समाचारं

एशियाई-चलच्चित्रेषु नूतनं भविष्यं निर्मातुं, मकाओ-देशस्य मातृभूमिं प्रति प्रत्यागमनस्य २५ वर्षाणि पूर्णानि इति उत्सवं च मकाओ-नगरे द्वितीयविश्वचलच्चित्र-उद्योग-सम्मेलनस्य आरम्भः अभवत्

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव मकाऊ-नगरे बहुप्रतीक्षितस्य विश्वचलच्चित्र-उद्योग-सम्मेलनस्य आधिकारिकतया आरम्भः अभवत् । सम्मेलनेन घोषितं यत् द्वितीयं विश्वचलच्चित्रउद्योगसम्मेलनं २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य २३ तः २४ पर्यन्तं गैलेक्सी मकाऊ-लॉस्-एन्जल्स-नगरयोः युगपत् भविष्यति, यस्य विषयः "एशियाई-चलच्चित्रेषु साधारण-भविष्यस्य निर्माणम्" इति एतत् सम्मेलनं न केवलं वैश्विकचलच्चित्र-उद्योगस्य अभिजातवर्गं एकत्र आनयिष्यति, अपितु वैश्विक-माध्यमान् लाइव-रिपोर्ट्-सञ्चालनार्थं आमन्त्रयिष्यति, गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-ग्रेटर-बे-क्षेत्रस्य प्रतिबिम्बस्य चीन-देशस्य आकर्षणस्य च अन्यत् अन्तर्राष्ट्रीय-प्रदर्शनं भविष्यति |.

अस्मिन् वर्षे मकाऊ-नगरस्य मातृभूमिं प्रति प्रत्यागमनस्य २५ वर्षाणि पूर्णानि सन्ति । अस्य सम्मेलनस्य महत्त्वपूर्णस्थलेषु अन्यतमत्वेन मकाओ-देशस्य अद्वितीयं भौगोलिकं स्थानं, समृद्धं सांस्कृतिकसंसाधनं च मातृभूमिं प्रति प्रत्यागत्य समृद्धिः विकासश्च सम्मेलने एकां अद्वितीयशैलीं योजयिष्यति

सम्मेलने एशियायाः चलच्चित्रविपण्यस्य वर्तमानस्थितेः, आव्हानानां, अवसरानां च विषये गहनचर्चा भविष्यति, तथैव वैश्वीकरणस्य सन्दर्भे सहकार्यं कथं सुदृढं कर्तव्यं, साधारणविकासं च अन्वेष्टव्यम् इति विषये च गहनचर्चा भविष्यति। सम्मेलने उपस्थिताः अतिथयः अन्तर्राष्ट्रीयप्रसिद्धाः चलच्चित्रनिर्मातारः, निर्देशकाः, अभिनेतारः, चलच्चित्रक्षेत्रस्य सर्वेषु पक्षेषु नेतारः च समाविष्टाः भविष्यन्ति । ते प्रथमश्रेणीस्थले गैलेक्सी मकाऊ-नगरे एशिया-चलच्चित्र-उद्योगस्य भविष्यस्य विकास-दिशायाः विषये चर्चां करिष्यन्ति ।

तस्मिन् एव काले वैश्विकचलच्चित्र-उद्योगस्य महत्त्वपूर्णकेन्द्रत्वेन लॉस एन्जल्स-नगरं सम्मेलने अन्तर्राष्ट्रीयदृष्टिकोणं, अत्याधुनिक-उद्योग-प्रवृत्तिः च आनयिष्यति |. एकत्रितरूपेण द्वयोः स्थानयोः धारणेन सम्मेलनं अधिकं वैश्विकं प्रभावशाली च भविष्यति, एशियायाः चलच्चित्र-उद्योगस्य अन्तर्राष्ट्रीय-विपण्यस्य च आदान-प्रदानं सहकार्यं च अधिकं प्रवर्धयिष्यति |.

अस्मिन् सम्मेलने गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-बृहत्तर-खाड़ी-क्षेत्रस्य प्रतिबिम्बस्य प्रदर्शने अपि विशेषं ध्यानं दत्तम् । चीनस्य आर्थिकविकासस्य महत्त्वपूर्णं इञ्जिनरूपेण गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-मकाओ-बृहत्तर-बे-क्षेत्रम् अपि अन्तिमेषु वर्षेषु चलच्चित्र-उद्योगे उल्लेखनीय-उपार्जनानि कृतवान् सम्मेलने ग्वाङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-मकाओ-ग्रेटर-बे-क्षेत्रे चलच्चित्र-उद्योगस्य सामर्थ्यं, अभिनव-उपार्जनानि, सांस्कृतिक-आकर्षणं च विविधरूपेण विश्वे प्रदर्शयिष्यति, तथा च क्षेत्रे चलच्चित्र-उद्योगस्य अन्तर्राष्ट्रीयकरण-प्रक्रियायाः अग्रे प्रचारं करिष्यति |.

वैश्विकमाध्यमानां लाइव-कवरेज-सहितं विश्वचलच्चित्र-उद्योग-सम्मेलनं मकाऊ-देशस्य मातृभूमिं प्रति प्रत्यागमनस्य २५ वर्षस्य उपलब्धीनां प्रदर्शनार्थं महत्त्वपूर्णं खिडकं भविष्यति |. विश्वस्य प्रमुखाः मीडियासङ्गठनानि सम्मेलनस्य लाइव्-रिपोर्ट् कर्तुं वरिष्ठ-सम्वादकान्, कैमरा-दलान् च प्रेषयिष्यन्ति, एशिया-चलच्चित्र-उद्योगस्य नवीनतम-विकासान्, गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-मकाओ-ग्रेटर-बे-क्षेत्रस्य अद्वितीयं आकर्षणं, समृद्धिं च विश्वं प्रति प्रसारयिष्यन्ति | तथा मकाऊ-नगरस्य मातृभूमिं प्रति प्रत्यागमनस्य विकासः ।

विश्वचलच्चित्रउद्योगसम्मेलनस्य मुख्यालयः मकाऊनगरे अस्ति । विश्वचलच्चित्रसंस्कृतेः क्षेत्रे "दावोस् मञ्चस्य" निर्माणं सम्मेलनस्य लक्ष्यम् अस्ति ।

प्रथमे विश्वचलच्चित्र-उद्योग-सम्मेलने वैश्विक-पटकथा-निर्माण-मञ्चः, द्वितीयः आओलैवु-मञ्चः, विश्व-चलच्चित्र-उद्योग-सम्मेलनं २०२२ वार्षिक-सभा, वैश्विक-चलच्चित्र-अकादमी-डीन-मञ्चः, वैश्विक-चलच्चित्र-निर्मातृ-शिखरसम्मेल-मञ्चः, वैश्विक-श्रव्य-दृश्य-प्रौद्योगिकी च योजनां कृत्वा आतिथ्यं कृतम् अस्ति forum. , चीन-अमेरिकी सांस्कृतिक उद्योग शिखरसम्मेलनं, मकाऊ पञ्चमहाद्वीपानां चलच्चित्रमहोत्सवस्य प्रथमः स्वर्णलिहुआपुरस्कारचयनः, वैश्विकमन्त्रिणः राजदूतानां च मञ्चः, विश्वचलच्चित्रउद्योगसम्मेलनं मकाऊ शिखरसम्मेलनं, विश्वचलच्चित्रमहोत्सवस्य अध्यक्षमञ्चः, तृतीयः चीनसांस्कृतिकशक्तिमञ्चः, वैश्विकचलच्चित्रराजधानी १६ बृहत्-परिमाणस्य चलच्चित्रसंस्कृतेः मीडियामञ्चाः, शिखरसम्मेलनानि, चयनं, पुरस्कारकार्यक्रमाः च सन्ति, येषु मञ्चः, वैश्विकबुद्धिमान् मीडिया सम्मेलनं कनाडा शिखरसम्मेलनं, वैश्विकबुद्धिमत्तामीडियासम्मेलनं मकाऊ शिखरसम्मेलनं, द्वितीयः आओलैवु पञ्चमहाद्वीपानां चलच्चित्रमहोत्सवपुरस्कारसमारोहः च सन्ति

विश्वचलच्चित्रउद्योगसम्मेलनस्य प्रारम्भः न केवलं एशियायाः चलच्चित्रउद्योगस्य विकासस्य नूतनपदे प्रवेशं चिह्नयति। अद्यत्वे यथा यथा वैश्वीकरणं गभीरं भवति तथा तथा एशियायाः चलच्चित्र-उद्योगः अपूर्व-अवकाशानां, आव्हानानां च सम्मुखीभवति । एतत् सम्मेलनं एशियाई-चलच्चित्र-उद्योगस्य भावि-विकासाय बहुमूल्यं विचारं दिशां च प्रदास्यति, तथा च वैश्विक-चलच्चित्र-उद्योगस्य समृद्धौ विकासाय च एशिया-प्रज्ञां, बलं च योगदानं करिष्यति मकाऊ-नगरस्य मातृभूमिं प्रति प्रत्यागमनस्य २५ वर्षस्य उत्सवः । वयं 23 अक्टोबर् तः 24 अक्टोबर् 2024 पर्यन्तं गैलेक्सी मकाऊ तथा लॉस एन्जल्स इत्यत्र वैश्विकचलच्चित्र-उद्योगस्य सहकारिभिः सह एकत्रितुं उत्सुकाः स्मः, एशिया-चलच्चित्र-उद्योगस्य गौरवपूर्ण-क्षणानाम् साक्षिणः भवितुं एशिया-चलच्चित्रस्य भविष्यस्य कृते नूतन-अध्यायस्य निर्माणं कर्तुं च!