समाचारं

फेय वोङ्ग्, निकोलस् त्से च विमानस्थानके आविर्भूतौ ।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमवारं यदा फेय वोङ्ग् संगीतसङ्गीतं कर्तुं प्रवृत्तः इति अफवाः अभवन् तदा आरभ्य फेय वोङ्ग् सार्वजनिकदृष्ट्या दुर्लभतया एव दृश्यते ।

परन्तु अधुना केचन नेटिजनाः बीजिंगविमानस्थानके यदृच्छया वास्तविकस्वामिनं मिलितवन्तः।

परन्तु प्रायः विमानस्थानके एकः एव दृश्यते इति फेय वोङ्ग् इत्यस्य विपरीतम् अस्मिन् समये फेय वोङ्ग् इत्यस्य पार्श्वे अन्यः व्यक्तिः अस्ति - निकोलस् त्से ।

अप्रत्याशितरूपेण एतत् "भ्रातृभ्यां" युगलं दशवर्षेभ्यः एकत्र अस्ति ।

अस्मिन् रूपेण निकोलस् त्से स्वस्य सामान्यगुप्तप्रतिबिम्बं परिवर्तयति स्म, तस्य टोप्याः धारं अधः आकृष्य, धूपचक्षुः, मुखौटं च पूर्णतया सुसज्जितम् ।

सरलं श्वेतम् टी-शर्टं कृष्णं आकस्मिकपैन्ट् च धारयन् सः सूर्य्यस्य बालकः इव दृश्यते, तस्य समग्रः व्यक्तिः च उज्ज्वलतरः दृश्यते ।

राज्ञी फे वोङ्ग अपि अतीव मैत्रीपूर्णा अस्ति, सा नारङ्गवर्णीयं वी-नेक् टी-शर्टं खाकी-कैजुअल्-पैण्ट्-सहितं युग्मितं धारयति ।

तस्याः गोरा त्वचा, सद्वर्णः च सा ५५ वर्षीयः इव न दृश्यते तथा च तस्याः “निवृत्तिवयः” सर्वथा अदृश्यः अस्ति तस्याः वयसः जनाः तां दृष्ट्वा ईर्ष्याम् अनुभविष्यन्ति, ईर्ष्याम् अनुभविष्यन्ति च

01

विमानस्थानके तौ पार्श्वे पार्श्वे गच्छतः आस्ताम् निकोलस् त्से इत्यस्य नेत्राणि समये समये फेय वोङ्ग् इत्यस्य उपरि दृष्टिपातं कुर्वन्ति स्म, तस्याः गतिषु सर्वदा ध्यानं ददति स्म, तस्य डोटिंग् दर्शयन्ति स्म।

यतः ते आकस्मिकवेषधारिणः आसन्, सम्यक् न पश्यन्तः, मया चिन्तितम् यत् ते केचन राहगीरदम्पती, निम्नस्तरीयाः, मधुराः च सन्ति।

तदा ये आसन् तेषां अन्तरक्रियाकाले सम्बन्धः अनुभूयते स्म इति कथ्यते ।

शटलबसस्य सवारीं कुर्वन् निकोलस् त्से इत्यस्य हस्तः स्वाभाविकतया फेय वोङ्ग् इत्यस्य पादे आश्रितः आसीत् ।

सुरक्षापरीक्षां पारयन्ते स्म तदा सः पुनः तस्याः पृष्ठं मन्दं स्पृष्टवान् ।

बसयानं गच्छन्तौ अपि आलिंगनं कृतवन्तौ ।

फेय वोङ्ग् निकोलस् त्से इत्यस्य स्कन्धेषु आरामेन विश्रामं कृतवान्, निकोलस् त्से अपि मन्दं शिरः फेय वोङ्ग् प्रति तिर्यक् कृतवान् ।

एतादृशं चित्रं वस्तुतः हृदयस्पर्शी भवति।

एतादृशेन प्रेम्णा सह "वृद्धावस्थापर्यन्तं परस्परं समर्थनं" कर्तुं सम्भवतः प्रेमस्य सुन्दरतमः अन्तः एव।

समग्रस्य अन्तर्जालस्य ईर्ष्यायाः विषयः अयं दम्पती यद्यपि इदानीं एतावन्तः मधुराः सन्ति तथापि पूर्वं "through the looking glass" इति अपि उपहासः कृतः आसीत् ।

02

२००० तमे वर्षे "इन् द मूड् फ़ॉर् लव्" इति उत्सवपार्टिषु निकोलस् त्से, फेय वोङ्ग् च उच्चस्तरीय-उत्सवे हस्तं धारितवन्तौ ।

तस्मिन् समये फेय वोङ्ग् ३१ वर्षीयः, निकोलस् त्से २० वर्षीयः च आसीत् ।

११ वर्षाणां अन्तरं विद्यमानस्य भगिन्याः भ्रातुः च प्रेम वस्तुतः सर्वथा दुर्बोधं न भवति ।

३१ वर्षीयः फे वोङ्ग् महिलारूपेण सर्वोत्तमवयसि अस्ति, प्रौढा, बुद्धिमान्, आकर्षकः, सफलं च करियरं धारयति ।

तथा च २० वर्षीयः निकोलस् त्से एकः युवा प्रतिभा अस्ति यः अधुना एव आरभते।

किं च, तौ द्वौ अपि सङ्गीतवादकौ स्तः, साधारणभाषा च अस्ति ।

फलतः तौ तत् प्रहारं कृत्वा भावुकदम्पती अभवताम् ।

तस्मिन् समये मनोरञ्जनक्षेत्रे भ्रातृसम्बन्धाः तुल्यकालिकरूपेण दुर्लभाः आसन्, तेषु बहवः विवाहं न कृतवन्तः ।

अतः अधिकांशः नेटिजनाः केवलं रोमाञ्चं पश्यन्ति, तेषां विषये आशावादीः न सन्ति।

यथा अपेक्षितं वर्षद्वयानन्तरं एव तयोः सम्बन्धः संकटग्रस्तः आसीत् ।

निकोलस् त्से इत्यनेन सेसिलिया चेउङ्ग् इत्यनेन सह चलच्चित्रस्य चलच्चित्रीकरणं कृतम् आसीत् ।

तस्याः शरीरे युवतीनां अद्वितीयं जीवनशक्तिः, सौम्यता च सम्यक् प्रदर्शिता अस्ति ।

उदयमानौ शोबिज्-तारकौ शीघ्रमेव आविष्कृतवन्तौ यत् तेषां विषये अनन्तविषयाणि सन्ति ।

ततः बहुकालं न यावत् थाईलैण्ड्देशे एकत्र यात्रां कुर्वतः द्वयोः छायाचित्रं गुप्तरूपेण गृहीत्वा अन्तर्जालमाध्यमेन प्रकाशितम् ।

एषा वार्ता शीघ्रमेव फेय वोङ्गस्य कर्णयोः प्राप्ता, सा च सहसा क्रोधः, शोकः, दुःखं, असहायता इत्यादिभिः अनेकैः भावैः पूरिता अभवत्, तस्याः हृदये मिश्रिताः भावाः उत्पन्नाः

परन्तु तस्याः हृदयस्य अन्तः अद्यापि निकोलस् त्से इत्यस्य मनः परिवर्तयितुं शक्नोति इति आशायाः किरणः आसीत् ।

सम्भवतः सः अतितरुणः, अतिप्रलोभितः च आसीत् इति कारणतः निकोलस् त्से विकल्पमपि न कृतवान् ।

द्वे स्त्रियः "प्रत्येकस्य स्वकीयसौन्दर्ययुक्तौ", "श्वेतचन्द्रप्रकाशः, दालचीनीतिलः च", ययोः द्वयोः अपि सः त्यक्तुं न इच्छति ।

फेय वोङ्गस्य हृदयं पुनः पुनः एतादृशैः अपेक्षाभिः निराशाभिः च दागितम् आसीत् ।

अन्ते २००३ तमे वर्षे फेय वोङ्ग् इत्यनेन मीडियाभ्यः तस्य विच्छेदस्य घोषणा कृता ।

सा दुःखिता अवदत्-"सः अहं च विच्छिन्नः। अस्माकं मध्ये भविष्यं नास्ति इति अहं अनुभवामि।"

एषः वियोगः ११ वर्षाणि यावत् अभवत् । समानान्तररेखाद्वयमिव प्रत्येकं विवर्तते, प्रत्येकं दुःखदम्।

03

तेषां प्रेम क्रमेण जनानां दृष्ट्या बहिः क्षीणम् अभवत् ।

तथापि किमपि नष्टं अन्वेष्टुं आत्मीयसम्बन्धे सर्वाधिकं मर्मस्पर्शी चमत्कारः भवति ।

२०१४ तमे वर्षे एकस्मिन् दिने एकः नेटिजनः सहसा प्रकाशितवान् यत् बहुवर्षेभ्यः अनन्तरं कतिपये दम्पती कलाकारौ पुनः मिलितवन्तौ इति महती वार्ता अस्ति ।

यदा सर्वे गपशपं कुर्वन्ति स्म यत् ते कः कलाकारयुगलः इति तदा एव फेय वोङ्ग्, निकोलस् त्से च चुम्बनस्य दृश्यं मीडियाद्वारा प्रकाशितम् ।

सर्वस्य प्रभावः कारणं च भवति वस्तुतः एतत् चिरकालात् चिह्नम् अस्ति।

विच्छेदात् परं दशवर्षेषु निकोलस् त्से-सेसिलिया चेउङ्ग्-योः विवाहे वाटरलू-सङ्घटनं जातम् ।

२०१२ तमे वर्षे तौ तलाकस्य घोषणां कृतवन्तौ, निकोलस् त्से पुनः एकान्तवासं प्राप्तवान् ।

तथा च फेय वोङ्गस्य जीवनम् अपि सम्यक् न प्रचलति स्म ।

२००६ तमे वर्षे फेय वोङ्ग्, ली यापेङ्ग् च स्वस्य कनिष्ठपुत्री ली यान् इत्यस्याः स्वागतं कृतवन्तौ ।

दुर्भाग्येन ली यान् जन्मजातः अधरः तालुः च विदारितः आसीत्, तस्य चिकित्सायाः कृते बहुवारं शल्यक्रियायाः आवश्यकता आसीत् ।

फेय वोङ्ग् इत्यनेन स्वस्य अभिनयवृत्तिः दृढतया त्यक्त्वा स्वपुत्रीयाः, पारिवारिकजीवनस्य तुच्छविषयाणां च परिचर्यायां समर्पिता ।

समानस्थितौ अधिकानां बालकानां साहाय्यं कर्तुं, स्वयमेव अधिकाधिकं आशां प्रोत्साहनं च दातुं फे वोङ्ग् इत्यनेन एतत् अवसरं स्वीकृत्य "सुन्दरदूतप्रतिष्ठानम्" स्थापितं

यद्यपि दैवस्य आघातः अभवत् तथापि तस्य निवारणाय फेय वोङ्ग्, ली यापेङ्ग् च अतीव परिश्रमं कृतवन्तौ, परन्तु तयोः विवाहः जीवितुं न शक्तवन्तौ ।

सम्भवतः तेषां मूल्यानां भेदस्य कारणात् एव ली यापेङ्गः परिवारस्य मूल्यं ददाति, यदा तु फेय वोङ्गः रोमांसस्य स्वतन्त्रतायाः च अनुसरणं करोति;

अथवा सम्भवतः एषा आर्थिकसमस्या अस्ति यत् फेय वोङ्गस्य करियरं सर्वदा तुल्यकालिकरूपेण सफलं जातम्, यदा तु ली यापेङ्गः व्यापारे बहुवारं कुण्ठितः अस्ति।

२०१३ तमे वर्षे तेषां तलाकस्य घोषणा अभवत् ।

किम् एषः दैवस्य संयोगः ?

अग्रे पृष्ठे च पादयोः समयरेखायां निकोलस् त्से, फेय वोङ्ग् च पुनः एकलौ स्तः ।

04

२०१४ तमस्य वर्षस्य मार्चमासे फेय वोङ्ग् इत्यस्य जन्मदिने निकोलस् त्से इत्यनेन स्वस्य "लेट्स् गो ऑन" इति नूतनं गीतं वादयन् गायन् च इति भिडियो प्रकाशितः ।

अस्मिन् समये नेटिजनाः पूर्वमेव तस्य विषये कथयन्ति स्म ।

तस्मिन् एव वर्षे मार्चमासस्य २० दिनाङ्के एकस्मिन् अपार्टमेण्ट्-मध्ये गुप्त-समारोहं कुर्वन्तौ छायाचित्रं गृहीतौ ।

अस्य सम्बन्धस्य कृते पूर्ववर्ती सेसिलिया चेउङ्ग्, ली यापेङ्ग च उदारतया स्वस्य आशीर्वादं प्रेषितवन्तौ ।

केचन प्रशंसकाः त्यक्तवन्तः, केचन प्रशंसकाः च faye wong इत्यस्य विषये अन्तर्जालद्वारा दुष्टानि टिप्पण्यानि कृतवन्तः ।

निकोलस् त्से तत्क्षणमेव प्रतिक्रियाम् अददात् यत् यदि सः पुनः फेय वोङ्ग् इत्यस्य उपरि आक्रमणं करोति तर्हि सः प्रशंसकसमूहेन सह भङ्गं करिष्यति इति ।

एतावत् प्रबलतया तस्य प्रेमिकायाः ​​रक्षणं कृत्वा बहवः प्रशंसकाः तं सच्चा प्रेम इति वदन्ति स्म ।

पुनः प्रेम्णः प्राप्तेः अनन्तरं फेय वोङ्ग्, निकोलस् त्से च परस्परं अस्तित्वं अधिकं पोषयन्ति ।

तेषां प्रत्येकं जीवनस्य विपर्ययानि कष्टानि च अनुभवन्ति, शान्ताः व्यावहारिकाः च अभवन्, प्रेम्णः विषये गहनतया अवगतिः च अस्ति ।

सामाजिकमाध्यमेषु वयं प्रायः faye wong तथा nicholas tse इत्येतयोः मध्ये रोचकाः अन्तरक्रियाः पश्यामः।

दैनन्दिनजीवने क्षणाः, उष्णतां च बोधयन्तौ समानानि छायाचित्राणि स्थापितवन्तौ ।

२०२३ तमस्य वर्षस्य क्रिसमस-दिनाङ्के एतौ दम्पती जापानदेशे एकत्र स्कीइंग्-क्रीडां गच्छन्तीभिः माध्यमैः गृहीतौ ।

२००० तमे वर्षे हस्तगतं कृत्वा २००३ तमे वर्षे पुनः मिलित्वा २०२४ तमे वर्षे विमानस्थानके स्वप्रेमप्रदर्शनपर्यन्तं;

शिशुभ्यः कार्यरताः प्रौढाः यावत् एकः पीढी वर्धिता अस्ति, एषा वस्तुतः बाल्यकालात् एव दृष्टा प्रेमकथा अस्ति।

आशासे सर्वे योग्यं व्यक्तिं प्राप्नुयुः।