समाचारं

समाचारः कथयति यत् निन्टेन्डो स्विच् २ इत्यस्य पश्चात्तापसङ्गतिः अस्ति, पुरातनक्रीडाः पुनः क्रेतुं आवश्यकता नास्ति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house इत्यनेन ५ सितम्बर् दिनाङ्के ज्ञापितं यत् उद्योगस्य स्रोतः nate the hate इत्यस्य अनुसारं निन्टेन्डो इत्यस्य आगामि-पीढीयाः गेम-कन्सोल् स्विच् २ इत्यस्य पश्चात्ताप-सङ्गतिः भविष्यति, यस्य अर्थः अस्ति यत् खिलाडयः मूलतः पुरातन-गेम्-कन्सोल्-कृते विकसिते नूतने गेम-कन्सोल्-इत्यत्र चालयितुं शक्नुवन्ति

नेट् द हेट् इत्यनेन रेडिट् इत्यत्र उक्तं यत् "स्विच् २ इत्यनेन पश्चात्तापसङ्गतिः समर्थिता अस्ति।"

it house इत्यनेन अवलोकितं यत् switch परिधीयनिर्माता mopai इत्यनेन पूर्वं उक्तं यत् nintendo इत्यस्य अग्रिम-पीढीयाः गेम-कन्सोल् भौतिक-डिजिटल-क्रीडाभिः सह पश्चात्तापं सङ्गतं भविष्यति

निन्टेन्डो इत्यस्य योजना अस्ति यत् अस्मिन् वित्तवर्षे स्वस्य अग्रिमपीढीयाः कन्सोल् विमोचनं कर्तुं शक्नोति, यत् २०२५ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्के समाप्तं भवति । गतमासे वार्ता अभवत् यत् विकासकाः कथिताः यत् निन्टेन्डो इत्यस्य अग्रिम-जन्मस्य कन्सोल् २०२५ तमस्य वर्षस्य एप्रिल-मासात् पूर्वं विमोचनस्य अपेक्षां न कुर्वन्तु । परन्तु बुधवासरे एमएसटी फाइनेन्शियलस्य वरिष्ठः शोधविश्लेषकः डेविड् गिब्सनः अवदत् यत् निन्टेन्डो-सङ्घटनस्य होसिडेन् इत्यस्य वित्तीयमार्गदर्शनं निन्टेन्डो-संस्थायाः शीघ्रमेव प्रणालीं विमोचयितुं योजनां सूचयितुं शक्नोति।

मोपाई इत्यनेन अपि पूर्वं उक्तं यत् switch 2 हस्तगतकन्सोल् 1080p रिजोल्यूशनं समर्थयिष्यति, तस्य नूतनः आधारः च 4k रिजोल्यूशनं समर्थयिष्यति । नूतन-कन्सोल्-मध्ये joy-con-नियन्त्रकाः वर्तमान-स्विच्-इत्यस्मिन् नियन्त्रकाणां अपेक्षया बृहत्तराः भविष्यन्ति, तथा च विद्यमानस्य स्लाइडिंग्-ट्रैक-प्रौद्योगिक्याः स्थाने चुम्बकीय-प्रौद्योगिक्याः उपयोगं करिष्यन्ति