समाचारं

उज्बेकिस्तानसर्वकारस्य “प्रमुखसमायोजनानि”

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उपप्रधानमन्त्री, विदेशमन्त्री, सामरिकउद्योगमन्त्री, पर्यावरणसंरक्षणप्राकृतिकसंसाधनमन्त्री... युक्रेनदेशस्य बहवः वरिष्ठाः अधिकारिणः तृतीयचतुर्थदिनाङ्केषु राजीनामापत्रं प्रदत्तवन्तः।
युक्रेनदेशस्य सत्ताधारी दलस्य सेवन्ट् आफ् द पीपुल् इत्यस्य संसदीयसमूहस्य अध्यक्षः अलहामिया इत्यनेन उक्तं यत् अस्मिन् सप्ताहे सर्वकारेण "बृहत् समायोजनं" करणीयम् इति अपेक्षा अस्ति तथा च मन्त्रिमण्डलस्य आर्धाधिकाः सदस्याः प्रतिस्थापिताः भविष्यन्ति। पुनर्गठनविषये पृष्टः युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की चतुर्थे दिनाङ्के प्रतिक्रियाम् अददात् यत् तस्य सर्वकारस्य "नवीनशक्तिः" आवश्यकी अस्ति तथा च "एते उपायाः अस्माकं देशस्य विभिन्नक्षेत्रेषु सामर्थ्यं सुदृढीकरणेन सह सम्बद्धाः सन्ति" इति। पाश्चात्यमाध्यमविश्लेषणेन उक्तं यत् २०२२ तमस्य वर्षस्य फरवरीमासे रूस-युक्रेन-सङ्घर्षस्य आरम्भात् युक्रेन-देशस्य बृहत्तमेषु सर्वकारीयपुनर्गठन-चरणेषु एतत् अन्यतमम् अस्ति । एतत् पुनर्गठनं तस्मिन् समये अभवत् यदा कीव-देशः अधिकाधिकं तीव्र-चुनौत्यस्य सामनां कुर्वन् अस्ति तथा च पाश्चात्य-सैन्य-सहायतायाः सम्भावनाः अस्पष्टाः सन्ति, येषु यूक्रेन-सर्वकारे बहिः जगतः विश्वासं वर्धयितुं तत्कालं आवश्यकता वर्तते। रूसी "व्यूपॉइण्ट्" इति वृत्तपत्रेण देशस्य विशेषज्ञानाम् उद्धृत्य उक्तं यत् "संकटस्य एतादृशाः बृहत्परिवर्तनानि पूर्वमेव आपत्कालीनविधाने स्थितस्य प्रणाल्याः संचालनं गम्भीररूपेण बाधितुं शक्नुवन्ति" इति
शिशिरस्य आगमनात् पूर्वं युक्रेन-सर्वकारस्य “पुनर्गठनस्य” आरम्भः एषः एव ।
चतुर्थे दिनाङ्के युक्रेनदेशस्य "कीव् इन्डिपेण्डन्ट्" इत्यस्य प्रतिवेदनानुसारं युक्रेनस्य वर्खोव्ना राडा (संसदस्य) अध्यक्षः स्टीफन्चुक् तस्मिन् दिने सामाजिकमञ्चेषु पोस्ट् कृतवान् यत् युक्रेनदेशस्य विदेशमन्त्री कुलेबा इत्यनेन संसदे स्वस्य त्यागपत्रं प्रदत्तम्। सः अवदत् यत् कुलेबा इत्यस्य सम्भाव्यत्यागस्य विषयः "आगामिनि पूर्णसभायां विचारितः" भविष्यति।
रायटर्, कीव् इन्डिपेण्डन्ट् इत्येतयोः समाचाराणाम् आधारेण ४३ वर्षीयः कुलेबा जेलेन्स्की इत्यस्य पश्चात् विदेशेषु युक्रेनदेशस्य प्रसिद्धतमः प्रतिनिधिः अस्ति । सः २०२० तमस्य वर्षस्य मार्चमासात् आरभ्य युक्रेनदेशस्य विदेशमन्त्रीरूपेण कार्यं कृतवान् ।रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य सः विश्वस्य नेताभिः सह मिलित्वा युक्रेनस्य सैन्यराजनैतिकसमर्थनं प्राप्तुं "प्रवाहयुक्ता आङ्ग्लभाषा" इत्यस्य उपयोगं कृतवान् गतवर्षस्य अगस्तमासे कुलेबा-महोदयस्य निष्कासनं भविष्यति इति चर्चाः आसन्, परन्तु सः मीडिया-माध्यमेषु अवदत् यत् एतस्याः सम्भावनायाः विषये सः चिन्तितः नास्ति इति ।
कुलेबा इत्यस्य स्थाने कः भविष्यति इति विषये "युक्रेन-प्राव्दा" इत्यनेन यूक्रेन-राष्ट्रपतिकार्यालयस्य स्रोतांसि उद्धृत्य तृतीये दिनाङ्के ज्ञापितं यत् सम्प्रति विचाराधीनः अस्ति। सर्वाधिकं सम्भाव्यते अभ्यर्थी युक्रेनदेशस्य प्रथमः उपविदेशमन्त्री सर्बिगा अस्ति ।
तृतीये दिने युक्रेनदेशस्य अनेकाः वरिष्ठाः अधिकारिणः वर्खोव्ना-राडा-सङ्घस्य समक्षं स्वस्य त्यागपत्रं प्रदत्तवन्तः, येषु यूरोपीय-यूरो-अटलाण्टिक-एकीकरण-कार्याणां प्रभारी उप-प्रधानमन्त्री स्टीफनिशिना, अस्थायी-कब्जित-प्रदेशानां पुनः एकीकरणस्य उप-प्रधानमन्त्री, मन्त्री वेरेसिउ ग्रामः च सन्ति of strategic industries kamyshin, न्यायमन्त्री मलिउस्का, पर्यावरणसंरक्षणस्य प्राकृतिकसंसाधनस्य च मन्त्री strelets तथा च राज्यसंपत्तिकोषस्य प्रमुखः कोवालः। युक्रेनदेशस्य राष्ट्रपतिजालस्थले उक्तं यत्, जेलेन्स्की इत्यनेन आर्थिककार्याणां प्रभारी राष्ट्रपतिकार्यालयस्य उपनिदेशकं शुल्मा इत्यपि निष्कासितम्।
उपरितः अधः यावत् स्टेफानिचिना, वेलेशुक्, कुलेबा, कामिशिन्, मालिउस्का, स्ट्रिलेट्ज् च सन्ति ये स्वत्यागपत्रं प्रदत्तवन्तः ।
रायटर्स् इत्यनेन ज़ेलेन्स्की इत्यस्य मित्रराष्ट्रस्य उद्धृत्य उक्तं यत् एतत् शिशिरस्य आरम्भात् पूर्वं युक्रेन-सर्वकारस्य "पुनर्गठनस्य" आरम्भः अस्ति, आगामिषु कतिपयेषु दिनेषु अधिकानि त्यागपत्राणि नियुक्तयः च भविष्यन्ति इति अपेक्षा अस्ति समाचारानुसारं वर्खोव्ना राडा इत्यनेन एतेषां त्यागपत्राणां विषये पश्चात् चतुर्थे स्थानीयसमये मतदानं भविष्यति, तथा च नूतनानां नियुक्तीनां ५ दिनाङ्के एव अनुमोदनं भवितुं शक्यते।
चतुर्थे दिनाङ्के युक्रेनदेशस्य वर्खोव्ना राडा (संसदः) इत्यनेन कामिशिन्, स्टेफानिशिना, मारिउस्का, स्ट्रेलेट्स् इत्यादीनां पदात् निष्कासनार्थं मतदानं कृतम् । वेरेशुक्-कोवाल-योः निष्कासनार्थं मतदानं असफलम् अभवत् । तदतिरिक्तं कुलेबा इत्यस्य त्यागपत्रे मतदानं स्थगितम् ।
"युक्रेन-संकटस्य प्रकोपात् आरभ्य ज़ेलेन्स्की इत्यनेन बहुवारं कार्मिकसमायोजनस्य आदेशः दत्तः" इति एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् २०२३ तमे वर्षे भ्रष्टाचारस्य घोटालानां श्रृङ्खला प्रकाशितस्य अनन्तरं जेलेन्स्की इत्यनेन रक्षामन्त्री लेज्निकोव इत्यस्य निष्कासनस्य निर्णयः कृतः २०२४ तमे वर्षे आरम्भे युद्धक्षेत्रे विघ्नाः प्राप्य जेलेन्स्की युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिस्य स्थाने कार्यं कृतवान् । रायटर्-पत्रिकायाः ​​अनुसारम् अस्मिन् वर्षे पूर्वं मन्त्रिणां निष्कासनेन सह युक्रेन-देशस्य वरिष्ठानां अधिकारिणां त्यागपत्रस्य अस्मिन् दौरे युक्रेन-सर्वकारस्य मन्त्रिमण्डले बहूनां रिक्तस्थानानि त्यक्ष्यन्ति।
रूसीमाध्यमाः : पाश्चात्यसंलग्नता न निराकर्तुं शक्यते
रूस टुडे टीवी जालपुटे तृतीये उक्तं यत् रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य ज़ेलेन्स्की नियमितरूपेण वरिष्ठसैन्यराजनैतिकाधिकारिणः "शुद्धं" कृतवान् सामान्यतया "शुद्धिकरणानाम्" पूर्वं युद्धक्षेत्रे महती हानिः भवति । रूसस्य रक्षामन्त्रालयस्य नवीनतमदत्तांशैः ज्ञायते यत् तृतीयस्य पूर्वसप्ताहेषु रूसस्य कुर्स्कक्षेत्रे युक्रेनदेशस्य सीमापारं आक्रमणं स्थगितम् अभवत्, युक्रेनसेनायाः ९,३०० तः अधिकाः सैनिकाः, प्रायः ७५० बखरीवाहनानि च हारितानि तस्मिन् एव काले रूसीसेना डोन्बास्-नगरे द्रुतगतिना प्रगतिम् अकरोत्, अधुना पोक्रोव्स्क्-नगरस्य केन्द्रनगरं "परिधिमध्ये" अस्ति ।
चतुर्थे दिनाङ्के युक्रेनस्य "कीव इन्डिपेण्डन्ट्" इत्यस्य जालपुटे वर्खोव्ना राडा विदेशनीतिसमितेः अध्यक्षस्य मेरेझ्को इत्यस्य उद्धृत्य उक्तं यत् एतत् अपेक्षितं प्रमुखं परिवर्तनम् अस्ति। युक्रेनदेशः सम्प्रति कठिनकालस्य सामनां कुर्वन् अस्ति, पुनर्गठनं च नूतनपदे युक्रेनदेशेन सम्मुखीकृतैः आव्हानैः सह सम्बद्धं भवितुम् अर्हति । उज्बेकिस्तानस्य "strana.ua" समाचारजालेन चतुर्थे दिनाङ्के विश्लेषणं कृतम् यत् उज्बेकिस्तानस्य सर्वकारे अन्येषु च संस्थासु बृहत्-परिमाणेन कार्मिकसमायोजनं उज्बेकिस्तानस्य सेनायाः अग्रपङ्क्तिस्य वर्तमान-तीव्र-कठिनतासु आधारितं भवितुम् अर्हति, उज्बेकिस्तानस्य ऊर्जा-अन्तर्निर्मित-संरचनायां आक्रमणस्य अनन्तरं गम्भीराः समस्याः, तथा उज्बेकिस्तानस्य सैन्यराजनैतिकविभागेषु भ्रष्टाचारकाण्डाः प्रतीक्षन्ते। अस्य मुख्यं उद्देश्यं "जनसम्बन्धः" भवितुम् अर्हति, यूक्रेन-समाजं दर्शयितुं प्रासंगिकदायित्वं केभ्यः अधिकारिभ्यः प्रदत्तं यत् युक्रेन-देशस्य राष्ट्रपतिः समस्यायाः विषये अवगतः अस्ति अतः "शक्ति-पुनर्गठनं" कुर्वन् अस्ति
रूसी-वार्ता-जालपुटेन चतुर्थे दिनाङ्के ज्ञापितं यत् युक्रेन-देशस्य प्रासंगिक-समायोजन-निर्णये पश्चिमस्य सहभागिता न निराकरोति, अपि च युक्रेन-देशेन कठिनपरिस्थितौ पश्चिमस्य आवश्यकतां पूरयितुं परिवर्तनं कथं कृतम् इति अपि दर्शितम् रूसी "इज्वेस्टिया" इति जालपुटे विश्लेषणे विशेषतया उल्लेखः कृतः यत् कुलेबा इत्यनेन विभिन्नेषु अवसरेषु यूरोपीयसाझेदारानाम्, नेतारणाञ्च प्रति अतिशयेन कठोरः अपि च आक्षेपार्हः दृष्टिकोणः दर्शितः एतस्य समायोजनस्य अर्थः भवितुम् अर्हति यत् युक्रेनदेशस्य विदेशनीतिः प्रतिबिम्बं च परिवर्तयिष्यति इति युक्रेनदेशः आशास्ति यत् नूतनः विदेशमन्त्री पाश्चात्यसैन्यसहायतां प्राप्तुं उत्तमभूमिकां निर्वहति।
अमेरिकीमाध्यमानां समाचारानुसारं जेलेन्स्की अस्मिन् मासे अन्ते अमेरिकादेशं गत्वा अमेरिकीराष्ट्रपतिना बाइडेन् इत्यनेन सह युक्रेनदेशस्य “विजययोजना” विषये चर्चां करिष्यति। रूसी "इम्पेरियल सिटी" टीवी-स्थानकस्य अनुसारं रूसीराजनैतिकवैज्ञानिकः मार्कोवः मन्यते यत् ज़ेलेन्स्की वाशिङ्गटन-नगरं गमनात् पूर्वं भ्रष्टाचारस्य विरुद्धं युद्धं कर्तुं स्वस्य दृढनिश्चयं दर्शयितुं प्रयतते एतत् अमेरिका-देशे उत्तमं प्रभावं त्यक्तुं भवितुम् अर्हति अमेरिकादेशस्य यात्रायाः जेलेन्स्की इत्यस्य कृते महत् महत्त्वम् अस्ति । सः आशास्ति यत् अमेरिकादेशात् दीर्घदूरपर्यन्तं क्षेपणानि प्राप्स्यति येन ते रूसदेशस्य महत्त्वपूर्णलक्ष्याणि यथा मास्को, सेण्ट् पीटर्स्बर्ग् इत्यादिषु आक्रमणं कर्तुं शक्नुवन्ति।
कुलेबा अथवा ब्रुसेल्स् गच्छन्तु
रायटर् इत्यनेन उक्तं यत् जेलेन्स्की तस्य राजनैतिकदलेन सह अस्मिन् मासे संयुक्तराष्ट्रसङ्घस्य महासभायां भागं ग्रहीतुं अमेरिकादेशं गन्तुं पूर्वं घरेलुव्यवस्थां पुनः स्थापयितुं रिक्तस्थानानि पूरयितुं कार्यवाही कर्तुं शक्नुवन्ति।
युक्रेन-राष्ट्रपतिभवनस्य समीपस्थः स्रोतः एएफपी-सञ्चारमाध्यमेन अवदत् यत् जेलेन्स्की-कुलेबा च उत्तरस्य भविष्यस्य स्थितिविषये "चर्चाम् अकुर्वताम्, निर्णयं च करिष्यतः" इति । आरबीसी-युक्रेन न्यूज एजेन्सी चतुर्थे दिनाङ्के स्रोतांसि उद्धृत्य वृत्तान्तं दत्तवती यत् कुलेबा यूक्रेनदेशस्य महत्त्वपूर्णविदेशीयसंस्थायाः प्रमुखरूपेण नियुक्तः भवितुम् अर्हति, विशेषतया च बेल्जियमदेशस्य ब्रसेल्सनगरं प्रेषितः भवितुम् अर्हति। यूरोपीयसङ्घस्य नाटो-सङ्घस्य च युक्रेन-प्रतिनिधिकार्यालयानाम् अतिरिक्तं बेल्जियम-लक्जम्बर्ग्-देशयोः युक्रेन-दूतावासाः अपि सन्ति । स्रोतः अवदत् यत् युक्रेनदेशः यूरोपीयसङ्घस्य नाटो-सङ्घस्य च सक्रियरूपेण समावेशं कुर्वन् अस्ति इति विचार्य एषा दिशा महतीं सुदृढां कर्तव्यम्।
तदतिरिक्तं युक्रेनस्य राष्ट्रियसार्वजनिकप्रसारकेन सूत्राणां उद्धृत्य उक्तं यत् उपप्रधानमन्त्री स्टीफनिशिना इत्यस्याः पूर्वदायित्वं मुख्यतया युक्रेनस्य यूरोपीयसङ्घस्य नाटो-सङ्घस्य च सदस्यतायाः विषये केन्द्रितम् आसीत्, सा च बृहत्तरविभागस्य प्रमुखारूपेण नियुक्ता भवितुम् अर्हति ४० वर्षीयः कामेशिन् सामाजिकमञ्चेषु अवदत् यत् सः रक्षाक्षेत्रे कार्यं करिष्यति, परन्तु भिन्नपदेषु।
रूसीराजनैतिकस्थितिसंशोधनकेन्द्रस्य निदेशकः चेस्नाकोवः "व्यू" इति वृत्तपत्रे अवदत् यत्, "यदा एतावन्तः नूतनाः नियुक्तयः भवन्ति तदा त्रुटिनां जोखिमः वर्धते। जनाः सहसा ज्ञास्यन्ति यत् समस्या कार्मिकस्य न, अपितु संरचनात्मकदोषाः एव सन्ति व्यवस्थायाः ।
रूसदेशे ग्लोबल टाइम्स् इत्यस्य विशेषसम्वादकः जिओ सिन्क्सिन् ग्लोबल टाइम्स् इत्यस्य विशेषसम्वादकः लियू युपेङ्गः
प्रतिवेदन/प्रतिक्रिया