समाचारं

९ युआन् यावत् न्यूनम्! अद्य रात्रौ चीन vs japan इति मेलनं शुल्कं स्वीकृत्य iqiyi इत्यत्र लाइव् प्रसारितं भविष्यति, परन्तु cctv इत्यनेन तस्य प्रसारणं न भविष्यति → नवीनतमः प्रतिसादः अत्र अस्ति →

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बर्-मासस्य ५ दिनाङ्के १८:३५ वादने चीन-पुरुष-फुटबॉल-दलः विश्वकप-प्रारम्भिक-क्रीडायाः एशिया-शीर्ष-१८-क्रीडायाः प्रथमे मेलने जापानी-दलस्य विरुद्धं दूरं क्रीडितवान् अर्धक्रीडा अधुना एव समाप्तवती, चीनीयदलं अस्थायीरूपेण ०:२ पृष्ठतः अस्ति ।

५ सितम्बर् दिनाङ्के १८:०० वादने @cctvsports इत्यनेन एकं वक्तव्यं प्रकाशितम्,सः अवदत् यत् यद्यपि सः जानाति यत् शीर्ष-१८-क्रीडा-क्रीडा चीन-पुरुष-फुटबॉल-दलस्य कृते २०२६-विश्वकप-क्रीडायां प्रतिस्पर्धां कर्तुं महत्त्वपूर्णः मञ्चः अस्ति तथा च राष्ट्रिय-चिन्तायाः महत्त्वपूर्णः कार्यक्रमः अस्ति, तथापि प्रतिलिपि-अधिकार-स्वामिना प्रदत्तस्य अत्यन्तं उच्च-मूल्यस्य कारणात् event, ते अद्यापि सक्रियरूपेण संवादं कुर्वन्ति स्म यत् चीनीयदलस्य सहभागिता यथाशीघ्रं प्राप्तुं प्रयतन्ते स्म।
सीसीटीवी इत्यनेन उक्तं यत्,राष्ट्रीयरेडियोदूरदर्शनस्थानकत्वेन मुख्यस्थानकं राष्ट्रहितं प्रथमस्थाने स्थापयितुं सिद्धान्तस्य पालनम् करोति तथा च क्रीडाप्रतिलिपिधर्मविपण्यं बाधितं घरेलुविदेशीयपूञ्जीव्यवहारस्य दृढतया प्रतिरोधं करोति
तस्मिन् एव काले सीसीटीवी इत्यनेन अपि उक्तं यत्,सम्प्रति ते अद्यापि सर्वैः पक्षैः सह निरन्तरं संवादं कुर्वन्ति, चीनीयदलस्य सहभागितायाः प्रतिलिपिधर्मं यथाशीघ्रं प्राप्तुं प्रयतन्ते, समये एव क्रीडाणां प्रसारणं च कुर्वन्ति
iqiyi, चीनदेशस्य एकमात्रं प्रसारणमञ्चम्: अनिःशुल्कं लाइव प्रसारणं
ततः पूर्वं चीनीय-फुटबॉल-सङ्घः अद्य रात्रौ चीन-पुरुष-फुटबॉल-दलस्य जापान-देशस्य च मध्ये विश्व-क्वालिफाइंग-राउण्ड् आफ् १८-क्रीडायाः प्रसारण-मञ्चस्य घोषणां कृतवान्एकमात्रं घरेलुप्रसारणमञ्चं iqiyi sports इति ।
iqiyi app दर्शयति यत् एषः क्रीडा निःशुल्कं लाइव प्रसारणं न भवति। iqiyi द्वौ प्रकारौ भुगतानमाडलं प्रदाति: "love football annual pass" क्रेतुं 318 युआन्, अथवा क्रीडायाः तालान् अनलॉक् कर्तुं 9 युआन्।
केचन नेटिजनाः एकस्मिन् पोस्ट् मध्ये शिकायतुं प्रवृत्ताः यत् ते ९ युआन् व्ययितवन्तः परन्तु लाइव प्रसारणं द्रष्टुं न शक्तवन्तः।

आरम्भसूची मुक्ता भवति


२०२६ तमस्य वर्षस्य विश्वकप-एशिया-क्वालिफायर-क्रीडायाः तृतीयचरणस्य प्रथमे क्रीडायां सितम्बर्-मासस्य ५ दिनाङ्के चीन-दलेन जापानी-दलस्य विरुद्धं मुख्यप्रशिक्षकः इवान्कोविच्-इत्यनेन ४४२-जनानाम् आरम्भिक-पङ्क्तिः व्यवस्थापितःअग्रे रेखायां कप्तानः वु लेई झाङ्ग युनिङ्गस्य साझेदारीम् करोति; , जियांग् गुआङ्गताई तथा याङ्ग जेक्सियाङ्ग् गोलकीपरः वाङ्ग डालेई अस्ति ।

अद्य रात्रौ राष्ट्रियपदकक्रीडां दृष्टवान् वा ?

आगच्छन्तु, चीनीयपुरुषपदकक्रीडादलम्!

xinmin evening news (xmwb1929) व्यापक@中国फुटबॉलदल, बीजिंग दैनिक
प्रतिवेदन/प्रतिक्रिया