समाचारं

फू मिङ्ग्क्सिया इत्यस्याः पञ्चजनानाम् परिवारस्य अद्यतन-चित्रं उजागरितम् अस्ति यत् २१ वर्षीयः पुत्री स्वमातुः इव दृश्यते, तस्याः पुत्रद्वयं च स्वपितुः इव दृश्यते ।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३१ अगस्तदिनाङ्कः मुख्यभूमि-ओलम्पिक-क्रीडक-प्रतिनिधिमण्डलस्य हाङ्गकाङ्ग-नगरं गन्तुं अन्तिमः दिवसः आसीत्, यः चिरकालात् न दृष्टः आसीत्, तस्याः पतिः लिआङ्ग-जिन्सोङ्ग्-इत्यनेन च स्वबालत्रयं गोताखोरी-तैरण-प्रदर्शनं द्रष्टुं नीतम्

फू मिङ्ग्क्सिया इत्यस्य पञ्चजनानाम् परिवारः अपि घटनास्थले एकत्र समूहचित्रं गृहीतवान् यः अत्यन्तं दक्षिणभागे बेसबॉल-जैकेटं धारयति सः २१ वर्षीयः ज्येष्ठः पुत्री लिआङ्ग सियुः अस्ति, यदा तु वामे कृष्णवर्णीयं टी-शर्टं धारयति the 20-year-old eldest son liang haojia, and the one wearing white clothes is 16 वर्षीयः कनिष्ठः पुत्रः liang jiawei पञ्चजनानाम् एकः परिवारः इति रूपेण अतीव आरामदायकः दृश्यते त्रयः बालकाः स्वपितुः अपेक्षया प्रायः लम्बाः सन्ति।

ज्येष्ठा कन्या मातापितृभिः सह प्रदर्शनं पश्यन्ती स्वस्य मुखौटं उद्धृतवती यद्यपि तस्याः मुखस्य एकः एव पक्षः उदघाटितः आसीत् तथापि सा अतीव सुकुमारः मधुरः च दृश्यते स्म, बाल्यकाले सा मातुः फू मिंगक्सिया इत्यस्याः सदृशी आसीत्

फू मिंगक्सिया इत्यनेन सह प्रदर्शनं पश्यन्तः गुओ जिंग्जिंग्, झोउ जिहोङ्ग च दुर्लभाः आसन् यत् ते एकत्र उपविश्य मुखेषु मुस्कानेन सह प्रसन्नतापूर्वकं गपशपं कुर्वन्ति स्म। तयोः अद्यापि सुसम्बन्धः आसीत् ।

प्रदर्शनं दृष्ट्वा झोउ जिहोङ्ग्, फू मिङ्ग्क्सिया, गुओ जिंग्जिङ्ग् च गोताखोरीदलस्य सदस्यैः सह समूहचित्रं गृहीतवन्तः ।

तदनन्तरं सः समूहः तैरणदलस्य दर्शनार्थं मञ्चपृष्ठे गतः, फू मिङ्ग्क्सिया अपि बालकत्रयं फोटोग्राफं ग्रहीतुं आहूतवान् ।

त्रयः बालकाः अल्पाः व्यजनाः भूत्वा तारकाणां अनुसरणं कृतवन्तः, ते सर्वे अतीव सुन्दरं व्यवहारं कृतवन्तौ, अस्मिन् समये पुत्रद्वयम् अपि मुखौटं उद्धृत्य मुखं दर्शितवन्तौ जिनसोंग।

फू मिङ्ग्क्सिया तस्याः पतिना सह २००२ तमे वर्षे विवाहः अभवत् ।विवाहानन्तरं तौ एकां कन्याम्, द्वौ पुत्रौ च जनयित्वा पञ्चजनानाम् एकं परिवारं निर्मितवन्तौ, नेत्रनिमिषे एव बालकाः एतावत् प्रौढाः अभवन्, परिवारः च जीवति अतीव सुखदं जीवनम्।