समाचारं

२०२४ तमे वर्षे सेवाव्यापारमेलायां बीजिंगस्य एतेषु खण्डेषु अस्थायी यातायातप्रबन्धनपरिपाटाः स्वीक्रियन्ते

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग समाचार बीजिंगनगरीययातायातप्रबन्धनब्यूरो इत्यस्य आधिकारिकजालस्थले अनुसारं २०२४ तमस्य वर्षस्य चीन-अन्तर्राष्ट्रीय-सेवाव्यापार-मेला बीजिंग-नगरे १२ सितम्बर्-तः १६ सितम्बर्-पर्यन्तं भविष्यति सम्मेलनस्य सुचारु प्रगतिः सुनिश्चित्य मार्गयातायातसुरक्षाकायदानां विनियमानाञ्च प्रासंगिकप्रावधानानाम् अनुरूपंराष्ट्रियसम्मेलनकेन्द्रस्य परितः केषुचित् मार्गेषु समय-खण्ड-खण्ड-आधारेण अस्थायी-यातायात-प्रबन्धन-उपायान् स्वीकुर्वितुं निर्णयः कृतः. प्रासंगिकविषयाणि अत्रैव घोष्यन्ते- १.
1. आयोजनस्य समये 2024 तमस्य वर्षस्य चीन-अन्तर्राष्ट्रीय-सेवाव्यापार-मेलायाः विशेषप्रमाणपत्राणि धारयन्तः वाहनानि, जनाः च विहाय अन्येषां वाहनानां, पदयात्रिकाणां च निम्नलिखितसमयेषु, मार्गेषु च गन्तुं निषिद्धम् अस्ति।
(१) ७ सितम्बर् दिनाङ्के ०:०० वादनतः १६ सितम्बर् दिनाङ्के २४:०० वादनपर्यन्तं चाओयाङ्गमण्डलं, तियानचेन् वेस्ट् रोड्, दातुन् रोड् तथा तियानचेन् वेस्ट् रोड् (अन्तर्भूतम्) इत्येतयोः चौराहतः नेशनल् स्टेडियम नॉर्थ रोड् तथा तियानचेन् वेस्ट् इत्येतयोः चौराहपर्यन्तं मार्गः (अन्तर्भूतः) उत्तर-दक्षिणदिशि, तियानचेन् पूर्वमार्गे दतुन्-मार्गस्य तियानचेन्-पूर्वमार्गस्य च (असमाविष्टः) चतुष्पथतः राष्ट्रिय-क्रीडाङ्गण-उत्तर-मार्गस्य तियानचेन्-पूर्वमार्गस्य च (अन्तर्भूतः) चतुष्पथपर्यन्तं, उत्तरदिशि -दक्षिणदिशि, तेषां व्यतिरिक्तं ये २०२४ तमे वर्षे चीन-अन्तर्राष्ट्रीय-मेला-सेवाव्यापार-मेलाम् आयोजयन्ति | गच्छन्तः वाहनाः, पदयात्रिकाः च बेइचेन् वेस्ट् रोड्, नेशनल् स्टेडियम नॉर्थ् रोड्, दातुन् रोड्, बेइचेन् ईस्ट् रोड् इत्यादिभिः मार्गेण चक्करं कर्तुं शक्नुवन्ति ।
(२) १२ सितम्बर् दिनाङ्के ०:०० वादनतः १६ सितम्बर् दिनाङ्के २४:०० वादनपर्यन्तं चाओयाङ्ग-मण्डलस्य तियानचेन् पूर्वमार्गः नेशनल् स्टेडियम नॉर्थ् रोड् तथा तियानचेन् ईस्ट् रोड् (अन्तर्भूतः) इत्येतयोः चौराहेतः दातुन् रोड् तथा तियानचेन् ईस्ट् रोड् इत्येतयोः चौराहे यावत् आरभ्यते (न समाविष्टम्) दक्षिणतः उत्तरपर्यन्तं २०२४ तमे वर्षे चीन-अन्तर्राष्ट्रीय-सेवाव्यापार-मेलायां विशेषप्रमाणपत्राणि धारयन्तः वाहनानि, जनाः च विहाय अन्येषां वाहनानां, पदयात्रिकाणां च गमनं निषिद्धम् अस्ति गच्छन्तः वाहनाः, पदयात्रिकाः च बेइचेन् वेस्ट् रोड्, नेशनल् स्टेडियम नॉर्थ् रोड्, दातुन् रोड्, बेइचेन् ईस्ट् रोड् इत्यादिभिः मार्गेण चक्करं कर्तुं शक्नुवन्ति ।
2. सामाजिक-एककानां सर्वेषां वर्गानां च जनानां अनुरोधः क्रियते यत् ते पूर्वमेव यात्रासमयस्य मार्गस्य च व्यवस्थां कुर्वन्तु, तथा च अवगमनं, समर्थनं, अनुपालनं च प्रदातव्यम्।
एतेन सूचना दीयते।
बीजिंग नगरपालिका लोक सुरक्षा ब्यूरो लोक सुरक्षा यातायात प्रबन्धन ब्यूरो
२०२४ सितम्बर ३ तारिख
सम्पादक चेन यांतिङ
प्रतिवेदन/प्रतिक्रिया