समाचारं

ऑडी : चीनस्य कृते ब्राण्ड् इतिहासे बृहत्तमं उत्पादविन्यासं निर्मास्यति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ सितम्बर् दिनाङ्के ऑडी इत्यनेन घोषितं यत् चीनीयविपण्यस्य कृते ब्राण्ड्-इतिहासस्य बृहत्तमं उत्पादविन्यासं निर्मास्यति, चीनदेशस्य प्रति सामरिकप्रतिबद्धतां च निरन्तरं पूरयिष्यति इति2025 तमस्य वर्षस्य मध्यभागात् आरभ्य, ppe विलासिता शुद्धविद्युत् मञ्चे आधारितं स्थानीयतया उत्पादितं audi q6l ई-tron मॉडलश्रृङ्खला अस्य उत्पादयोजनायाः कृते clarion आह्वानं ध्वनियिष्यति। आगामिवर्षद्वये ऑडी द्वयोः स्थानीयसाझेदारयोः सह कार्यं करिष्यति यत् नूतनानि उच्चस्तरीयशुद्धविद्युत्माडलं, अग्रिमपीढीयाः ईंधनमाडलं च प्रक्षेपयिष्यति ।

विशेषतः २०२५ तमस्य वर्षस्य मध्यभागात् आरभ्यऑडी चीन faw इत्यनेन सह मिलित्वा चीनीयबाजारस्य कृते विशेषरूपेण निर्मितस्य पीपीई-मञ्चस्य आधारेण शुद्धविद्युत्-माडल-प्रक्षेपणं करिष्यति प्रथमः मॉडलः ऑडी-क्यू 6एल ई-ट्रॉन् भविष्यति ।

तदतिरिक्तं पीपीसी (प्रीमियम प्लेटफॉर्म कम्बशन) विलासिता ईंधनवाहनमञ्चे आधारितस्य स्थानीयमाडलस्य नूतनपीढीयाः अपि अनावरणं भविष्यति, यत्र नूतनः ऑडी ए५ परिवारः अपि अस्ति ऑडी ए५ परिवारस्य उत्पादनं चीन faw तथा saic motor इत्येतयोः संयुक्तरूपेण भविष्यति, यत्र भिन्नाः शरीरशैल्याः प्रदास्यन्ति ।

ऑडी चाइना इत्यस्य अध्यक्षः डॉ. जोहानेस् रोशेक् इत्यनेन उक्तं यत्, “चीनदेशे ऑडी इत्यस्य सामरिकवृद्धियोजनायाः भागरूपेण वयं स्वस्य उत्पादपरिचयस्य व्यापकरूपेण उन्नयनं करिष्यामः तथा च सशक्तस्थानीयसाझेदारैः सह कार्यं करिष्यामः यत् समानस्य ऑडी ब्राण्ड् इत्यस्य विकासे सहायतां कुर्मः तथा च चीनीय उपयोक्तृभ्यः bringing अधिकं प्रदास्यामः उच्चगुणवत्तायुक्ताः उत्पादाः "आगामी उत्पादेषु नवीनाः उच्चस्तरीयाः शुद्धविद्युत्माडलाः, अग्रिमपीढीयाः उच्चस्तरीयाः ईंधनमाडलाः च सन्ति।"

ऑडी चाइना इत्यस्य विक्रयविपणनस्य कार्यकारी उपाध्यक्षा केटी त्साङ्ग इत्यस्याः कथनमस्ति यत् "ऑडी इत्यस्य लक्ष्यं सर्वदा अस्माकं उपयोक्तृभ्यः उत्तमं उत्पादं ग्राहकानाम् अनुभवं च आनयितुं आसीत्। नूतनः ऑडी उत्पादपङ्क्तिः चतुरः, अधिकं सम्बद्धः, अधिकः प्रगतिशीलः च भविष्यति।

ज्ञातव्यं यत् ऑडी ऑटोमोबाइल एजी २०२४ तः आरभ्य स्वस्य वैश्विकरूपेण विमोचितानाम् वाहनानां नामकरणपद्धतिं समायोजयिष्यति । मॉडल्-नाम्नि विद्यमानः सङ्ख्या विद्युत्-गैस-सञ्चालित-माडलयोः मध्ये भेद-विशेषतारूपेण कार्यं करिष्यति । इतः परं समसङ्ख्याः विद्युत्माडलस्य प्रतिनिधित्वं करिष्यन्ति, यथा audi q6 e-tron इति विषमसङ्ख्याः ईंधनमाडलस्य प्रतिनिधित्वं करिष्यन्ति, यथा audi a5;audi q6 e-tron इति प्रथमं मॉडलं यत् एतत् नूतनं वाहननामकरणपरम्पराम् अङ्गीकृतवान् ।

विशेषतया एतत् दर्शयितुं महत्त्वपूर्णं यत् वैश्विकवाहननामकरणनियमानां कार्यान्वयनकालेचीनस्य उच्चस्तरीयकारविपण्ये सफलतमानां मॉडल्-मध्ये अन्यतमः ऑडी ए६एल-इत्येतत् वर्तमानं नाम धारयिष्यति. एषः निर्णयः अस्य मॉडलस्य सफलतायाः स्वीकारं ऑडी-संस्थायाः उच्चस्तरीय-चीनी-ग्राहकानाम् उपरि तस्य बलं च पूर्णतया प्रतिबिम्बयति ।

(चित्र/पाठ wei wei)