समाचारं

३ बालकाः ३ मातृभिः च सह लिन् यिलियन् गर्भवती आसीत्, तस्य विवाहः तृतीयवारं स्वतः २७ वर्षाणि कनिष्ठायाः मधुरपत्न्या सह अभवत् ।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य सङ्गीतक्षेत्रे ली ज़ोङ्गशेङ्ग इति नाम सुप्रसिद्धम् अस्ति । परन्तु को जानाति स्म यत् अस्य सङ्गीत-मोगुलस्य प्रेमजीवनं तस्य गीतानां इव रोमाञ्चकारी अस्ति, केवलं जीवितं प्रेमनाटकम् एव।

अयं वृद्धः सहचरः ली वस्तुतः भावुकः व्यक्तिः अस्ति तस्य त्रीणि विवाहानि त्रीणि बालकानि च सन्ति, प्रत्येकं सम्बन्धस्य विषये च चर्चा भवति। तस्य प्रथमा पत्नी झू वेयिन् नववर्षं यावत् तस्य समीपे निवसति स्म, ततः कन्याद्वयं जनयति स्म । मूलतः ते सुखी परिवारः इव दृश्यन्ते स्म, परन्तु चेङ्ग याओजिनः अर्धमार्गे एव दृश्यते इति को अपेक्षां करिष्यति स्म ।

१९९२ तमे वर्षे ली ज़ोङ्गशेङ्ग्, लिन् यिलियन् च सङ्गीतस्य कारणेन परस्परं सम्पर्कं कृतवन्तौ । यदा तौ मिलितवन्तौ तदा तौ दृष्टिविनिमयं कृतवन्तौ, स्फुलिङ्गाः च उड्डीयन्ते स्म । लाओ ली इत्यनेन लिन् यिलियन इत्यस्य कृते अनेकानि गीतानि लिखितानि, यथा "ब्लो बाइ द कोल्ड् विण्ड् फ़ॉर् यू एण्ड् मी" इति, येन जनानां त्वचा क्रन्दितुं शक्नोति । एतयोः जनानां प्रेमकथा तस्मिन् समये मनोरञ्जनक्षेत्रे शीर्षकवार्ता आसीत्, प्रतिदिनं वृत्तपत्राणि पत्रिकाश्च एतस्य विषये चर्चां कुर्वन्ति स्म

झु वेइयिन्, वास्तविकपत्नी अपि रोचकः स्वामी अस्ति । सा जानाति स्म यत् तस्याः पतिः तस्याः वञ्चनं करोति, अतः महतीं कोलाहलं कर्तुं स्थाने सा लिन् यिलियनं आहूय ली ज़ोङ्गशेङ्ग् इत्यनेन सह न मिलितुं प्रेरयितुं अपि उपक्रमं कृतवती इदं शल्यक्रिया वस्तुतः उन्नतम् अस्ति, सामान्यजनाः च वास्तवतः तत् कर्तुं न शक्नुवन्ति। दुःखदं यत् लाओ ली लिन् यिलियनस्य हस्ते पतितः, अनुनयस्य परिमाणं च किमपि उपयोगाय न भवति। अन्ते झू वेइयिन् दन्तं संकुचित्य पादौ मुद्रितवान्, केवलं मुक्तं च, ली ज़ोङ्गशेङ्गं स्वस्य नूतनप्रेमस्य अनुसरणं कर्तुं त्यक्तवान् ।

ली ज़ोङ्गशेङ्ग्, लिन् यिलियन् च सप्तवर्षेभ्यः एकत्र स्थितवन्तौ, अनेके शास्त्रीयगीतानि च निर्मितवन्तौ । "at least i still have you" इति गीतं तेषां प्रेम्णः विषये गायति । तथापि सम्बन्धः कियत् अपि मधुरः भवेत् तथापि सः वास्तविकतायाः विनाशं न सहते । कार्ये व्यस्ताः, महता दबावेन च अन्ततः तौ विरक्तौ । २००४ तमे वर्षे आधिकारिकतया तलाकः अभवत्, अयं प्रबलः प्रेम्णः च समाप्तिः अभवत् ।

ली ज़ोङ्गशेङ्गः वस्तुतः प्रेमस्य स्वामी अस्ति। तलाकस्य कतिपयवर्षेभ्यः न्यूनेन समये सः पुनः किआन्हुइ इत्यनेन सह मिलितवान् यः तस्मात् २७ वर्षाणि कनिष्ठः आसीत् । एतत् एतावत् उत्तमम्, अन्तर्जालस्य जनाः एतस्य विषये उन्मत्ताः सन्ति। तरुणतृणभक्षकः वृद्धा गोः इति केचन वदन्ति, अन्ये तु कूर्चा इति वदन्ति । परन्तु कियान्हुई अपि निर्दयी बालिका अस्ति अस्य विवाहस्य कृते सा स्वप्नान् त्यक्त्वा भर्तुः सर्वात्मना सेवां कृतवती ।

अधुना ली ज़ोङ्गशेङ्ग् ६६ वर्षीयः अस्ति, सः अद्यापि मञ्चे स्वस्य प्रेमगीतानि गायति । परिवारे त्रयः बालिकाः काले काले एकत्र भोजनं कुर्वन्ति, यत् अत्यन्तं सामञ्जस्यपूर्णं दृश्यते । परन्तु चिन्तयतु, त्रीणि पूर्वपत्नयः, त्रीणि बालकानि च सन्ति, कियत् भरणपोषणं भवति? लाओ ली अतीव सावधानीपूर्वकं जीवनं यापयति स्म ।

सत्यं वक्तुं शक्यते यत् ली ज़ोङ्गशेङ्ग इत्यादिः व्यक्तिः अस्मिन् युगे अवश्यमेव ताडितः भविष्यति। तथापि कश्चित् प्रतिभाशाली, उत्तमगीतानि लिखति, सुन्दरं दृश्यते, त्रीभिः भार्यैः सह मिलितुं शक्नोति चेदपि एषा सामर्थ्यं सामान्यजनानाम् भवितुं न शक्नोति ।

तं कूर्चा इति वदन्तु, सः खलु किञ्चित् कूर्चा अस्ति। परन्तु भवन्तः तं स्नेहपूर्णं वक्तुं शक्नुवन्ति, तस्य लिखितानि गीतानि यथार्थतया स्पर्शप्रदानि सन्ति। एषः विरोधः यः जनान् प्रेम्णा द्वेष्टि च जनयति । भवतु नाम एषः एव कलाकारः जीवने अनिरोधः, तस्य कृतीषु गहनः स्नेहः च तस्य अद्वितीयं आकर्षणं भवति।

ली ज़ोङ्गशेङ्गः अद्भुतं जीवनं यापयति स्म । त्रयाणां विवाहानां प्रत्येकं गीतवत्, माधुर्यं, कटुता, हास्यं, अश्रुपातं च । सः स्वस्य जीवनानुभवस्य उपयोगेन एकस्य पश्चात् अन्यस्य मर्मस्पर्शी गीतस्य रचनां कृतवान् । सम्भवतः, एतावता एव सः एतावत् अनुभवितवान् यत् सः एतावन्तः गीतानि लिखितुं शक्नोति ये जनानां हृदयं स्पृशन्ति।

अद्यत्वे अपि ली ज़ोङ्गशेङ्गः सङ्गीतमण्डले सक्रियः अस्ति । वृद्धोऽपि तस्य स्नेहः अद्यापि वर्तते। तस्य गीतानि अद्यापि असंख्यजनानाम् कृते यौवनस्य स्मृतिः एव सन्ति । तस्य प्रेमजीवनस्य विषये भवान् किमपि चिन्तयतु, सङ्गीतक्षेत्रे तस्य उपलब्धयः निर्विवादाः इति भवता स्वीकारणीयम् ।

ली ज़ोङ्गशेङ्गस्य कथा कदापि समाप्तुं न शक्यते इति गीतमिव अस्ति। केचन जनाः वदन्ति यत् सः कूर्चा अस्ति, केचन वदन्ति यत् सः प्रेमसन्तः अस्ति भवतु एतत् जीवनम्, जटिलं विरोधाभासपूर्णं च। सर्वथापि सः स्वरीत्या सङ्गीतस्य जीवनस्य च गहनं चिह्नं त्यक्तवान् । एतादृशं जीवनं स्यात् यत् सः स्वगीते गायति स्म यत् "यदा त्वं पर्वतं लङ्घयसि तदा त्वं पश्यसि यत् त्वां कोऽपि प्रतीक्षते। गपशपः कदापि सौम्यतां पुनः आनेतुं न शक्नोति।