समाचारं

देवानाम् उद्धारः कठिनः अस्ति! युक्रेनदेशस्य विदेशमन्त्रालयेन एकं महत् जालं प्रकाशितम्;

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये सितम्बर् ४ दिनाङ्के युक्रेनदेशस्य वर्खोव्ना राडा इत्यनेन बहुभिः युक्रेनदेशस्य अधिकारिभिः प्रदत्तानां राजीनामानां अनुमोदनार्थं मतदानं कृतम्। एतेषु युक्रेनदेशस्य उपप्रधानमन्त्री तेफानिशिना, सामरिक-उद्योगमन्त्री, न्यायमन्त्री, पर्यावरणमन्त्री च राजीनामाः सन्ति ।

अत्यन्तं दृष्टिगोचरं वस्तु अस्ति यत् युक्रेनदेशस्य विदेशमन्त्री कुलेबा अपि स्वस्य त्यागपत्रं वर्खोव्ना राडा इत्यस्मै प्रदत्तवान्, यत् बहिः अपेक्षां अतिक्रान्तवान्। एजेन्सी फ्रान्स्-प्रेस् इत्यनेन एषा आश्चर्यजनकवार्ता प्रकटिता, पोलिश-देशस्य उपप्रधानमन्त्री रक्षामन्त्री च कामिशः अपि सः अत्यन्तं आश्चर्यचकितः इति व्यक्तवान् । युक्रेनदेशस्य विदेशमन्त्री अकस्मात् राजीनामा किमर्थं दत्तवान् इति विषये सम्प्रति अत्यल्पाः सूचनाः प्रकाशिताः सन्ति केवलं अफवाः सन्ति यत् यूक्रेनदेशस्य कूटनीतिककार्यं प्रति ज़ेलेन्स्की अतीव असन्तुष्टः अस्ति।

किन्तु युक्रेनस्य कूटनीतिककार्यस्य अद्यतनघटनाद्वयं आपदारूपेण वर्णयितुं शक्यते ।

प्रथमं स्थानीयसमये अगस्तमासस्य २८ दिनाङ्के युक्रेनदेशस्य विदेशमन्त्री कुलेबा पोलैण्डदेशस्य ओल्स्टिन्-नगरस्य एकस्य विद्यालयस्य दर्शनं कृत्वा पोलैण्ड्देशस्य विदेशमन्त्री सिकोर्स्की इत्यनेन सह युवाभिः सह मिलितवान् एकः प्रेक्षकः वोलिन-नरसंहारस्य अवशेषाणां उत्खननस्य विषयं आनयत् अर्थात् १९४३ तमे वर्षे १९४५ तमे वर्षे च युक्रेन-देशस्य राष्ट्रवादीनां उग्रवादिनः वायव्य-युक्रेन-देशस्य वोलिन्-क्षेत्रे पोलिश-जनानाम् नरसंहारं कृतवन्तः, यस्य परिणामेण प्रायः एकलक्षजनाः मृताः

तस्य प्रतिक्रियारूपेण कुलेबा "विस्टुला नदी" इति अभियानेन प्रतिवचनं दत्तवान् । पोलैण्ड्-देशेन १९४७ तमे वर्षे विस्टुला-कार्यक्रमः कृतः, यस्मिन् युक्रेन-देशस्य दक्षिणपूर्वभागात् देशस्य उत्तरपश्चिमदिशि बलात् स्थानान्तरणं कृतम्, यस्य उद्देश्यं युक्रेन-देशस्य राष्ट्रवादीनां उग्रवादिनः विरुद्धं युद्धं कृतम् कुलेबा अवदत् यत् "पोलिश-जनाः युक्रेन-देशवासिनां प्रति यत् दुष्कृतं कृतवन्तः, युक्रेन-देशिनः पोलिश-जनानाम् उपरि यत् दुष्टं कार्यं कृतवन्तः" इति न खनितव्यम् इति ।

एतेषां वचनानां कारणेन पोलिशपक्षः अतीव असन्तुष्टः, क्रुद्धः अपि अभवत् इति स्पष्टम् । पश्चात् पोलिशप्रधानमन्त्री टस्क् इत्यनेन उक्तं यत् कुलेबा इत्यस्य भाषणस्य "नित्यं नकारात्मकं मूल्याङ्कनं" अस्ति तथा च यूरोपीयसङ्घस्य योग्यतायाः उपयोगस्य धमकी दत्ता मूलशब्दाः आसन् यत् "यदि युक्रेन पोलैण्ड्देशेन सह ऐतिहासिकविषयाणां समाधानं कर्तुं न शक्नोति तर्हि यूरोपीयसङ्घस्य सदस्यत्वं कठिनं भविष्यति" इति ." राष्ट्रियमानकम्”। भवन्तः जानन्ति, अस्मिन् वर्षे जूनमासस्य २५ दिनाङ्के यूरोपीयसङ्घस्य सदस्यतां प्राप्तुं युक्रेनदेशस्य आवेदनस्य वार्ता अधुना एव आरब्धा अस्ति ।

"ऑपरेशन विस्टुला युक्रेन-क्षेत्रे अभवत्" इति कुलेबा इत्यस्य कथनम् अपि केभ्यः पोलिश-राजनेतृभिः, माध्यमैः च "अन्तर्निहित-प्रादेशिक-दावा" इति आलोचना कृता यद्यपि युक्रेनदेशस्य विदेशमन्त्रालयेन तदनन्तरं तस्य रक्षणार्थं यथाशक्ति प्रयत्नः कृतः तथापि एतेन प्रत्यक्षतया पोलैण्डदेशेन सह सम्बन्धेषु गतिरोधः अभवत्

भवन्तः जानन्ति, युक्रेनदेशः सम्प्रति नाटो-समर्थनं याचते यत् युक्रेन-देशस्य उपरि रूस-विरुद्धं "नो-फ्लाई-जोन्" स्थापयितुं पोलैण्ड्-रोमानिया-देशयोः वायु-रक्षा-व्यवस्थाः परिनियोजितुं शक्नुवन्ति |. कुलेबा इत्यनेन एतत् गडबडं कृत्वा पोलिश-देशस्य रक्षामन्त्रालयेन यूरोपीयसङ्घस्य रक्षामन्त्रिणां सत्रे युक्रेन-देशस्य प्रस्तावः निर्णायकरूपेण अङ्गीकृतः । पोलैण्ड्-देशस्य उपरक्षामन्त्री ज़ालेव्स्की इत्यनेन उक्तं यत् पोलैण्ड्-देशः रूसी-क्षेपणानि वा ड्रोन्-वाहनानि वा न निपातयिष्यति, न च युक्रेन-क्षेत्रे सैनिकानाम् प्रशिक्षणं करिष्यति।

यथा वयं सर्वे जानीमः, रूस-युक्रेनयोः द्वन्द्वात् आरभ्य पोलैण्ड्-देशः सर्वदा एव युक्रेन-देशस्य साहाय्यार्थं सर्वाधिकं परिश्रमं करोति, यदा च विषयाः भवन्ति तदा सत्यम् |. इदानीं पोलिशजनाः केवलं इच्छन्ति यत् युक्रेन ऐतिहासिकविषयेषु क्षमायाचनां कुर्वन्तु तथा च किञ्चित् संतुलनं श्रेष्ठतायाः भावः च अन्वेष्टुम् अर्हति फलतः युक्रेनदेशस्य विदेशमन्त्री मृतबकवत् कठोरमुखः अस्ति सः न ताईची कर्तुं शक्नोति न च सुन्दराणि वक्तुं शक्नोति। इदानीं युक्रेनदेशः पोलैण्डदेशात् किमपि अन्वेषयति किं परपक्षः श्रोतुम् इच्छति इति किमपि वक्तुं कठिनम्?

तदनुपातेन विगतदिनद्वये युक्रेनदेशस्य विदेशमन्त्रालयस्य अन्यत् कार्यं अविश्वसनीयं केवलं घातकं च अस्ति।

चीनदेशस्य जापानी-आक्रामकता-विरुद्ध-प्रतिरोध-युद्धस्य, विश्वस्य फासिस्ट-विरोधि-युद्धस्य च विजयस्य ७९ वर्षाणि सेप्टेम्बर्-दिनाङ्कः अस्ति जापानदेशे युक्रेनदेशस्य दूतावासेन तस्मिन् दिने सामाजिकमञ्चेषु प्रकाशितं यत् जापानदेशे युक्रेनदेशस्य राजदूतः कोसेन्स्की यासुकुनीतीर्थस्य दर्शनं कृतवान् इति। जापानदेशे उज्बेकदेशस्य दूतावासः "देशस्य कृते स्वप्राणान् बलिदानं कृतवन्तः शहीदान् श्रद्धांजलिम् अयच्छति" इति मिथ्यारूपेण दावान् अकरोत् ।

फासिस्टविरोधिदिने सः फासिस्ट्-जनानाम् श्रद्धांजलिम् अयच्छत्, विजयदिने च जापानदेशे देशस्य राजदूतत्वेन सः स्वस्य “व्यक्तिगतपरिचयस्य” वेस्ट् अपि न धारयति स्म, अपितु गम्भीरतापूर्वकं क speech - युक्रेनस्य कार्याणि “निष्कपटतायाः पूर्णम्” इति वर्णयितुं शक्यते "देवस्य उद्धारः कठिनः अस्ति।"

यद्यपि युक्रेनदेशः शीघ्रमेव तत् पदं विलोपितवान् तथापि तया उत्पन्नः कोलाहलः पुनः नियन्त्रितुं न शक्तवान् । विशेषतः दक्षिणकोरियादेशः सामाजिकमाध्यमेषु "युद्धअपराधिनां शोकं कर्तुं कथं साहसं करोति" इति ताडयन् भयंकरं प्रतिक्रियां दत्तवान्, "युक्रेनदेशस्य सहायतां त्यजतु" इति च... अन्ततः दक्षिणकोरियादेशः वास्तवमेव युक्रेनदेशाय सहायतां प्रदत्तवान्।

अस्माकं देशस्य विदेशमन्त्रालयेन बहुवारं बोधितं यत् यासुकुनी-तीर्थं जापानी-सैन्यवादस्य विदेशीय-आक्रामकता-युद्धस्य आरम्भार्थं आध्यात्मिकं साधनं प्रतीकं च अस्ति, द्वितीयविश्वयुद्धस्य क-वर्गस्य युद्ध-अपराधिनः च अत्र निहिताः सन्ति |. अतः कोसेन्स्की इत्यस्य "भूतपूजा" द्वितीयविश्वयुद्धस्य शिकाराः, सामाजिकनिष्पक्षतां न्यायं च गम्भीररूपेण पदाति, अन्तर्राष्ट्रीयरूपेण मान्यताप्राप्तानाम् ऐतिहासिकतथ्यानां, अन्तर्राष्ट्रीयसम्बन्धानां मूलभूतमान्यतानां च गम्भीररूपेण उल्लङ्घनं कृत्वा, प्रबलं आक्रोशं च उत्पन्नवती तथा अन्तर्राष्ट्रीयसमुदायस्य निन्दा।

युक्रेनदेशस्य कूटनीतिककार्य्ये एषा मूलभूतसामान्यबुद्धिः अपि नास्ति इति वक्तुं न शक्यते! किन्तु रूसदेशेन "विशेषसैन्यकार्यक्रमस्य" आरम्भस्य एकं कारणं "नाजीविरोधी" आसीत् द्वंद।

अतः यदा देशः अद्यापि अशान्तिः अस्ति तदा युक्रेन-सर्वकारेण सहसा बृहत्-प्रमाणेन कार्मिक-स्थानांतरणं कृतम् अस्ति तथापि यूक्रेन-देशस्य विदेशमन्त्रालयेन ये कष्टानि पोकितानि तस्मात् न्याय्यम् नकारात्मकपरिणामानां निवारणं सम्भवति पूर्वं गम्भीरतापूर्वकं निबध्नन्तु।