समाचारं

६१ वर्षीयः हाङ्गकाङ्ग-तारकः जीवनयापनार्थं यन्त्रं खनितवान् ।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जुलाई २०२४, निंग्क्सिया मरुभूमि । ६१ वर्षीयः एकः पुरुषः उत्खननयंत्रं चालयति उत्खननस्य गर्जनस्य मध्ये तस्य केन्द्रितनेत्रेषु जीवनस्य विपर्ययस्य लेशः दृश्यते । अयं पुरुषः एकदा लोकप्रियः हाङ्गकाङ्ग-तारकः सन क्षिङ्ग् अस्ति । पूर्वं पर्दायां एतावत् आकर्षकः आकर्षकः "याङ्ग जिओ" इदानीं पीतवालुकायां जीवनयापनार्थं संघर्षं करोति इति कः चिन्तितवान् स्यात्? दूरस्थे हाङ्गकाङ्ग-देशे तस्य वृद्धा माता अष्टभिः जनानां साझेदारी-कक्षे वृद्धावस्थां यापयति । जीवने कीदृशाः उत्थान-अवस्थाः अस्याः कथाः कीदृशाः च ?

एकं समययन्त्रं गृहीत्वा १९८६ तमे वर्षे पुनः गच्छामः। २३ वर्षीयः सन क्षिङ्ग् जीवने एकस्मिन् चौराहे तिष्ठति। तस्मिन् वर्षे सः हाङ्गकाङ्ग-एटीवी-संस्थायाः आयोजिते "दूरदर्शनमहोदय" इति स्पर्धायां भागं गृहीतवान् । अभिनयस्य अनुभवहीनः अयं युवकः कृष्णाश्ववत् मनोरञ्जनक्षेत्रे प्रवेशं कृत्वा एकस्मिन् एव प्रथमपुरस्कारं प्राप्स्यति इति कश्चन अपेक्षितवान् नासीत्

ततः परं सन क्षिङ्गस्य जीवनं रॉकेट्-उपरि एव आसीत् । सः प्रथमं हाङ्गकाङ्ग-नगरे प्रमुखतां प्राप्तवान्, अनन्तरं ताइवान-देशं गतः, यत्र सः "द फेयरी वाइफ्" इत्यस्मिन् "मिस्टर शेन्" इत्यस्य भूमिकां निर्वहति स्म, येन प्रेक्षकाः एतत् सुन्दरं मुखं स्मर्यन्ते स्म परन्तु यत् वस्तुतः तस्य प्रसिद्धिं कृतवान् तत् १९९४ तमे वर्षे "द लेजेण्ड् आफ् हेवेन् एण्ड् ड्रैगन तलवार" इत्यस्य संस्करणे "याङ्ग जिओ" इत्यस्य भूमिका आसीत् । अनिरोधितः, भावुकः, परिवर्तनशीलः च याङ्ग जिओ सन क्षिङ्गस्य कृते अनुरूपः इव आसीत् सः एतां भूमिकां सजीवरूपेण निर्वहति स्म, असंख्यदर्शकानां हृदयेषु आदर्शप्रकारः च अभवत् ।

तथापि नाटकं जीवनवत्, जीवनं च नाटकवत् । सन क्षिङ्ग् इत्यनेन याङ्ग जिओ इत्यस्य अनुरागः वास्तविकजीवने आनयितः इति भाति। तस्य भावात्मकं जगत् चक्रव्यूहवत्, विवर्तन-नाट्य-पूर्णम् अस्ति । १९९० तमे वर्षे सः सुन्दरलेखकेन पान याङ्ग इत्यनेन सह विवाहं कृतवान्, सा उत्तमकथा इव भासते स्म । परन्तु सः उत्तमः समयः दीर्घकालं यावत् न स्थापितः ।

यदि कथा अत्र समाप्तवती तर्हि मनोरञ्जनक्षेत्रे केवलं आदर्शः इति गण्यते स्यात्। परन्तु सन क्षिङ्गः एकस्मिन् भावात्मके भ्रामरीमध्ये पतितः इव दृश्यते यस्मात् आत्मनः निष्कासनं कठिनम् अस्ति। अचिरेण अनन्तरं सः नर्तकी लुओ लीना इत्यस्याः प्रेम्णि अभवत्, येन लिन् मेइजेन् इत्यनेन सह तस्य विवाहः भङ्गः अभवत् । विवाहत्रयस्य, वैवाहिकविश्वासद्वयस्य च अनन्तरं सन क्षिङ्गस्य प्रतिबिम्बं दुर्गतिम् अवाप्तुम् आरब्धा ।

जनाः पृच्छितुं न शक्नुवन्ति, किमर्थम् एतादृशः भावनात्मकः भ्रमः जातः? यशः सौभाग्येन आनितः विस्तारः किम् ? अथवा अन्तः गभीरं शून्यता यत् कठिनं पूरयितुं शक्यते? एतदर्थं मनोवैज्ञानिकस्य विश्लेषणस्य आवश्यकता भवितुम् अर्हति । परन्तु एकं वस्तु निश्चितम् अस्ति यत् अस्मिन् क्रमे सन क्षिंग् इत्यस्य करियरस्य प्रतिबिम्बस्य च गम्भीरः आघातः अभवत् ।

तथापि बृहत्तरः आघातः अद्यापि आगन्तुं युक्तः आसीत् । २०११ तमे वर्षे विस्फोटकवार्ता सम्पूर्णं मनोरञ्जन-उद्योगं स्तब्धं कृतवती यत् सन क्षिङ्ग् मादकद्रव्यस्य दुरुपयोगस्य कारणेन गृहीतः । तस्य गृहे पुलिसैः बहुमात्रायां मादकद्रव्यसामग्री, मादकद्रव्याणि च प्राप्तानि, सः स्वयमेव स्वीकृतवान् यत् तस्य पञ्चवर्षेभ्यः मादकद्रव्यस्य दुरुपयोगस्य इतिहासः अस्ति

इदम् उष्ट्रस्य पृष्ठं भग्नं तृणम् आसीत् न संशयः । चीनदेशे विशेषतः सार्वजनिकव्यक्तिनां कृते मादकद्रव्यस्य प्रयोगः सर्वथा नो-नो इति । सन क्षिङ्ग् इत्यस्य अभिनयवृत्तेः समाप्तिः अभवत्, तस्य पूर्णतया प्रतिबन्धः अभवत् ।

जनाः पृच्छितुं न शक्नुवन्ति, किं सफलं तारकं मादकद्रव्यस्य दुरुपयोगस्य पुनरागमनस्य मार्गे प्रविशति? जिज्ञासा इति किम् ? किं दबावः ? अथवा भवतः परितः "हानिकारकमित्राणां" प्रभावः अस्ति? अस्य प्रश्नस्य मानकम् उत्तरं न स्यात्, परन्तु अन्येषां प्रसिद्धानां कृते जागरणरूपेण अवश्यमेव कार्यं करोति ।

किं नाटकीयं यत् यदा एव सन क्षिंग् स्वजीवनस्य तलभागे प्रहारं कृतवान् तदा एव तस्य माता अपि एतादृशं वयः प्राप्तवती यस्य परिचर्यायाः आवश्यकता आसीत् । परन्तु अस्मिन् समये सन क्षिङ्ग् स्वमातुः कृते उत्तमजीवनस्य परिस्थितयः प्रदातुं न शक्तवान् । सः केवलं अष्टभिः जनानां साझेदारी-गृहे एव स्वमातरं स्थापयितुं शक्नोति स्म । एतेन निर्णयेन जनाः निःश्वसन्ति, अनेके जनाः "वृद्धपरिचर्या" इति विषये अपि चिन्तयितुं प्रेरिताः ।

तथापि जीवनं सर्वदा प्रचलति। प्रतिबन्धितः सन् सन क्षिङ्ग् न मग्नः, अपितु अप्रत्याशितमार्गं चितवान् । सः निङ्ग्क्सिया-मरुभूमिम् आगत्य b&b-गृहं उद्घाटितवान्, उत्खननयन्त्रं चालयितुं अपि शिक्षितवान् । स्क्रीनस्टारतः मरुभूमिकार्यकर्तापर्यन्तं परिवर्तनं गभीरं भावुकम् अस्ति।

केचन जनाः वदन्ति यत् एतत् सन क्षिङ्गस्य आत्ममोक्षम् अस्ति। अन्ये तु तस्य अतीतस्य पलायनस्य मार्गः इति वदन्ति । परन्तु किमपि न भवतु, ६१ वर्षीयः सन क्षिङ्ग् पुनः आरम्भं कर्तुं चितवान्, यस्य कृते महत् साहसस्य आवश्यकता वर्तते ।

सामाजिकमाध्यमेषु सन क्षिङ्ग् प्रायः स्वस्य नूतनजीवनं साझां करोति । उत्खननयन्त्रस्य संचालनस्य तस्य भिडियो, b&b चालनस्य दैनन्दिनकार्यक्रमः च नेटिजनानाम् ध्यानं आकर्षितवान् । केचन हसन्ति स्म, केचन सहानुभूतिम् अनुभवन्ति स्म, केचन तस्य पुनर्जन्मं ताडयन्ति स्म ।

सन क्षिङ्गस्य कथा दर्पणवत् अस्ति, मनोरञ्जन-उद्योगस्य कान्तिं, अन्धकारं च प्रतिबिम्बयति । यशः-सौभाग्यस्य चञ्चलतायां जनानां कृते कियत् सुलभं नष्टं भवति इति अस्मान् वदति । तत्सह मानवस्वभावस्य जटिलतां जीवनस्य प्रतिरोधकशक्तिं च दर्शयति ।

अतः, किं sun xing इत्यस्य पुनरागमनं सम्भवति ? वर्तमानसामाजिकवातावरणे एषा सम्भावना कृशः इव दृश्यते। परन्तु जीवने स्थायिनिम्नानि स्थायिशिखराणि वा न सन्ति। कदाचित् निकटभविष्यत्काले वयं एकं नूतनं सन ज़िंग्, एकं सन ज़िंग् इति द्रक्ष्यामः यः प्रतिकूलतायाः सम्मुखे स्वस्य पुनराविष्कारं करोति।

सन ज़िंग् इत्यस्य जीवनस्य मार्गं पश्यन् वयं न पृच्छामः यत् यदि सः मादकद्रव्यस्य दुरुपयोगस्य मार्गे न प्रवृत्तः स्यात् तर्हि सः इदानीं कीदृशः स्यात्? यदि सः स्वभावं नियन्त्रयितुं शक्नोति स्म तर्हि तादृशं अन्तं परिहर्तुं शक्नोति वा ? एतेषां प्रश्नानाम् उत्तराणि कदापि न स्यात्, परन्तु ते सर्वेषां कृते चिन्तनीयानि सन्ति।

सन क्षिङ्गस्य कथा एकं व्यर्थं सत्यं च चलच्चित्रम् इव अस्ति। स्क्रीनतारकात् आरभ्य उत्खननचालकपर्यन्तं, विलासिनीगृहात् मरुभूमि-बीएण्डबी-पर्यन्तं, लाइमलाइट्-तः अस्पष्टतापर्यन्तं च । जीवने एतादृशाः उत्थान-अवस्थाः कल्पनाशीलस्य पटकथालेखकस्य अपि कृते कठिनाः भवितुम् अर्हन्ति ।

तथापि तादृशं जीवनम्। तया सन क्षिंग् इत्यस्मै अत्यन्तं चकाचौंधं जनयति स्म, गभीरतमे उपत्यकायां च धक्कायति स्म । परन्तु तदपि ६१ वर्षीयः सः अद्यापि जीवनं यापयितुं परिश्रमं कुर्वन् अस्ति एषा आत्मा एव अस्माकं सम्मानं अर्हति ।