समाचारं

xiaopeng mona m03 इत्यस्य पञ्जीकृतः अधिकतमः वेगः केवलं 155km/h अस्ति ब्लोगरस्य वास्तविकः वेगः अत्र अस्ति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन ५ सितम्बर् दिनाङ्के ज्ञापितं यत् xpeng mona m03 इति नूतनपीढीयाः व्यय-प्रभाविणः कारस्य प्रक्षेपणात् आरभ्य उन्मत्तवत् विक्रीयते, केवलं ४८ घण्टेषु ३०,००० तः अधिकाः यूनिट् आदेशिताः सन्ति

केचन जनाः ज्ञातवन्तः यत् xpeng mona m03 इत्यस्य उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन घोषिता अधिकतमवेगः केवलं १५५कि.मी./घण्टा अस्ति, यत् किञ्चित् रूढिवादी अस्ति

अस्मिन् विषये कारब्लॉगरः "डायनामिक्स-योर् ब्रदर" इति ।एम०३ इत्यस्य अधिकतमवेगस्य परीक्षणं व्यावसायिकप्रमाणक्षेत्रे कृतम्, परिणामेषु ज्ञातं यत् अधिकतमवेगः १७७कि.मी./घण्टापर्यन्तं गन्तुं शक्नोति ।

xiaopeng mona श्रृङ्खलायाः उत्पादप्रबन्धकः yang guang इत्यनेन स्मरणं कृतम् यत् -कृपया सुरक्षिताः भवन्तु अनुकरणं मा कुर्वन्तु, एतत् व्यावसायिकं स्थलम् अस्ति। वस्तुतः १७७ वा १५५ वा पर्याप्तम् ।[वैसे, मम चतुष्चक्रचालितं g6 एकवारं अपि कदापि 140 न मारितवान्...]

एक्सपेङ्ग मोटर्स् इत्यस्य अध्यक्षः हे क्षियाओपेङ्गः अपि अग्रे प्रेषितवान् यत् "सर्वैः सुरक्षिततया चालनं कर्तव्यं न तु गतिः। एतानि बन्दव्यावसायिकस्थले परीक्षणानि सन्ति।"m03 इत्यस्य शक्तिः त्वरणस्य, शीर्षवेगस्य च दृष्ट्या स्ववर्गे उत्कृष्टा अस्ति ।, xpeng’s engineering culture अस्मान् उत्पादेषु अधिकं ध्यानं दातुं प्रेरयति एव, परन्तु अस्माकं उपयोक्तृणां कृते कष्टं परिहरितुं अस्माभिः अपि वक्तव्यम् । " " .