समाचारं

केन्द्रीयबैङ्केन एकं वक्तव्यं प्रकाशितम् यत् अद्यापि आरआरआर-कटाहस्य स्थानं वर्तते, निक्षेप-ऋणव्याजदरयोः न्यूनतायाः च बाधाः सन्ति ।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ सितम्बर् दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन ५ दिनाङ्के "उच्चगुणवत्ताविकासस्य प्रवर्धनम्" इति विषये पत्रकारसम्मेलनानां श्रृङ्खला आयोजिता। चीनस्य जनबैङ्कस्य उपराज्यपालः लु लेई, विदेशविनिमयराज्यप्रशासनस्य उपनिदेशकः ली होङ्ग्यान् च स्थितिपरिचयं दत्तुं, संवाददातृणां प्रश्नानाम् उत्तरं दातुं च सभायां भागं गृहीतवन्तौ।

केन्द्रीयबैङ्कः - अद्यापि वैधानिकनिक्षेपभण्डारानुपातस्य न्यूनीकरणस्य किञ्चित् स्थानं वर्तते

चीनस्य जनबैङ्कस्य मौद्रिकनीतिविभागस्य निदेशकः ज़ौ लान् इत्यनेन उक्तं यत् वित्तीयसंस्थानां वर्तमानस्य औसतवैधानिकनिक्षेपभण्डारस्य अनुपातः प्रायः ७% अस्ति, अद्यापि किञ्चित् क्षयस्य स्थानं वर्तते। चीनस्य जनबैङ्कः अर्थव्यवस्थायाः पुनरुत्थानस्य, लक्ष्यस्य प्राप्तेः, स्थूल-आर्थिक-सञ्चालनस्य समक्षं विशिष्टसमस्यानां च आधारेण मौद्रिक-नीति-नियन्त्रणस्य तीव्रताम्, गतिं च यथोचितरूपेण गृह्णीयात् |.

केन्द्रीयबैङ्कः कोषबन्धकानां क्रयणविक्रयस्य विषये वदति: आधारमुद्राप्रवेशस्य तरलताप्रबन्धनस्य च कृते तस्य स्थितिः

ज़ौ लान् इत्यनेन उक्तं यत् केन्द्रीयबैङ्कस्य कोषबन्धनस्य क्रयविक्रयः मुख्यतया आधारमुद्रा-इञ्जेक्शन्-तरलता-प्रबन्धनयोः उद्देश्यं भवति, तथा च अन्यैः साधनैः सह लचीलेन मेलनं कर्तुं शक्यते, येन लघु-मध्यम-योः वैज्ञानिकतायां सटीकतायां च सुधारः भवति दीर्घकालीन तरलता प्रबन्धन।

केन्द्रीयबैङ्कः - व्यापकसामाजिकवित्तपोषणव्ययस्य निरन्तरं न्यूनतां प्रवर्धयतु तत्सह, निक्षेपस्य ऋणस्य च व्याजदरेषु अग्रे न्यूनता अद्यापि कतिपयानां बाधानां सामना करणीयः।

ज़ौ लान् इत्यनेन उक्तं यत् व्याजदराणां दृष्ट्या केन्द्रीयबैङ्कः व्यापकसामाजिकवित्तपोषणव्ययस्य निरन्तरं न्यूनतां प्रवर्धयति तत्सह, एतत् अपि ज्ञातव्यं यत् बैंकनिक्षेपाणां सम्पत्तिप्रबन्धनपदार्थेषु विमुखीकरणादिकारकाणां कारणात् तथा च बैंकस्य शुद्धव्याजमार्जिनस्य संकुचनं, निक्षेपस्य, ऋणव्याजदराणां च अग्रे न्यूनता अद्यापि कतिपयानां बाधानां सामना भवति ।

केन्द्रीयबैङ्कः समग्रमौद्रिकनीतौ प्रतिचक्रीयसमायोजनं वर्धयतु

ज़ौ लान् इत्यनेन उक्तं यत् चीनस्य मौद्रिकनीतिः चीनदेशे एव केन्द्रीभूता भविष्यति, घरेलु आर्थिकविकासस्य समर्थनं प्राथमिकताम् अदास्यति, कुलमात्रायाः दृष्ट्या प्रतिचक्रीयसमायोजनं वर्धयिष्यति, तथा च कुलधनराशिषु उचितवृद्धिं निर्वाहयितुम् अनेकविधमौद्रिकनीतिसाधनानाम् लचीलेन उपयोगं करिष्यति तथा श्रेयः।

केन्द्रीयबैङ्कः मौद्रिकनीतिरूपरेखायाः सुधारस्य विषये वदति : क्रमेण परिमाणात्मकलक्ष्येषु ध्यानं दुर्बलं कुर्वन्तु, धनप्रदायस्य सांख्यिकीयकैलिबरस्य अध्ययनं कुर्वन्तु, सुधारं कुर्वन्तु च

ज़ौ लान् इत्यनेन उक्तं यत् केन्द्रीयबैङ्कः मौद्रिकनीतिनियन्त्रणस्य मध्यवर्तीचरानाम् अनुकूलनं कर्तुं विचारयति। अन्तिमेषु वर्षेषु मम देशस्य आर्थिकसंरचनायाः परिवर्तनं त्वरितम् अभवत्, वित्तीयविपण्यस्य विकासः दिने दिने अभवत्, वित्तपोषणसंरचनायाः परिवर्तनं च निरन्तरं भवति एतेषां कृते धनप्रदायस्य मापनीयता, नियन्त्रणीयता, प्रासंगिकता च न्यूनीभूता अस्ति अर्थव्यवस्था इति । वयं क्रमेण परिमाणलक्ष्येषु ध्यानं न्यूनीकरिष्यामः, तान् अवलोकनात्मक, सन्दर्भ, प्रत्याशितसूचकरूपेण अधिकं उपयोगं करिष्यामः, तथा च व्याजदरादिमूल्याधारितनियन्त्रणसाधनानाम् भूमिकायां अधिकं ध्यानं दास्यामः। तस्मिन् एव काले परिस्थितौ परिवर्तनस्य आलोके वयं मुद्रासांख्यिकीयं वास्तविकस्थित्या सह अधिकं सङ्गतं कर्तुं धनप्रदायस्य सांख्यिकीयकैलिबरस्य अध्ययनं सुधारं च करिष्यामः।

जुलैमासस्य अन्ते विदेशीयनिवेशकानां कृते चीनीयबाण्ड्-मध्ये ४.५ खरब-युआन्-रूप्यकाणि आसन्, यत् अभिलेखात्मकं उच्चतमम्

चीनस्य जनबैङ्कस्य उपराज्यपालः लु लेइ इत्यनेन उक्तं यत् चीनस्य जनबैङ्कः उच्चस्तरीयवित्तीयमुक्ततां प्रवर्धयति एव, अन्तर्राष्ट्रीयवित्तीयशासनस्य सहकार्यस्य च सक्रियरूपेण भागं गृह्णाति। जुलैमासस्य अन्ते विदेशीयनिवेशकानां कृते चीनीयबाण्ड्-मध्ये ४.५ खरब-युआन्-रूप्यकाणि आसन्, यत् अभिलेखात्मकं उच्चतमम् अस्ति । वैश्विकव्यापारवित्तपोषणस्य ६% भागः आरएमबी-सङ्घस्य अस्ति, द्वितीयस्थाने अस्ति । चीनस्य जनबैङ्कः अन्तर्राष्ट्रीयवित्तीयसङ्गठनैः सह प्रमुखा अर्थव्यवस्थानां मौद्रिकाधिकारिभिः सह संचारं सहकार्यं च सुदृढं करोति, अन्तर्राष्ट्रीयवित्तीयशासने सक्रियरूपेण भागं गृह्णाति, अन्तर्राष्ट्रीयसहकार्यस्य विस्तारं कुर्वन् स्वस्य मुक्तताक्षमतासु सुधारं च कुर्वन् अस्ति

केन्द्रीयबैङ्कः - उच्चजोखिमयुक्तानां लघुमध्यमबङ्कानां संख्या चरमस्थानात् प्रायः आर्धेन न्यूनीभूता अस्ति

चीनस्य जनबैङ्कस्य उपराज्यपालः लु लेई इत्यनेन पत्रकारसम्मेलने उक्तं यत् चीनस्य जनबैङ्कः प्रणालीगतवित्तीयजोखिमनिवारणस्य तलरेखां निर्वाहयितुम् स्वस्य जोखिमनिवारणविस्तारतन्त्रेषु निरन्तरं सुधारं कुर्वन् अस्ति। सम्प्रति उच्चजोखिमयुक्तानां लघुमध्यमप्रमाणस्य तटस्य संख्या शिखरस्य तुलने प्रायः आर्धेन न्यूनीभूता अस्ति ।

केन्द्रीयबैङ्कः - समर्थकमौद्रिकनीतीनां पालनं निरन्तरं कुर्वन्तु तथा च ये नीतिपरिपाटाः प्रवर्तन्ते तेषां कार्यान्वयनस्य त्वरिततां कुर्वन्तु

मौद्रिकनीतेः अग्रिमपदस्य विषये वदन् चीनस्य जनबैङ्कस्य उपराज्यपालः लु लेइ इत्यनेन उक्तं यत् चीनस्य जनबैङ्कः समर्थकमौद्रिकनीतीनां पालनं निरन्तरं करिष्यति, नीतिपरिपाटानां कार्यान्वयनस्य त्वरिततां करिष्यति ये प्रवर्तन्ते, तथा अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासस्य अधिकप्रभाविते समर्थनं कुर्वन्ति।

लु लेई इत्यनेन कुलमात्रायाः, व्याजदरस्य, संरचनायाः च त्रयः स्तराः विस्तरेण उक्ताः : कुलमात्रायाः दृष्ट्या उचितं पर्याप्तं च तरलतां निर्वाहयितुम्, ऋणवृद्धेः स्थिरतां स्थायित्वं च वर्धयितुं बङ्कानां मार्गदर्शनाय, विविधमुद्रानीतिसाधनानाम् व्यापकरूपेण उपयोगः भविष्यति , तथा सामाजिकस्थिरतां निर्वाहयितुम् आर्थिकवृद्धेः मूल्यस्तरस्य च अपेक्षितलक्ष्यैः सह मेलनं कर्तव्यं, नीतिव्याजदरेषु ऋणबाजारकोटेशनदरेषु च हाले घटमानं निगमवित्तपोषणं प्रवर्धयितुं कार्ये आनयितव्यम् तथा निवासिनः ऋणव्ययस्य निरन्तरं न्यूनीकरणं कर्तुं संरचनायाः दृष्ट्या वयं विद्यमानानाम् उपकरणानां कार्यान्वयनं वर्धयिष्यामः तथा च नवस्थापितानां साधनानां कार्यान्वयनम् प्रवर्धयिष्यामः, मुख्यतया कोषस्य उपयोगस्य दक्षतां प्रवर्धयिष्यामः तथा च प्रमुखरणनीतिकानाम् उच्चगुणवत्तायुक्तानां वित्तीयसेवानां वृद्धिं करिष्यामः प्रमुखक्षेत्राणि दुर्बललिङ्कानि च।

विदेशीयविनिमयस्य राज्यप्रशासनम् : विदेशीयविनिमयक्षेत्रे संस्थागत उद्घाटनस्य उपयोगः नूतनस्य उच्चस्तरीयस्य मुक्त-आर्थिकव्यवस्थायाः निर्माणे सहायतार्थम्

विदेशविनिमयराज्यप्रशासनस्य उपनिदेशकः ली होङ्ग्यान् अवदत् यत् वयं वास्तविक अर्थव्यवस्थायाः सेवां निरन्तरं करिष्यामः, विदेशीयविनिमयसुविधानीतिषु आपूर्तिं सुदृढं करिष्यामः। वयं विदेशीयविनिमयक्षेत्रे उच्चस्तरीयसंस्थागत उद्घाटनस्य उद्घाटनस्य माध्यमेन सुधारस्य प्रवर्धनं कर्तुं निरन्तरं प्रयत्नशीलाः भविष्यामः। उच्चगुणवत्तायुक्तविकासस्य उच्चस्तरीयसुरक्षितसकारात्मकपरस्परक्रियायाः च पालनम्, विदेशीयविनिमयबाजारस्य स्थिरतां राष्ट्रिया आर्थिकवित्तीयसुरक्षां च निर्वाहयतु। वयं चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य तैनाती आवश्यकताः "तस्य कीलकेन" इति भावनायां कार्यान्विष्यामः, सुधारनियोजनं प्रवर्धनप्रयत्नाश्च वर्धयिष्यामः, सुधारमूल्यांकनं च सुदृढं करिष्यामः, अनुसरणं च करिष्यामः -अप प्रभावशीलता पर।