समाचारं

बहुक्षेत्रेषु आदानप्रदानं सहकार्यं च प्रवर्तयन्तु! टोगोगणराज्यस्य राष्ट्रपतिः फौरे किङ्ग्डाओ-नगरस्य भ्रमणार्थं प्रतिनिधिमण्डलस्य नेतृत्वं करोति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

qilu.com·lightning news इत्यनेन ४ सितम्बर् दिनाङ्के समाचारः कृतः यत् ३ सितम्बर् दिनाङ्के टोगोगणराज्यस्य राष्ट्रपतिः फौरे टोगोगणराज्यस्य प्रतिनिधिमण्डलस्य नेतृत्वं कृत्वा किङ्ग्डाओ-नगरस्य भ्रमणं कृतवान् किङ्ग्डाओ-नगरे प्रवासस्य समये फौरे तस्य दलेन सह किङ्ग्डाओ-नगरस्य आर्थिकसामाजिकविकासस्य, किङ्ग्डाओ-उद्यमानां सहकार्यपरियोजनानां च गहनसमझं प्राप्तुं किङ्ग्डाओ-हायर-बायोमेडिकल-कम्पनी-लिमिटेड्, हैयर-समूहः, किङ्ग्डाओ-पोर्ट्-स्वचालित-टर्मिनल-इत्यादीनां स्थानानां भ्रमणं कृतम् in togo.
3 दिनाङ्के प्रातःकाले fauré तस्य दलेन सह haier biomedical co., ltd., आगत्य, कम्पनीयाः स्मार्ट प्रयोगशाला, स्मार्ट रक्त, स्मार्ट जनस्वास्थ्यं, डिजिटल अस्पतालं अन्ये परिदृश्यसमाधानं च गतवन्तः, कम्पनीयाः कर्मचारिभिः सह सौहार्दपूर्णं वार्तालापं कृतवन्तः, तथा च... आफ्रिकादेशे कम्पनीयाः व्यवसायस्य विषये अधिकं ज्ञातवान्। अन्तिमेषु वर्षेषु कम्पनी बेल्ट् एण्ड् रोड् इनिशिएटिव् इत्यस्य प्रतिक्रियाम् अददात्, तस्याः उत्पादाः समाधानाः च बेल्ट् एण्ड् रोड् इत्यस्य पार्श्वे ८० तः अधिकेषु देशेषु प्रविष्टाः सन्ति टोगोदेशे हैयर बायोमेडिकल इत्यनेन टोगोदेशस्य राष्ट्रियचिकित्सासेवा, प्रयोगशालामूलसंरचनानिर्माणं, मूलभूतप्रतिरक्षणं च इत्यादिषु अनेकेषु परियोजनासु सक्रियरूपेण भागं गृहीतम् अस्ति अस्मिन् यात्रायां नमूनाभण्डारणं, टीकाकरणं, रक्तप्रबन्धनं च इत्यादिषु स्वास्थ्यक्षेत्रेषु सहकार्यं गहनं कर्तुं पक्षद्वयेन गहनं आदानप्रदानं कृतम् भविष्ये पक्षद्वयं चिकित्सा-स्वास्थ्य-प्रौद्योगिक्या-प्रशिक्षण-उपकरणयोः सहकार्यं अधिकं गभीरं करिष्यति, टोगो-देशस्य चिकित्सा-स्वास्थ्य-स्तरस्य सुधारं प्रवर्धयिष्यति, अधिकव्यावहारिक-परिणामैः सह चीन-आफ्रिका-स्वास्थ्य-समुदायस्य निर्माणे च सहायतां करिष्यति |.
तृतीयस्य अपराह्णे हैयर-समूहस्य मुख्यालये फौरे तस्य दलेन सह हैयर-पारिस्थितिकी-अनुभव-केन्द्रं गतवन्तः । प्रथमं, प्रबन्धननवाचारे, औद्योगिक-अन्तर्जाल-डिजिटल-परिवर्तने, बृहत्-स्वास्थ्य-पारिस्थितिकी-विन्यासे च कम्पनीयाः उपलब्धीनां विषये ज्ञातुं निगम-विकास-प्रचार-वीडियो-दृश्यं पश्यन्तु प्रदर्शनीभवनस्य तृतीयतलस्य haier smart life exhibition इत्यत्र आगत्य fauré इत्यनेन haier smart home appliances and smart life scenarios इत्यस्य निकटतः अनुभवः कृतः, उत्पादस्य प्रदर्शनस्य विषये पृष्टः, समये समये च फोटोग्राफं ग्रहीतुं स्थगितवान् च फौरे टोगो-देशस्य राष्ट्रिय-विकासे हैयर-समूहस्य सहभागितायाः पूर्णतया पुष्टिं कृतवान्, चिकित्सा-स्वास्थ्य-आदिक्षेत्रेषु च सहकार्यं अधिकं गभीरं कर्तुं अपेक्षाभिः परिपूर्णः आसीत्
पश्चात् फौरे तस्य दलेन सह किङ्ग्डाओ-बन्दरस्य स्वचालित-टर्मिनल्-इत्यत्र आगतवान् । किङ्ग्डाओ-बन्दरगाहस्य स्वचालित-टर्मिनल्-निर्माणं विश्वे शीर्षस्थाने अस्ति, यत्र कंटेनर-बल्क-शुष्क-बल्क-माल-वाहनस्य, ऑटोमोबाइल-रो-रो-इत्यस्य च कृते स्वतन्त्राणि नियन्त्रणीयानि च स्वचालित-टर्मिनल-प्रबन्धन-प्रणालीः सन्ति फौरे पूर्णतया स्वचालितस्य टर्मिनलस्य शानदारं परिचालनदृश्यं द्रष्टुं दीर्घकालं यावत् स्थगितवान्, स्वचालितटर्मिनलस्य निर्माणस्य, संचालनस्य, प्रबन्धनस्य च विषये विस्तरेण ज्ञातवान्, बन्दरगाहनिर्माणे, बन्दरगाहस्य, जहाजसेवायां च पक्षद्वयस्य सहकार्यस्य पुष्टिं कृतवान्, तथा च शुभकामनाम् उक्तवान्। शाण्डोङ्ग-बन्दरगाह-किङ्ग्डाओ-बन्दरगाहस्य टोगो-देशस्य लोमे-बन्दरगाह-प्राधिकरणस्य च मध्ये मैत्रीपूर्ण-बन्दर-सम्बन्धस्य स्थापनायाः हस्ताक्षर-समारोहस्य साक्षी उभयपक्षः संयुक्तरूपेण अभवत् टोगोदेशस्य लोमे-बन्दरस्य अद्वितीयाः प्राकृतिकाः परिस्थितयः सन्ति, पश्चिमाफ्रिकादेशस्य एकमात्रस्य उत्तमस्य गहनजलस्य बन्दरगाहस्य उपाधिः च अस्ति । अस्य हस्ताक्षरस्य माध्यमेन द्वयोः बन्दरगाहयोः स्वस्वलाभानां अधिकं लाभः भविष्यति तथा च बन्दरगाहनियोजनं विकासं च, परिचालनप्रबन्धनं, स्मार्टबन्दरगाहनिर्माणं हरितबन्दरगाहनिर्माणं, कार्मिकप्रशिक्षणं च इत्यादिषु क्षेत्रेषु सहकार्यं सुदृढं भविष्यति, येन मध्ये संपर्कं प्रवर्धयितुं सेतुः, लिङ्कानि च निर्मास्यन्ति चीनं डोमिनिकनगणराज्यं च चीनं आफ्रिका च।
भ्रमणस्य अन्ते फौरे इत्यनेन सुन्दरः सन्देशः लिखितः यत्, "टोगो-देशस्य प्रतिनिधिमण्डलं च अहं च सुन्दरं किङ्ग्डाओ-नगरं गत्वा अत्यल्पयात्रायां नगरस्य आकर्षणं लाभं च अनुभवितुं बहु प्रसन्नाः स्मः । वयं प्रतीक्षां कर्तुं न शक्नुमः अग्रिमः भ्रमणः।"
लाइटनिङ्ग् न्यूजस्य संवाददाता सन याङ्गः इति वृत्तान्तः
प्रतिवेदन/प्रतिक्रिया