समाचारं

मस्कः बीजिंगनगरे गृहं क्रीणाति? १ अर्बं व्ययितवान् ? सत्यं तु अस्ति...

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ सितम्बर् दिनाङ्के सामाजिकमञ्चेषु अनेके बीजिंग-अचल-सम्पत्-एजेण्ट्-जनाः दावान् कृतवन्तः यत् टेस्ला-नगरस्य मुख्याधिकारी मस्क्-इत्यनेन बीजिंग-नगरे १५० मिलियन-अमेरिकीय-डॉलर्-मूल्येन (लगभगम् १.०६ अरब-रूप्यकाणि) गृहं क्रीतवन् .

उपर्युक्तानां अफवानां प्रतिक्रियारूपेण securities times·brokerage china इत्यस्य एकः संवाददाता सत्यापनार्थं बीजिंगनगरस्य 8 क्रमाङ्कस्य xiaoyun road परियोजनायाः विक्रयकार्यालयं फ़ोनं कृतवान् एकः कर्मचारी सदस्यः प्रतिवदति स्म यत् "एतत् सत्यम्" तथा च "इदं प्रकटयितुं सुविधाजनकं नास्ति" इति विशिष्टा आन्तरिकसूचना” इति ।

तदतिरिक्तं परियोजनायाः प्रभारी एकः स्थावरजङ्गम-एजेण्टः securities times·brokerage china इति संवाददात्रे अवदत् यत् "अद्य प्रातः प्रायः १० संवाददातारः मां पृच्छितुं आहूतवन्तः। अस्माकं कृते एतत् प्रकटयितुं सुविधा नास्ति।

सिक्योरिटीज टाइम्स्·दलाली चीनस्य संवाददाता बीजिंगनगरस्य ८ क्रमाङ्कस्य जिओयुन् रोड् इत्यस्य विक्रयकार्यालयात् ज्ञातवान् यत् सद्यः एव प्रारब्धः १० क्रमाङ्कस्य भवनं कुलमूल्येन ४५० वर्गमीटर् व्यासस्य समतलतलम् अस्ति ७० मिलियन युआन् तः आरभ्य, तथा च दर्जनशः यूनिट् सन्ति ।

उपर्युक्तविक्रयकार्यालयस्य कर्मचारिणः अपि सिक्योरिटीज टाइम्स्·ब्रोकरेज चाइना रिपोर्टर इत्यस्मै अवदन् यत् सम्प्रति गृहं द्रष्टुं पूंजीसत्यापनस्य आवश्यकता वर्तते प्राङ्गणं द्रष्टुं वर्तमानं आवश्यकता ५ कोटि युआन् इत्यस्मात् न्यूना नास्ति, यथा स्टॉक्स्, रियल एस्टेट् , तथा च बन्धकानि;तथा च एकं फ्लैटं द्रष्टुं आवश्यकता 50 मिलियन युआनतः न्यूना नास्ति।

securities times·brokerage चीन संवाददाता ज्ञातवान् यत् परियोजना कम्पनीयाः नामधेयेन पूर्णतया क्रेतुं शक्यते व्यक्तिगतगृहक्रयणकर्तृभ्यः बीजिंगनगरे गृहं क्रेतुं योग्यतां पूरयितुं आवश्यकता वर्तते, अर्थात् बीजिंगगृहपञ्जीकरणं वा ५ वर्षाणां सामाजिकपञ्जीकरणं वा भवति सुरक्षा अथवा व्यक्तिगत आयकर।

जनसूचनाः दर्शयति यत् बीजिंगस्य चाओयांग्-मण्डलस्य चहल-पहलपूर्णे क्षियाओयुन-मार्गे ८ क्रमाङ्कः बीजिंग-मार्गे स्थितः अस्ति, अस्य कुल-नियोजित-भूमि-क्षेत्रं १०८ हेक्टेर्, योजनाबद्ध-निर्माण-भूमिः च २० हेक्टेयर-भूमिः अस्ति एषा परियोजना अमेरिकीदूतावासस्य तृतीयदूतावासमण्डलस्य च समीपे लुफ्थान्साव्यापारमण्डले १३ देशानाम् राजदूतानां समीपे स्थिता अस्ति अत्र केम्पिन्स्की होटेल्, हिल्टन होटेल्, कुन्लुन् होटेल्, लुफ्थान्सा फ्रेण्ड्शिप् मॉल, सेन्चुरी थिएटर, बीजिंगस्य प्रथमः विशुद्धविदेशसम्बद्धः विद्यालयः (लिडो अन्तर्राष्ट्रीयप्राथमिकविद्यालयः), बीजिंगस्य प्रथमः विद्यालयः विदेशीयसर्वकारेण (जर्मनी) स्वतन्त्रतया निर्मितः इत्यादयः सन्ति प्रसिद्ध भौगोलिक निर्देशांक। परियोजना बीजिंग चाओयाङ्ग उद्यानस्य सम्मुखीभवति, चीनस्य प्रथमं यथार्थतया विश्वस्तरीयं उच्चस्तरीयं आवासीयक्षेत्रं निर्मास्यति।

तदतिरिक्तं, सिक्योरिटीज टाइम्स् तथा ब्रोकरेज चाइना संवाददातारः "मन्हे बीजिंग" सार्वजनिकलेखात् ज्ञातवन्तः यत् मस्कस्य माता मेयर मस्कः सितम्बर २०२३ तमे वर्षे परियोजनायाः क्रियाकलापयोः भागं ग्रहीतुं बीजिंगनगरम् आगता।मेयर मस्कः अस्मिन् कार्यक्रमे उपस्थितः आसीत्, यस्य अध्यक्षः झू जुएरोङ्गः हॉप्सन विकाससमूहस्य निदेशकमण्डलं तथा च मान्हे चीनस्य सह-अध्यक्षः;