वरितः भवति । अस्मिन् वर्षे मेमासे jd.com finance, त्रयाणां प्रमुखसञ्चारसञ्चालकानां स्वामित्वं बटुकाः अन्ये च एप्स् इत्यनेन घोषितं यत् ते wechat pay इत्यनेन सह वाणिज्यिकभुगतानसङ्केतानां परस्परसंयोजनं अन्तरक्रियाशीलतां च साक्षात्करिष्यन्ति, येन उपयोक्तृभ्यः कोडप्लेट् योजयित्वा परिवर्तनं वा विना अधिकानि सेवानि प्रदास्यन्ति मञ्चस्य भुगतानकार्यं भुगतानविकल्पाः।
अन्तर्जालविश्लेषकः डिङ्ग दाओशी इत्यस्य मतं यत् "भित्तिं विध्वंसनं" उद्योगस्य अन्तः परस्परसम्बन्धः च न केवलं राष्ट्रियनीतिमार्गदर्शनस्य दिशि सङ्गताः सन्ति, अपितु उपभोक्तृभ्यः वास्तविकलाभस्य भावः अपि आनयन्ति सः मन्यते यत् अन्तिमेषु वर्षेषु douyin तथा ele.me इत्येतयोः मध्ये सामरिकसहकार्यं, kuaishou तथा meituan इत्येतयोः मध्ये सहकार्यं, tencent video इत्यनेन youku सामग्रीयाः अन्वेषणं च सर्वाणि दर्शयन्ति यत् अन्तर्जाल-उद्योगस्य “भित्ति-भङ्गः” निरन्तरं त्वरितम् अस्ति उद्यमस्तरात् दिग्गजाः विवादात् सहकार्यं प्रति गतवन्तः, एकस्य पश्चात् अन्यस्य "अवरोधबिन्दवः" उद्घाटयन्ति, तस्य परिणामः ग्राहकप्राप्त्यव्ययस्य न्यूनता अस्ति उपभोक्तृदृष्ट्या मञ्चानां मध्ये स्पर्धायाः न्यूनीकरणेन यत् व्ययस्य न्यूनीकरणं भवति तत् उपभोक्तृभ्यः न्यूनमूल्यानां उत्पादानाम् क्रयणं कर्तुं, उत्तमं सेवानुभवं च प्राप्तुं शक्नोति
स्रोतः - बीजिंग दैनिक
प्रतिवेदन/प्रतिक्रिया