समाचारं

फेङ्ग गोङ्गस्य पारिवारिकपृष्ठभूमिः कियत् शक्तिशाली अस्ति ? पितामहः युद्धप्रमुखः नेता फेङ्ग गुओझाङ्गः अस्ति, पितामहः अपि अधिकं शक्तिशाली अस्ति!

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य एप्रिलमासे एकः रहस्यमयः कालयात्री शान्ततया बीजिंग-नगरम् आगतः । तस्य उद्देश्यं सरलम् अस्ति यत् फेङ्ग-परिवारस्य युद्धनायकात् क्रॉस् टॉक्-मास्टर-पर्यन्तं पौराणिकं परिवर्तनं स्वनेत्रैः साक्षी भवितुम् ।

अयं समययात्री प्रथमवारं चीनगणराज्यकाले आगतः । सः फेङ्ग गुओझाङ्ग इति युद्धनायकं दृष्टवान् यः "बेइयाङ्गस्य त्रयः नायकानां" एकः आसीत्, सः सहस्राणि सैनिकानाम् आज्ञां दत्तवान् । फेङ्ग गुओझाङ्गस्य गोलिकानां ओलाभिः एकस्य परिवारस्य सैन्यजीनानि गोप्यन्ते ।

सहसा दृश्यं परिवर्त्य यात्री आधुनिकवसन्तमहोत्सवगालामञ्चे आगतः । सः फेङ्ग गोङ्ग इति क्रॉस् टॉक् मास्टरं दृष्टवान् यः सम्पूर्णे देशे प्रेक्षकान् हसयति स्म । फेङ्ग गोङ्गस्य हास्यहास्यं कुटुम्बस्य कलात्मकभावनां गोपनीयं भवति ।

समययात्री आश्चर्यचकितः अभवत् यत् फेङ्ग गुओझाङ्ग-फेङ्ग-गोङ्ग-योः मध्ये वस्तुतः एकः अधिकः शक्तिशाली व्यक्तिः आसीत् - फेङ्ग जियायुः । फेङ्गगोङ्गस्य पितामहः महान् उद्योगपतिः आसीत् । सः यत् कम्पनीं स्थापितवान् तत् चीनगणराज्यस्य समये स्तम्भ-उद्योगः अभवत् ।

यात्रिकाः चिन्तयितुं आरब्धवन्तः यत्, फेङ्ग-परिवारस्य डीएनए-मध्ये कानि रहस्यानि निगूढानि सन्ति? किं तेषां क्लेशसमये दृढतया तिष्ठन्ति, शान्तिकाले च वर्धन्ते?

सः फेङ्ग गुओझाङ्ग इत्यस्य सावधानीपूर्वकं अवलोकनं कृतवान् । अयं युद्धनायकः न केवलं सहस्राणि सैनिकानाम् आज्ञां दत्तवान्, अपितु चीनगणराज्यस्य उपराष्ट्रपतित्वेन कार्यवाहकराष्ट्रपतित्वेन च कार्यं कृतवान् । तस्मिन् विभक्तसत्तायुगे फेङ्ग गुओझाङ्गः जटिलराजनैतिकक्रीडाः क्रीडति स्म ।

ततः, कालयात्रिकस्य दृष्टिः फेङ्ग जियायु इत्यस्य उपरि पतिता । उद्योगपतिः कठिनपरिस्थितौ व्यापारान् स्थापयित्वा देशस्य विकासाय महत् योगदानं दत्तवान् । तस्य देशभक्तिः, व्यापारिककुशलता च फेङ्गपरिवारस्य अन्यत् व्यापारपत्रं जातम् ।

अन्ते कालयात्री फेङ्गगोङ्गस्य मञ्चम् आगतः । सः दृष्टवान् यत् क्रॉस् टॉक् मास्टरः सकारात्मकशक्तिं प्रसारयितुं हास्यभाषायाः उपयोगं करोति स्म । फेङ्ग गोङ्गस्य दृढतायाः नवीनतायाः च कारणेन नूतनयुगे क्रॉसटॉक-कलायां नूतना जीवनशक्तिः प्राप्ता अस्ति ।

कालयात्री सहसा अवगच्छत् यत् फेङ्ग-परिवारस्य वास्तविकं धनं शक्तिः धनं च नास्ति । अपितु पुस्तिकातः पीढीं यावत् प्रसारिताः परिवारस्य देशस्य च भावनाः, सत्ताकेन्द्रात् कलाप्रासादपर्यन्तं सांस्कृतिकसञ्चयः, गतशतके सञ्चिताः मानवसंसाधनाः च सन्ति

सः फेङ्ग गोङ्ग् फेङ्ग्-परिवारस्य "वैकल्पिक" वंशजात् क्रॉस् टॉक्-मास्टर-रूपेण परिवर्तनं दृष्टवान् । फेङ्ग गोङ्गः पारिवारिकजीनानां समकालीनमूल्यानां व्याख्यानार्थं स्वस्य मार्गस्य उपयोगं करोति । वसन्तमहोत्सवस्य गालामञ्चः फेङ्गपरिवारस्य कृते प्रभावस्य नूतनः ऊर्ध्वता अभवत् ।

यात्रिकाः फेङ्गगोङ्गस्य सफलता कोऽपि दुर्घटना नास्ति इति निःश्वसितुं न शक्नुवन्ति । सः दशकैः पृथिव्यां समर्पितः, समर्पितः च अस्ति, चीनीयसंस्कृतौ कलाजगति च प्रतीकः अभवत् ।

तथापि किं वास्तवमेव फेङ्गगोङ्गस्य सफलता केवलं व्यक्तिगतसङ्घर्षस्य परिणामः एव? कालयात्री परिवारस्य उदयपतनयोः व्यक्तिगतसङ्घर्षयोः च द्वन्द्वात्मकसम्बन्धस्य विषये चिन्तयितुं आरभते ।

सः फेङ्गगोङ्गस्य बाल्यकालस्य स्मरणं कृतवान् । तस्मिन् समये फेङ्गगोङ्गः प्रमुखपारिवारिकपृष्ठभूमिकारणात् अत्र सम्मिलितः आसीत् । अवशिष्टानि उद्धर्तुं शाकविपण्यं गत्वा, अवशेषान् उद्धृत्य धनार्थं विक्रेतुं कारखानानि गन्तुम् अभवत् । एषः अनुभवः फेङ्गगोङ्ग् इत्यस्य आशावादीं दृढं च चरित्रं विकसितुं साहाय्यं कृतवान् ।

कालयात्री पुनः फेङ्गगोङ्गस्य विद्यालयस्य अनुभवस्य विषये चिन्तितवान् । १९९८ तमे वर्षे पूर्वमेव प्रसिद्धः फेङ्गगोङ्गः स्नातकोत्तरपदवीं प्राप्तुं मध्यचीनसामान्यविश्वविद्यालये प्रवेशं कृतवान् । देशे सर्वत्र प्रदर्शनं कुर्वन् सः अध्ययनस्य अपि आग्रहं कृतवान्, अन्ततः स्नातकोत्तरपदवीं प्राप्तवान् प्रथमः क्रॉस्टॉक-नटः अभवत् ।

किं निरन्तरशिक्षणस्य नवीनतायाः च एषा भावना फेङ्गपरिवारस्य परम्परा नास्ति ? एकदा फेङ्ग गुओझाङ्गः "नवीनसेना-अभ्याससंहिता" इति संकलितवान्, यत् आधुनिकचीनदेशे प्रथमं सैन्यसिद्धान्तकार्यम् इति प्रसिद्धम् अस्ति । फेङ्ग जियायुः जर्मनीदेशे अध्ययनं कृत्वा व्यापारं आरभ्य चीनदेशं प्रत्यागतवान्, उन्नत औद्योगिकप्रौद्योगिकी च प्रवर्तयति स्म ।

कालयात्री सहसा अवगच्छत् यत् फेङ्गगोङ्गस्य सफलता न केवलं व्यक्तिगतसङ्घर्षस्य परिणामः, अपितु पारिवारिकजीनानां निरन्तरता अपि अस्ति । सः स्वमार्गेण फेङ्ग-कुटुम्बस्य वैभवं पुनः स्थापयितुं प्रयुक्तवान् ।

परन्तु फेङ्गगोङ्गः परिवारस्य प्रभामण्डलेन सन्तुष्टः नासीत् । सः चीनस्य साम्यवादीदलस्य सदस्यः अभवत्, चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य सदस्यः अभवत्, चीनीयकुयी कलाकारसङ्घस्य अध्यक्षः च अभवत् स्वकीयेन प्रकारेण देशे समाजे च योगदानं कृतवान् ।

अन्ततः कालयात्री निष्कर्षं प्राप्तवान् यत् फेङ्गगोङ्गस्य सफलता पारिवारिकविरासतां व्यक्तिगतसङ्घर्षस्य च सम्यक् संयोजनम् अस्ति । सः न केवलं स्वपरिवारस्य उत्तमपरम्पराः उत्तराधिकारं प्राप्तवान्, अपितु नूतनयुगे अपि स्वस्थानं प्राप्तवान् ।

एषा कथा अस्मान् वदति यत् पारिवारिकपृष्ठभूमिः खलु जनानां कृते केचन लाभाः आनेतुं शक्नोति, परन्तु यत् अधिकं महत्त्वपूर्णं तत् अस्ति यत् एतेषां लाभानाम् उपयोगेन स्वस्य मूल्यस्य निर्माणं कथं करणीयम् इति। एतत् सत्यं व्याख्यातुं फेङ्ग गोङ्गः स्वजीवनस्य उपयोगं कृतवान् ।

कालयात्री एतानि अन्वेषणं कृत्वा शान्ततया प्रस्थितवान्। सः जानाति स्म यत् फेङ्ग-परिवारस्य कथा निरन्तरं वर्तते, फेङ्ग-गोङ्गस्य आख्यायिका च जनानां स्मृतौ सदा तिष्ठति इति ।