समाचारं

अस्मिन् वर्षे सप्तमवारं स्वदेशीयं परिष्कृततैलस्य मूल्यं न्यूनीकृतम् अस्ति यत् तैलस्य टङ्कीं पूरयितुं ४ युआन् न्यूनं भवति।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आन्तरिकं परिष्कृततैलस्य मूल्येषु न्यूनता भविष्यति इति अपेक्षा अस्ति।
५ सितम्बर् दिनाङ्के राष्ट्रियविकाससुधारआयोगेन घोषितं यत् २४:०० वादनात् आरभ्य घरेलुपेट्रोलस्य डीजलस्य च मूल्येषु १०० युआन्/टनपर्यन्तं न्यूनीकरणं भविष्यति। मूल्यवृद्धेः समकक्षं ० क्रमाङ्कस्य डीजलस्य ०.०९ युआन् न्यूनता भवति, ९२ क्रमाङ्कस्य पेट्रोलस्य ९५ क्रमाङ्कस्य पेट्रोलस्य च द्वयोः अपि प्रायः ०.०८ युआन् न्यूनता भवति
निजीकारस्वामिनः, रसदकम्पनीनां च ईंधनव्ययः न्यूनीकरिष्यते। ५० लीटरस्य ईंधनस्य टङ्कीक्षमतायुक्तं लघुनिजीकारं गृहीत्वा ९२ क्रमाङ्कस्य पेट्रोलस्य टङ्कीं पूरयितुं ५० टनस्य पूर्णभारयुक्तस्य विशालस्य रसदपरिवहनवाहनस्य कृते प्रायः ४ युआन् न्यूनः भविष्यति; प्रत्येकं १०० किलोमीटर् यावत् यात्रां कृत्वा प्रायः ३.२ युआन् न्यूनीकृतम् ।
मूल्यसमायोजनस्य अस्य दौरस्य अनन्तरं देशे सर्वेषु क्षेत्रेषु डीजल-इन्धनस्य मूल्यं ७.२-७.४ युआन्/लीटरं भवति, ९२ क्रमाङ्कस्य पेट्रोलस्य खुदरामूल्यं च ७.६-७.७ युआन्/लीटरपर्यन्तं सीमितम् अस्ति
अस्मिन् वर्षे परिष्कृततैलपदार्थानाम् मूल्यसमायोजनं अष्टादशं भवति, अस्मिन् वर्षे च सप्तमवारं न्यूनीकरणं कृतम् अस्ति । एतस्य मूल्यसमायोजनस्य अनन्तरं २०२४ तमे वर्षे परिष्कृततैलपदार्थानाम् मूल्यसमायोजनं "सप्तवृद्धिः, सप्त न्यूनता, चत्वारि अटन् च" इति प्रतिमानं दर्शयिष्यति लाभहानियोः परस्परं प्रतिपूर्तिं कृत्वा मानकपेट्रोल-डीजल-उत्पादयोः वर्षे क्रमशः १५० युआन्/टन, १४५ युआन्/टन च वृद्धिः अभवत्
अस्मिन् मूल्यनिर्धारणचक्रे अन्तर्राष्ट्रीयकच्चे तेलस्य प्रथमं वृद्धिः अभवत् ततः पतनं जातम्, यदा तु घरेलुसन्दर्भकच्चे तेलस्य परिवर्तनस्य दरः नकारात्मकपरिधिमध्ये एव अभवत्
जिन्लियान्चुआङ्ग्-नगरस्य परिष्कृत-तैल-विश्लेषकः बी मिङ्ग्क्सिन् इत्यनेन उक्तं यत् अस्य चक्रस्य आरम्भे मध्यपूर्वस्य स्थितिः वर्धिता इति कारणेन पूर्वीलीबिया-सर्वकारेण सर्वाणि तैलक्षेत्राणि बन्दं कृत्वा उत्पादनं निर्यातं च स्थगयितुं घोषणायाः कारणात् अन्तर्राष्ट्रीयम् निवेशकानां दैनिकवृद्धेः चिन्तायां तैलस्य मूल्येषु क्रमशः त्रयः व्यवहाराः न्यूनाः अभवन् ।
"किन्तु यथा यथा अमेरिकी ऊर्जासूचनाप्रशासनेन (eia) अमेरिकीतैलस्य उपभोगे मन्दतां दर्शयति तथा च ओपेक+ उत्पादनस्य सम्भावना दृश्यते तथा तथा कच्चे तेलस्य क्रमेण पश्चात्तापः अभवत् इति बी मिंगक्सिन् इत्यनेन सूचितं यत् परवर्तीकाले गवर्नर्... लीबिया-केन्द्रीय-बैङ्कस्य कथनमस्ति यत्, विभिन्नाः गुटाः सम्झौतेः समीपे एव सन्ति, लीबिया-केन्द्रीय-बैङ्कस्य नियन्त्रण-विवादस्य निराकरणस्य विषये सम्झौतेन, अटकैः च तैल-विपण्ये तनावः बहु न्यूनीकृतः, अन्तर्राष्ट्रीय-तैल-मूल्यानि च ४ अधिकानि न्यूनीकृतानि | % एकस्मिन् दिने ।
जिन्लियान्चुआङ्गस्य गणनानुसारं ५ सितम्बर् दिनाङ्के दशमकार्यदिवसपर्यन्तं घरेलुसन्दर्भकच्चे तैलस्य प्रजातीनां औसतमूल्यं ७५.८२ अमेरिकीडॉलर्/बैरलम् आसीत्, यत्र परिवर्तनस्य दरः -१.८६% आसीत्
५ सितम्बर्, बीजिंगसमये प्रातःकाले समापनपर्यन्तं डब्ल्यूटीआई कच्चे तेलस्य वायदा अग्रमासस्य अनुबन्धस्य निपटानमूल्यं १.६२% न्यूनीकृत्य ब्रेण्ट् कच्चे तेलस्य वायदा अग्रमासस्य अनुबन्धस्य निपटानमूल्यं १.४२ अभवत् % तः us$72.7/बैरल यावत्।
परिष्कृततैलमूल्यसमायोजनस्य अग्रिमपरिक्रमस्य दिशा सम्प्रति अस्पष्टा अस्ति, अधोगतिसमायोजनस्य सम्भावना च अस्ति ।
बी मिङ्ग्क्सिन् इत्यनेन उक्तं यत् भविष्ये यद्यपि लीबियादेशस्य कच्चे तैलस्य उत्पादनस्य अपेक्षितपुनरुत्थानेन तैलस्य मूल्यस्य न्यूनता त्वरिता अभवत् तथापि वैश्विक अर्थव्यवस्थायाः दुर्बलता, तैलस्य माङ्गलिका च अद्यापि तैलविपण्यस्य दुर्बलतायाः मुख्यकारणानि सन्ति।
"यदि ओपेक+ अक्टोबर् मासात् पुनः किञ्चित् कच्चे तेलस्य उत्पादनं आरभ्यत इति योजनां न परिवर्तयति तर्हि कच्चे तेलस्य विपण्यस्य मौलिकस्थितिः अधिकं क्षीणा भविष्यति। समग्रतया कच्चे तैलस्य विपण्यं अद्यापि अल्पकालीनरूपेण दुर्बलपदे अस्ति, अन्तर्राष्ट्रीयं च तैलस्य मूल्येषु अद्यापि उतार-चढावः भवितुं शक्नोति, अन्तरिक्षं च पतति।"
लॉन्गझोङ्ग इन्फॉर्मेशन इत्यस्य परिष्कृततैलविश्लेषकः ली यान् इत्यनेन अपि दर्शितं यत् वर्तमानस्य अन्तर्राष्ट्रीयकच्चे तेलस्य मूल्यस्तरस्य आधारेण परिष्कृततैलस्य मूल्यसमायोजनस्य अग्रिमः दौरः अधः गमनप्रवृत्त्या आरभ्यते, अधोगतिसमायोजनं च बृहत्तरं भविष्यति। आर्थिक-माङ्ग-दृष्टिकोणस्य विषये विपण्य-चिन्ताः अद्यापि उष्णतां प्राप्नुवन्ति यत् पारम्परिक-अमेरिकन-इन्धन-उपभोगस्य चरम-ऋतुः सितम्बर-मासस्य आरम्भे एव समाप्तः भविष्यति यत् ओपेक+ उत्पादनस्य कटौतीं विस्तारयिष्यति वा इति न्यूनीकरणस्य अधिका सम्भावना भवतु।
ज़ुओचुआङ्ग इन्फॉर्मेशन इत्यस्य परिष्कृततैलविश्लेषकः यू याक्सिन् इत्यस्य मतं यत् वर्तमानं विपण्यकेन्द्रीकरणं अस्मिन् विषये अस्ति यत् यदि सऊदी अरबः योजनानुसारं उत्पादनं वर्धयति तर्हि तैलस्य मूल्येषु निरन्तरं न्यूनता भविष्यति न्यूनं भवति तथा च सऊदी अरबस्य अन्येषां च देशानाम् हिताय नास्ति ये उत्पादनं न्यूनीकरोति उत्पादनवृद्धेः निलम्बनम् सम्भावना तुल्यकालिकरूपेण अधिका अस्ति, अतः तैलस्य मूल्यं स्थिरं भवति। तदतिरिक्तं फेडरल् रिजर्व् व्याजदरकटनचक्रे प्रवेशं कर्तुं प्रवृत्तः अस्ति, अमेरिकीडॉलरस्य दुर्बलतायाः कारणेन तैलमूल्यानां समर्थनमपि भविष्यति
अतः यु याक्सिन् उक्तवान् यत् कच्चे तैलस्य प्रवृत्तौ महती अनिश्चितता अस्ति। वर्तमान कच्चे तेलस्य मूल्यगणनायाः आधारेण परिवर्तनस्य पुनर्गणना कृता दरः गहननकारात्मकस्तरात् आरभ्यते, तथा च नूतनचक्रस्य प्रथमदिने २५० युआन्/टनपर्यन्तं न्यूनीकृतः भवितुम् अर्हति
वर्तमान परिष्कृततैलमूल्यसमायोजनचक्रस्य अनुसारं अग्रिममूल्यसमायोजनविण्डो २० सितम्बर् २०२४ दिनाङ्के २४:०० वादने उद्घाट्यते ।
प्रतिवेदन/प्रतिक्रिया