समाचारं

byd: ५,३०० तः अधिकेषु ए-शेयरसूचीकृतकम्पनीषु अस्माकं अनुसंधानविकासव्ययः वर्षस्य प्रथमार्धे प्रथमस्थाने आसीत्

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house इत्यनेन ५ सितम्बर् दिनाङ्के ज्ञापितं यत् byd इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धस्य वित्तीयप्रतिवेदनं २८ अगस्त दिनाङ्के प्रकाशितम्, यत्र दर्शितं यत् वर्षस्य प्रथमार्धे कम्पनीयाः कुलराजस्वं ३०१.१२७ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे १५.७६% वृद्धिः अभवत् । . शुद्धलाभः १३.६३१ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे २४.४४% महत्त्वपूर्णवृद्धिः अभवत् ।

अनुसंधानविकासनिवेशस्य दृष्ट्या byd इत्यनेन वर्षस्य प्रथमार्धे २०.२ अरब युआन् निवेशः कृतः, यत् गतवर्षस्य समानकालस्य तुलने ४२% वृद्धिः अभवत्, एषः आकङ्कः समानकालस्य शुद्धलाभात् प्रायः ६.६ अरब युआन् अधिकः आसीत् अधुना यावत् byd इत्यस्य संचयी अनुसंधानविकासनिवेशः प्रायः १५० अरब युआन् यावत् अभवत् ।

आईटी हाउस् इत्यनेन अवलोकितं यत् byd समूहस्य ब्राण्ड् तथा जनसम्पर्कविभागस्य महाप्रबन्धकः li yunfei इत्यनेन कालमेव weibo इत्यत्र उक्तं यत् 5,300 तः अधिकानां a-share सूचीकृतानां कम्पनीनां मध्ये byd 2024 तमस्य वर्षस्य प्रथमार्धे अनुसन्धानविकासव्ययस्य प्रथमस्थानं प्राप्तवान्। तदतिरिक्तं सः एतदपि बोधितवान् यत् byd इत्यस्य अनुसंधानविकासकर्मचारिणां संख्या एकलक्षं अतिक्रान्तवती, वैश्विककारकम्पनीषु प्रथमस्थानं प्राप्तवान् ।

वित्तीयप्रतिवेदने अपि ज्ञायते यत् byd इत्यनेन विश्वे ४८,००० तः अधिकानि पेटन्ट्-पत्राणि आवेदनानि कृतानि, येषु ३०,००० तः अधिकाः अधिकृताः पेटन्ट्-पत्राणि अपि सन्ति ।