समाचारं

सः स्वस्य मूत्रं पिबितुं प्रशिक्षणं प्राप्नोति इति दावान् अकरोत्, मादकद्रव्याणि सेवन् बन्दुकं च गोपयति इति उक्तवान् सः उन्मत्ततमः द्वितीयपीढीयाः प्रसिद्धः इति मूल्याङ्कितः ।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं कलाकारस्य डि यिङ्ग् इत्यस्य पुत्रः सन अन्जुओ इत्ययं रियलिटी शो "फाइटिङ्ग् स्टार" इत्यस्य अडिशन्स् इत्यत्र विमानप्रशिक्षकः भवितुम् आमन्त्रितः आसीत्, नेटिजन्स् इत्यस्य संशयस्य सम्मुखीभूय सन अन्जुओ इत्यनेन लाइव् प्रसारणे प्रतिक्रिया दत्ता यत् "यदि अहं मन्ये अहं हारिष्यामि तर्हि" इति । अहम् अपि वक्ष्यामि यत् अहं सर्वोत्तमः अस्मि किं त्वं २४ वर्षाणाम् अपेक्षया बलिष्ठः असि?" सः स्वस्य विशेषप्रशिक्षणपद्धतिं अपि प्रकाशितवान् : "मया केचन अतीव अप्रियवस्तूनि खादितानि, प्रशिक्षणकाले स्वस्य मूत्रं च पिबितम्।

पूर्वं कार्यक्रमस्य रिकार्डिङ्गकाले सन अन्जुओ इत्यस्य मुक्केबाजीविजेता हान सेन् इत्यनेन सह शारीरिकः संघर्षः अभवत् इति ज्ञातम् ।सन अन्जुओ इत्यस्य प्रतिद्वन्द्विना थप्पड़ः मारितः, तथापि हान सेन् इत्यनेन सहसा युद्धस्य आरम्भार्थं नियुक्तिः कृता २९ दिनाङ्के एकं भिडियो कृत्वा वार्ताम् अङ्गीकृतवान्, यत् स्पर्धायाः समये "fighting wishes" इत्यस्य आयोजकं तस्य स्थाने अन्यं स्थातुं कथितः, मञ्चे पक्षद्वयं तनावेन परिपूर्णम् आसीत्

सन अन्जुओ इत्यस्य माता डी यिंग् इति "ज्येष्ठा भगिनी" अस्ति, या एकदा मनोरञ्जन-उद्योगे आधिपत्यं धारयति स्म । तस्याः शिशुपुत्रस्य पर्याप्तं पोषणं भवतु इति सा स्तनपानं स्थापयितुं औषधानां इन्जेक्शन् अपि स्वीकृत्य १२ वर्षाणि यावत् स्तनपानं कृतवती अपि च डि यिङ्ग् इत्यनेन अपि तस्याः पुत्रः तया सह सुप्तः इति प्रकाशितः, प्रतिरात्रं सुप्तस्य तस्याः स्तनौ धारयन् आसीत्, तस्याः मातुः स्तनौ अतीव लघु इति च अवदत्

डि यिंग् स्वपुत्रेण सह मैराथन् चुम्बनस्पर्धायां भागं ग्रहीतुं पञ्जीकरणं कृतवती चुम्बनस्पर्धा कतिपयानि घण्टानि यावत् अभवत् यद्यपि तस्याः पुत्रः श्रान्तः आसीत् तथापि सा तं आलिंगितवती, चुम्बनं च निरन्तरं कृतवती

सा अपि अवदत् यत् सा प्रतिदिनं ७ घण्टाः स्वपुत्रं पश्यन्ती यापयति, बालकः च प्रत्येकं भोजनं खादितुम् २ घण्टाभ्यः अधिकं समयं लभते । सर्वं भोजनं पोषणविशेषज्ञानाम् उपदेशानुसारं विशेषतया निर्मितं भवति, तस्य नियतं परिमाणं भवति ।

एतादृशेन एव डोटिङ्ग् इत्यनेन सन अन्जुओ इत्यस्य वृद्धत्वे बहवः त्रुटयः कृताः । २०१८ तमस्य वर्षस्य मार्चमासस्य २९ दिनाङ्के अमेरिकादेशे अध्ययनं कुर्वन् सन अन्जुओ इत्ययं धमकीकृत्य अमेरिकीपुलिसैः गृहीतः, ततः परं तस्य आवासगृहात् १६०० गोलाबारूदः जप्तः अमेरिकादेशः अस्ति तथा च ताइवानदेशं प्रति प्रत्यागन्तुं विना अन्यः विकल्पः नास्ति।

अस्मिन् वर्षे मे मासे थाईलैण्ड्देशस्य फुकेट्-नगरे गांजा-धूम्रपानस्य कारणेन सन अन्जुओ उन्मत्तः अभवत्, सः एकं गृहं भित्त्वा स्वस्य निज-अङ्गं प्रकाशयितुं स्वस्य पैण्ट्-उद्धृतवान् आन्तरिकनिरीक्षणेन चलच्चित्रं कृत्वा स्थानीयमाध्यमेन ज्ञापितम्। यदा डि यिङ्ग् इत्यस्य साक्षात्कारः कृतः तदा सा स्वपुत्रस्य रक्षणं कृतवती यत् सः मोहितः, प्रतिबिम्बेन च व्याप्तः इति ।

सन पेङ्ग्, डियिंग् च एतावता वर्षेभ्यः स्वपुत्रस्य प्रति प्रेम्णा युक्तौ आस्ताम्, परन्तु अधुना ते तं नियन्त्रयितुं न शक्तवन्तौ, पुत्रेण मातापितृणां शृङ्गाभ्यां मुक्तिः कर्तव्या आसीत् ।