समाचारं

५७ वर्षीयः झाङ्ग यू षड्वर्षाणां मौनस्य अनन्तरं पुनः धूसरकेशैः सह आविर्भूतः सः एकदा महता दबावेन "कार्यस्य असीमितनिलम्बनस्य घोषणां कृतवान्" ।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवानस्य सङ्गीतराजः झाङ्ग यू प्रायः ३० वर्षाणि यावत् सङ्गीतक्षेत्रे अस्ति, सः "गुड इन्टेन्शन्स्", "इट्स् ऑल् द मून्स् फॉल्ट्" इत्यादीनां क्लासिकप्रेमगीतानां कृते बहुधा प्रसिद्धः अस्ति "प्रिन्स् आफ् बिटरनेस्" इत्यनेन २०१८ तमे वर्षे अनिश्चितकालं यावत् कार्यस्य निलम्बनस्य घोषणा कृता, येन सङ्गीतक्षेत्रं, अनेके प्रशंसकाः च आश्चर्यचकिताः अभवन् । विगतषड्वर्षाणि यावत् झाङ्ग यू सार्वजनिकरूपेण दुर्लभतया एव दृश्यते तथापि अधुना ताइपे-नगरस्य वीथिषु श्वेतकेशैः दृश्यमानस्य चित्राणि उजागरितानि, येन तस्य अर्धनिवृत्तजीवनस्य यथार्थस्थितिः दर्शिता

२०१८ तमस्य वर्षस्य जूनमासे झाङ्ग यू इत्यनेन सामाजिकमाध्यमेन अनिश्चितकालं यावत् कार्यस्य निलम्बनस्य घोषणा कृता । पश्चात् झाङ्ग यू ली सिडुआन् इत्यनेन सह अनन्यसाक्षात्कारे कारणानि विस्तरेण व्याख्यातवान् । सः स्वीकृतवान् यत् वर्षेषु सञ्चितस्य कार्यदबावस्य कारणात् सः क्रमेण स्वस्य सुरक्षायाः भावः नष्टः अभवत् अतः सः शारीरिकरूपेण परिश्रमं कुर्वन् कार्ये समर्पितः अभवत्, यस्य परिणामेण शारीरिकः मानसिकः च श्रमः अभवत् । अस्मिन् काले सः स्वपरिवारस्य अपि उपेक्षां कृतवान् । तदतिरिक्तं तस्य कण्ठे अपि समस्या आसीत्, यत् गायकस्य मूलं भवति, यस्याः गायनस्थितिः गम्भीररूपेण प्रभाविता अभवत् ।

यद्यपि झाङ्ग यू इत्यस्य निर्णयेन प्रशंसकाः निराशाः अभवन् तथापि तस्य कृते एषः एकप्रकारस्य आत्ममोक्षः आसीत् । कार्यस्य निलम्बनस्य अनन्तरं क्रमेण तस्य पारिवारिकसम्बन्धस्य मरम्मतं जातम्, दम्पत्योः सम्बन्धः अपि उष्णः अभवत् । तस्मिन् एव काले एषः कालः तस्मै श्वसनस्य, समायोजनस्य च अवसरं दत्तवान्, क्रमेण दीर्घकालीन-उच्च-दाब-जीवनात् बहिः आगतः

बन्दस्य अनन्तरं षड्वर्षाणि यावत् झाङ्ग यू मनोरञ्जन-उद्योगात् दूरं निवृत्तजीवनं यापयति स्म । अद्यैव ताइपे-नगरस्य वीथिषु तस्य दृश्यमानस्य पपराजी-जनाः छायाचित्रं कृतवन्तः यद्यपि तस्य केशाः धूसराः अभवन् तथापि तस्य आकृतिः सुस्थितौ अस्ति, तस्य वर्णः गुलाबी अस्ति । उजागरितेषु फोटोषु झाङ्ग यू स्वस्य वास्तविकनाम्ना कशीकृतं गोल्फ-पुटं वहति, गोल्फ-क्रीडाङ्गणे गोल्फ-क्रीडां कर्तुं तं गृहीतुं कारं प्रतीक्षते सः आरामदायकः सन्तुष्टः च दृश्यते

यद्यपि झाङ्ग यू षड् वर्षाणि यावत् सङ्गीतक्षेत्रात् दूरः अस्ति तथापि प्रशंसकाः अद्यापि एकदा सः आनयन्तः शास्त्रीयाः कृतीः त्यजन्ति । "गुड इन्टेन्शन्स्", "इट्स् ऑल् द मून्स् ट्रबल", "बी सून्" इत्यादीनि गीतानि अद्यापि चीनीयसङ्गीतक्षेत्रे बहुधा गाय्यन्ते । "कटुतायाः राजकुमारः" इति नाम्ना झाङ्ग यू स्वस्य अद्वितीयस्वरस्य गहनभावनापूर्णव्याख्यानशैल्या च असंख्यजनानाम् प्रेम्णः विजयं प्राप्तवान् । अधुना प्रशंसकाः तस्य दिवसस्य प्रतीक्षां कुर्वन्ति यदा सः पुनः मञ्चे स्थित्वा तानि रागाणि गातुं शक्नोति ये कदाचित् जनानां हृदयं स्पृशन्ति स्म।