समाचारं

७६ वर्षीयः किन् हुआङ्गः स्वस्य प्रेमिकायाः ​​सह विच्छेदं कृतवान् यः तस्मात् ३० वर्षाणि कनिष्ठः आसीत् तथा च आर्थिककारणात् एव सः अधुना नर्सिंगहोमे निवसति, १५,००० युआन्-रूप्यकाणां अनुदानं च प्राप्नोति इति प्रकटितवान्

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ सितम्बर् दिनाङ्के हाङ्गकाङ्ग-माध्यमानां समाचारानुसारं ७६ वर्षीयः अभिनेता किन् हुआङ्ग् इत्यनेन प्रकटितं यत् सः स्वस्य प्रेमिकायाः ​​सह विच्छेदं कृतवान् यः तस्मात् ३० वर्षाणि कनिष्ठः अस्ति । विच्छेदस्य कारणस्य विषये सः अवदत् यत् आर्थिककारणात् एव सः स्वप्रेमिणः हाङ्गकाङ्ग-नगरम् आगन्तुं बहुवारं पृष्टवान्, परन्तु सा महिला यात्राव्ययस्य विषये चिन्तिता आसीत्, तस्मात् सः तस्याः धनं दातुम् इच्छति स्म , अतः ते विच्छिन्नाः ।

तदतिरिक्तं किन् हुआङ्ग् इत्यनेन अपि प्रकाशितं यत् तौ २० वर्षाणाम् अधिकं कालात् एकत्र निवसतः, परन्तु किन् हुआङ्ग् इत्ययं तत् न सहमतः, अन्येन सह बालकं प्राप्तुं च दत्तवान्, सः तस्य परिचर्यायां साहाय्यं करिष्यति इति प्रतिज्ञां कृतवान् . किन् हुआङ्गः स्वप्रतिज्ञां न भङ्गं कृतवान्, अपितु सः महिलायाः गृहनगरे हुनान्-नगरे गृहं क्रीत्वा तस्याः बालकानां कृते अपि दत्तवान् तस्याः पुरुषेण सह अनुचितः सम्बन्धः यावत् किन् हुआङ्गः आहतः न अभवत् तावत् यावत् एषः रक्तरंजितः प्रेमप्रसंगः न समाप्तः ।

कथ्यते यत् किन् हुआङ्गस्य पत्नी मो पेइवेन् २०१७ तमे वर्षे रोगेण मृता ।तेषां त्रीणि पुत्र्यः एकः पुत्रः च आसीत् सा महिला स्वजीवने षड्वारं तलाकस्य निवेदनं कृतवती, परन्तु किन् हुआङ्ग् इत्यस्याः सहमतिः न अभवत् । अस्मिन् वर्षे आरम्भे किन् हुआङ्ग् इत्यनेन तस्य प्रेमी तस्मात् ३० वर्षाणि कनिष्ठः इति प्रकटितवान्, येन वञ्चनाविषये उष्णविमर्शाः उत्पन्नाः । अस्मिन् वर्षे मार्चमासे किन् हुआङ्गः एकस्मिन् होटेले पतितः, सः स्वपरिवारात् विरक्तः अभवत्, सौभाग्येन सः स्वयंसेवकानां, सर्वकारस्य च साहाय्येन नर्सिंग् होम् इत्यत्र प्रवेशं प्राप्तवान् । किन् हुआङ्गस्य परिवारस्य भोजनं नास्ति तथा च हाङ्गकाङ्ग-नगरे निवासस्थानं नास्ति तस्य स्थाने सः नर्सिंग्-गृहे निवसति, स्वयम्सेवकानां साहाय्येन सः ११,००० हाङ्गकाङ्ग-डॉलर्-रूप्यकाणां जीवन-भत्तां, व्यापक-सामाजिक-सुरक्षा-सहायतां च प्राप्नोति प्रतिमासे कल्याणगृहात् ४००० हॉगकॉग-डॉलर्-रूप्यकाणि ।