समाचारं

आक्सीजनसौन्दर्यः सन जिआलु अपि कोर्टस्य उपरि उन्मत्तः अस्ति! धनुर्विद्या स्पर्धायां विजयं प्राप्य मानसिकतायाः धनुर्विद्याबलेन च तेजः प्राप्तः

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव "सुपरनोवा गेम्स्" इत्यस्य बहुप्रतीक्षिता महिलानां धनुर्विद्याप्रतियोगिता अगस्तमासस्य २९ दिनाङ्के अविस्मरणीयः आसीत् । पञ्च दश वलयः सहितम्) चॅम्पियनशिपं जित्वा पूर्वपञ्चसु "सुपरनोवाक्रीडासु" पुरुषाणां महिलानां च एकलधनुर्विद्यायाः ऐतिहासिकं अभिलेखं भङ्गं कृत्वा, सुपरनोवा इत्यस्य नूतनं इतिहासं च निर्मितवान्, अस्य ऋतुस्य आयोजनस्य उज्ज्वलतारकेषु अन्यतमः अभवत् is not only a match for तस्याः व्यक्तिगतबलस्य ज्ञापनं तस्याः धैर्यस्य, आव्हानस्य साहसस्य च सर्वोत्तमव्याख्या अस्ति।

प्रारम्भिकतः अन्तिमपर्यन्तं सन जिआलु इत्यस्य प्रदर्शनं सर्वदा स्थिरं उत्कृष्टं च आसीत् । सेमीफाइनल्-पर्यन्तं गन्तुं क्रमेण सा स्वस्य स्थिरगत्या, सटीकधनुर्विद्यायाः च सह विशिष्टा अभवत् । यदा यदा सा शनैः शनैः धनुषः बाणं च उत्थापयति स्म तदा तदा तस्याः एकाग्रं दृढनिश्चयं च नेत्राणि वायुं प्रविश्य वृषभनेत्रं प्रहरन्ति इव आसन् । बाणाः वायुतले सुन्दरं चापं आकृष्य अन्ते वृषभनेत्रे दृढतया अवतरन्ति स्म, एतत् न केवलं तस्याः कौशलस्य प्रतिपादनम् आसीत्, अपितु तस्याः मानसिकतायाः परीक्षा अपि आसीत् ।

अन्तिमपक्षे प्रवेशं कृत्वा सन जिआलु इत्यस्य प्रदर्शनं अधिकं दृष्टिगोचरम् आसीत् । अस्मिन् वर्षे धनुर्विद्यायाः लक्ष्यदूरे १० मीटर् तः १५ मीटर् यावत् परिवर्तनस्य सम्मुखे सा असाधारणं शान्तिं आत्मविश्वासं च दर्शितवती प्रथमः बाणः १० वलयस्य स्कोरेन स्पर्धायाः कृते उत्तमं स्वरं स्थापयति स्म, तदनन्तरं प्रत्येकं बाणं प्रायः निर्दोषः आसीत् । अन्ते सा ६ बाणैः सह १० वलयः १ बाणेन सह ९ वलयः च इति उत्तमपरिणामेन विना किमपि सस्पेन्सं चॅम्पियनशिपं जित्वा, पुरुषाणां महिलानां च व्यक्तिगतधनुर्विद्याप्रतियोगितायां ऐतिहासिकं अभिलेखं भङ्गं कृतवती सन जिआलु इत्यस्याः मानसिकगुणः एकाग्रता च सम्पूर्णे क्रीडने एतावत् उत्तमः आसीत् यत् स्थले एव रेफरी विश्वधनुर्विद्याविजेता च झाङ्ग जुआन्जुआन् तस्याः प्रशंसाम् अकुर्वत् यत् "सा एतावत् उत्तमं प्रदर्शनं कृतवती, अन्तः बहिः "विश्वासं शान्तिं च" निर्वहति स्म .

क्रीडायाः अनन्तरं सन जिआलु सामाजिकमञ्चेषु स्वस्य सफलतानुभवं साझां कृतवती यत् "अद्य अस्मिन् वर्षे मम सर्वाधिकं सुखदः क्षणः अस्ति, यतः मम परिश्रमः पुरस्कृतः भवति। परिश्रमः उपयोगी भवति, यावत् अधिकं परिश्रमं करोति तावत् भाग्यशाली भवति। यावत् यावत् भवन्तः कुर्वन्ति।" दृढः विकल्पः, यावत् त्वं परिश्रमं करोषि, यावत् त्वं परिश्रमं करोषि, तावत् त्वं भाग्यशाली भविष्यसि।" यदि त्वं इच्छसि तर्हि ईश्वरः भवतः अवश्यमेव साहाय्यं करिष्यति।" परन्तु जीवनस्य प्रति सकारात्मकं, कदापि न म्रियमाणं च मनोवृत्तिम् अपि बोधयति।