समाचारं

आकस्मिक! अमेरिकादेशः द्वितीयं वेनेजुएलादेशस्य राष्ट्रपतिविमानं जप्तवान्

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

weibo @cctv international news इत्यस्य अनुसारं ४ सितम्बर् दिनाङ्के स्थानीयमाध्यमानां समाचारानाम् उद्धृत्य अमेरिकादेशस्य अनुरोधेन वेनेजुएलादेशस्य राष्ट्रपतिना मदुरो इत्यनेन सह सम्बद्धं द्वितीयं विमानं डोमिनिकनगणराज्ये निरुद्धम् अस्ति विमानस्य निगरानीयता अस्ति, देशात् निर्गन्तुं निषिद्धम् अस्ति .

विमानस्य आदर्शः फाल्कन् २०० ईएक्स इति अवगम्यते, यत् पूर्वं डोमिनिकनगणराज्यं प्रति परिपालनाय उड्डीयत आसीत् ।

एषा वार्ता अद्यापि सम्बन्धितपक्षैः पुष्टिः न कृता।

चित्रस्य स्रोतः : cctv international news video screenshot

पूर्वप्रतिवेदनम् : अमेरिकीदेशः मदुरो इत्यस्य विमानं जप्तवान्

स्थानीयसमये २ सितम्बर् दिनाङ्के अमेरिकादेशेन डोमिनिकनगणराज्ये वेनेजुएलादेशस्य राष्ट्रपतिना मदुरो इत्यनेन बहुधा प्रयुक्तं विमानं जप्तम्, तस्य प्राप्तेः पद्धतिः अमेरिकीप्रतिबन्धानां उल्लङ्घनं करोति, अन्ये आपराधिकविषयाणि च सन्ति इति दावान् अकरोत् अमेरिकी-अधिकारिणः द्वयोः मते तस्मिन् दिने अमेरिका-देशः विमानं फ्लोरिडा-नगरस्य फोर्ट्-लॉडरडेल्-हॉलीवुड्-विमानस्थानकं प्रति उड्डीयत ।

समाचारानुसारं अमेरिकीन्यायविभागेन तस्मिन् दिने उक्तं यत् डोमिनिकनगणराज्ये dassault falcon-900ex विमानं जप्तं कृत्वा फ्लोरिडा-देशस्य संघीय-अधिकारिणां निग्रहे स्थानान्तरितम् विमाननिरीक्षणजालस्थलानां आँकडानुसारं विमानं द्वितीयस्थानीयसमये मध्याह्नसमये फोर्ट् लॉडरडेल् कार्यकारीविमानस्थानके अवतरत् ।

चित्रस्य स्रोतः : zhongxin video screenshot

विगतमासान् यावत् विमानं डोमिनिकनगणराज्ये अस्ति इति कथ्यते । अस्मिन् जब्दे बहुविधाः अमेरिकीसङ्घीयसंस्थाः सम्मिलिताः आसन्, यत्र उद्योगसुरक्षाब्यूरो, होमलैण्ड् सिक्योरिटी इन्वेस्टिगेशन्स्, न्यायविभागः च सन्ति अमेरिकी-अधिकारी अवदत् यत् डोमिनिका-देशः वेनेजुएला-देशः अस्य जब्धस्य विषये सूचितवान् ।

एसोसिएटेड् प्रेस-पत्रिकायाः ​​समाचारः अस्ति यत् अमेरिकादेशेन वेनेजुएलादेशे पञ्जीकृतानि, राज्यस्वामित्वस्य तैलविशालकायस्य पीडीवीएसए-संस्थायाः च ५५ विमानानि स्वीकृतानि सन्ति । तदतिरिक्तं न्यूयॉर्कनगरे संघीयआरोपाणां सम्मुखीभूतस्य मदुरो इत्यस्य गृहीतस्य कृते अमेरिकादेशेन १५ मिलियन डॉलरस्य पुरस्कारः प्रदत्तः अस्ति ।

चित्रस्य स्रोतः : zhongxin video screenshot

वेनेजुएला निन्दति: समुद्रीडाकूनां तुलनीयम्

स्थानीयसमये सेप्टेम्बर्-मासस्य द्वितीये दिने वेनेजुएला-सर्वकारेण वेनेजुएला-राष्ट्रपति-मदुरो-विशेष-विमानस्य पूर्वं अमेरिकी-सर्वकारेण अवैध-निरोधस्य निन्दां कृत्वा एकं विज्ञप्तिपत्रं प्रकाशितम्

अमेरिकीदेशस्य कार्याणि अपराधपूर्णानि इति, विश्वे अवैधैकपक्षीयप्रतिबन्धानां कार्यान्वयनस्य उदाहरणं च इति विज्ञप्तौ उक्तम्। कोऽपि देशः सर्वकारः वा अन्तर्राष्ट्रीयन्यायस्य अवहेलनां कृत्वा अवैधकार्याणि कर्तुं न शक्नोति। वेनेजुएला-सर्वकारः स्वस्य कानूनीदायित्वस्य अनुसरणं कर्तुं सर्वाधिकारं सुरक्षितं कुर्वन् अस्ति ।

वेनेजुएला-सर्वकारेण एकस्मिन् वक्तव्ये प्रतिक्रिया दत्ता यत् अमेरिकी-सर्वकारस्य एतत् कदमः "पायरेसी-तुल्यम् आपराधिकं कार्यम्" इति ।

स्रोतः : चीनसमाचारसेवा सीसीटीवी अन्तर्राष्ट्रीयसमाचारात्, सीसीटीवीसमाचारग्राहकात्, चीनसमाचारसेवातः पूर्वप्रतिवेदनात् च संकलितः