समाचारं

बेन्ट्ले मोटर्स् इत्यनेन सह वार्तालापः : विद्युत्करणप्रक्रियायाः निरन्तरं उन्नतिः

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बहुकालपूर्वं बेन्ट्ले चतुर्थपीढीयाः कॉन्टिनेण्टल् जीटी एक्स्ट्रीम एडिशनं विमोचितवान्, यत् अपि प्रतिनिधियति यत् तस्य सर्वे मॉडल् संकरयुगे प्रविष्टाः सन्ति । अस्मिन् चेङ्गडु-वाहनप्रदर्शने वयं प्रत्यक्षतया मुख्यभूमिचीन-हाङ्गकाङ्ग-मकाऊ-सङ्घस्य कार्यकारीमहाप्रबन्धक-एण्ड्रयूज-महोदयेन सह संवादं कृतवन्तः, चीनीय-बाजारे बेन्ट्ले-मोटर्स्-निवेशस्य विषये प्रश्नानाम् उत्तरं दत्तवन्तः, अस्य लेखस्य माध्यमेन च , मिलित्वा ज्ञातुम्।

1. चीनस्य वर्तमानं विपण्यवातावरणं अतीव तीव्रम् अस्ति बेन्ट्ले मोटर्स् इत्यस्य वित्तीयप्रतिवेदनात् वयं राजस्वस्य लाभस्य च निश्चितं न्यूनतां द्रष्टुं शक्नुमः किं चीनीयविपण्यस्य कृते किमपि विशिष्टं उपायं भवति।

अन्यरुइके : १.अहं मन्ये यत् वर्तमानकाले विक्रयस्य क्षयः विपण्यस्य स्वाभाविकः सुधारः अस्ति वर्तमान आर्थिकवातावरणे आर्थिकचक्रेण व्यापारः प्रभावितः भविष्यति इति अपरिहार्यम्। यद्यपि समग्रविपण्ये महती न्यूनता अभवत् तथापि चीनीयविपण्ये बेन्ट्ले इत्यस्य वर्तमानप्रदर्शनेन वयं अद्यापि अतीव सन्तुष्टाः स्मः। एतत् दृष्ट्वा वयं चीनीयविपण्यस्य कृते बहु सामरिकसमायोजनं न कृतवन्तः तथा च चीनीयग्राहकानाम् स्वरं श्रुत्वा विपण्यस्य विशिष्टानि आवश्यकतानि पूर्तयितुं केन्द्रीकृताः स्मः। वयं बाजारस्य माङ्गल्यानुसारं उत्पादनस्य व्यवस्थां करिष्यामः तथा च पूर्वमेव अत्यधिकं उत्पादं न उत्पादयिष्यामः तथा च बेन्ट्ले कारानाम् विशिष्टतां, अनन्यतां, ब्राण्ड् मूल्यं च सुनिश्चित्य विपण्यां न स्थापयिष्यामः। वर्तमान आर्थिकचक्रस्य आव्हानैः अपि वयं बेन्ट्ले इत्यस्य मूलमूल्येषु अतीव केन्द्रीकृताः स्मः : ब्राण्ड्, डिजाइन च । वयं सामग्रीनां सावधानीपूर्वकं चयनेन, बेन्ट्ले कारानाम् विशिष्टतां निर्वाहयितुम् नूतनानां प्रौद्योगिकीनां उपयोगेन च शरीररेखाः अन्येषां डिजाइनविवरणानां च अनुकूलनं निरन्तरं करिष्यामः। तदतिरिक्तं वयं बेन्ट्ले मॉडल् इत्यस्य डिजिटलस्तरस्य उन्नतिं निरन्तरं करिष्यामः। २०२५ तमस्य वर्षस्य सर्वेषु बेन्ट्ले मॉडल् नूतनेन my bentley app studio इति सुविधायाः सह सुसज्जिताः भविष्यन्ति ।

एतस्य सुविधायाः माध्यमेन ग्राहकाः प्रथमवारं प्रत्यक्षतया कार-अन्तर्गत-इन्-कार् इन्फोटेन्मेण्ट्-प्रणाल्यां, विशेषतः चीनस्य डिजिटल-पारिस्थितिकीतन्त्राय उपयुक्तानि अनुप्रयोगाः, अनेकाः वाहन-तृतीय-पक्ष-अनुप्रयोगाः डाउनलोड् कृत्वा संस्थापयितुं शक्नुवन्ति चीनीयग्राहकैः सामान्यतया प्रयुक्ताः अनुप्रयोगाः यथा संगीतं, विडियो, क्रीडाः, नेविगेशनं, पार्किङ्गं, चार्जिंग् च इन्फोटेन्मेण्ट्-प्रणाल्यां निर्विघ्नतया एकीकृत्य स्थापयितुं शक्यन्ते विशालः केन्द्रीयनियन्त्रणपर्दे, चालकस्य आसनप्रदर्शनं, हेड-अप-प्रदर्शनं च सर्वाणि अनुप्रयोगैः सह एकीकृत्य स्थापयितुं शक्यन्ते .

एतत् विशेषता वाहनचालनस्य सुविधायां महतीं सुधारं करिष्यति। यथा, wechat मार्गेण प्राप्तं पतनं प्रत्यक्षतया वाहनमार्गदर्शनप्रणाल्यां प्रसारयितुं शक्यते यत् निर्विघ्नसंयोजनं प्राप्तुं शक्यते ।

भविष्ये वयं अधिकानि अनुप्रयोगाः आच्छादयितुं विपण्यप्रतिक्रियायाः ग्राहकस्वरस्य च आधारेण विकासं निरन्तरं करिष्यामः।

2. चीनीयविपण्ये अद्यावधि नूतनस्य continental gt extreme edition इत्यस्य प्रतिक्रिया कथं वर्तते? ग्राहकचित्रं कीदृशं भवति ? चीनीयविपण्ये ब्राण्डस्य प्रदर्शनस्य काः अपेक्षाः सन्ति?

अन्यरुइके : १.नूतनं continental gt extreme edition इत्यस्य निर्माणकाले वयं सर्वदा bentley इत्यस्य मूलग्राहकसमूहानां आवश्यकतासु ध्यानं दत्तवन्तः विचारं च कृतवन्तः।

प्रथमं वयं अस्य नूतनस्य कारस्य चालन-अनुभूतेः वास्तविक-नियन्त्रण-अनुभवस्य च उपरि बलं दास्यामः । चीनदेशे बेन्ट्ले इत्यस्य ग्राहकवर्गः सामान्यतया कनिष्ठः अस्ति, अतः वयं डिजाइनमध्ये अधिकानि आधुनिकतत्त्वानि अपि समावेशयिष्यामः। अस्माकं ग्राहकसमूहस्य अन्यत् महत्त्वपूर्णं वैशिष्ट्यं महिलाकारस्वामिनः अनुपातस्य वृद्धिः अस्ति अतः नूतनानां कारानाम् डिजाइनं कुर्वन् महिलाग्राहकानाम् आवश्यकतानां पूर्णतया पूर्तये अपि अस्माकं आवश्यकता वर्तते। वयं मन्यामहे यत् नूतनं continental gt extreme edition इत्येतत् लक्ष्यद्वयं पूर्णतया प्राप्तुं शक्नोति, अतः वयं तस्य विपण्यप्रदर्शनस्य विषये अपि अतीव आशावादीः स्मः।

पूर्वप्रक्षेपणकाले वयं कुलम् ७ ग्राहकसञ्चारसमागमं कृतवन्तः, अतीव सकारात्मकं ग्राहकप्रतिक्रिया च प्राप्तवन्तः नूतनकारः अधुना आदेशं प्राप्तुं आरब्धवान् अस्ति। उल्लेखनीयं यत् एते सर्वे तदा एव प्राप्यन्ते यदा ग्राहकाः केवलं वाहनस्य स्थिरप्रदर्शनस्य अनुभवं कुर्वन्ति मम विश्वासः यत् चीनदेशे गतिशीलपरीक्षणक्रियाकलापानाम् आरम्भेण सर्वे नूतनकारस्य गतिशीलनियन्त्रणस्य, सकारात्मकप्रतिक्रियायाः च यथार्थतया अनुभवं कर्तुं शक्नुवन्ति अधिकं वर्धयिष्यति।

भवान् ग्राहकचित्रस्य उल्लेखं कृतवान् अहं मन्ये बेन्ट्ले ग्राहकाः स्वकारस्य सौन्दर्यविन्यासस्य, चालनसुखस्य च विषये अतीव चिन्तिताः सन्ति। ते वास्तवमेव मनुष्याणां कारानाञ्च मध्ये अन्तरक्रियायाः गतिशीलवाहननियन्त्रणानुभवस्य च आनन्दं लभन्ते, अतः स्वायत्तवाहनचालनविषये अस्माकं संक्रमणं तुल्यकालिकरूपेण मन्दं भविष्यति, वयम् अस्य वाहनचालनअनुभवस्य निर्वाहार्थं अधिकं ध्यानं दास्यामः तथा च उत्पादनिर्माणे एतत् प्रकाशयिष्यामः।

3. नूतनस्य continental gt extreme edition इत्यस्य विमोचनस्य अपि अर्थः अस्ति यत् bentley इत्यनेन विद्युत्करणप्रक्रियायां महत्त्वपूर्णं कदमः गृहीतः। बेन्ट्ले इत्यस्य शुद्धविद्युत्माडलस्य अनुवर्तनप्रगतिः योजना च का अस्ति?

अन्यरुइके : १.बेन्ट्ले मोटर्स् इत्यनेन सर्वदा "beyond100" इति व्यावसायिकरणनीतिः अनुसृत्य विद्युत्करणप्रक्रियायाः निरन्तरं उन्नतिः कृता ।

अद्यतनकाले एकः अतीव महत्त्वपूर्णः माइलस्टोन् नूतनस्य continental gt extreme edition इत्यस्य नूतनस्य continental gt convertible extreme edition इत्यस्य च हाले एव चीनीयप्रीमियरः अस्ति अस्य अर्थः अस्ति यत् अस्माभिः सर्वेषु bentley मॉडल् इत्यत्र प्लग-इन् हाइब्रिड् संस्करणस्य विकल्पः साक्षात्कृतः अस्ति।

अग्रिमः माइलस्टोन् २०२६ तमे वर्षे प्रथमस्य बेन्ट्ले-सर्वविद्युत्-माडलस्य योजनाबद्ध-प्रक्षेपणं भविष्यति ।